ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [545]  Tena  kho  pana  samayena  kalyāṇabhattiko  gahapati  saṅghassa
catukkabhattaṃ  deti  niccabhattaṃ  .  so  bhattagge  saputtadāro  upatiṭṭhitvā
@Footnote: 1 Yu. Ma. potthakesu ito paraṃ piṇḍapātantipi dissati.
@2 marammarāmaññapotthakesu āmeṇḍitaṃ akataṃ hoti. yuropiyapotthake pana
@tumhākaṃ āvuso bhattagge kiṃ ahosi tumhākaṃ kiṃ ahosīti āgataṃ.
Parivisati   .   aññe   odanena   pucchanti   aññe   sūpena   pucchanti
aññe   telena   pucchanti   aññe   uttaribhaṅgena   pucchanti  .  tena
kho    pana   samayena   kalyāṇabhattikassa   gahapatino   bhattaṃ   svātanāya
mettiyabhummajakānaṃ   bhikkhūnaṃ   uddiṭṭhaṃ   hoti   .  athakho  kalyāṇabhattiko
gahapati   ārāmaṃ   agamāsi   kenacideva  karaṇīyena  .  so  yenāyasmā
dabbo    mallaputto    tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ   dabbaṃ
mallaputtaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinnaṃ  kho
kalyāṇabhattikaṃ    gahapatiṃ    āyasmā    dabbo    mallaputto    dhammiyā
kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.
     {545.1}   Athakho   kalyāṇabhattiko   gahapati  āyasmatā  dabbena
mallaputtena    dhammiyā   kathāya   sandassito   samādapito   samuttejito
sampahaṃsito   āyasmantaṃ   dabbaṃ   mallaputtaṃ   etadavoca   kassa   bhante
amhākaṃ   ghare  svātanāya  bhattaṃ  uddiṭṭhanti  .  mettiyabhummajakānaṃ  kho
gahapati   bhikkhūnaṃ  tumhākaṃ  ghare  svātanāya  bhattaṃ  uddiṭṭhanti  .  athakho
kalyāṇabhattiko   gahapati   anattamano   ahosi   kathaṃ  hi  nāma  pāpabhikkhū
amhākaṃ   ghare   bhuñjissantīti  gharaṃ  gantvā  dāsiṃ  āṇāpesi  ye  je
sve    bhattikā   āgacchanti   te   koṭṭhake   āsanaṃ   paññāpetvā
kāṇājakena  bilaṅgadutiyena  parivisāti  .  evaṃ  ayyāti  kho  sā  dāsī
kalyāṇabhattikassa   gahapatino   paccassosi   .   athakho   mettiyabhummajakā
bhikkhū    hiyyo   kho   āvuso   amhākaṃ   kalyāṇabhattikassa   gahapatino
Ghare  1-  bhattaṃ  uddiṭṭhaṃ  sve  amhe kalyāṇabhattiko gahapati saputtadāro
upatiṭṭhitvā    parivisissati    aññe    odanena    pucchissanti   aññe
sūpena   pucchissanti   aññe   telena  pucchissanti  aññe  uttaribhaṅgena
pucchissantīti  .  te  teneva  somanassena  na  cittarūpaṃ  rattiyā supiṃsu.
Athakho  mettiyabhummajakā  bhikkhū  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
yena    kalyāṇabhattikassa    gahapatino    nivesanaṃ    tenupasaṅkamiṃsu   .
Addasā  kho  sā  dāsī  mettiyabhummajake  bhikkhū  dūrato  va  āgacchante
disvāna    koṭṭhake    āsanaṃ   paññāpetvā   mettiyabhummajake   bhikkhū
etadavoca   nisīdatha   bhanteti   .   athakho   mettiyabhummajakānaṃ   bhikkhūnaṃ
etadahosi   nissaṃsayaṃ   kho   na  tāva  bhattaṃ  siddhaṃ  bhavissati  yathā  mayaṃ
koṭṭhake nisīdāpiyāmāti 2-.
     {545.2}  Athakho  sā  dāsī kāṇājakena bilaṅgadutiyena upagañchi 3-
bhuñjatha   bhanteti   .   mayaṃ   kho   bhagini   niccabhattikāti   .  jānāmi
ayyā    niccabhattikāti    apicāhaṃ   hiyyo   va   gahapatinā   āṇattā
ye  je  sve  bhattikā  āgacchanti  te  koṭṭhake  āsanaṃ paññāpetvā
kāṇājakena   bilaṅgadutiyena   parivisāti   bhuñjatha   bhanteti   .   athakho
mettiyabhummajakā   bhikkhū   hiyyo   kho   āvuso  kalyāṇabhattiko  gahapati
ārāmaṃ   agamāsi   dabbassa   mallaputtassa   santike  nissaṃsayaṃ  kho  mayaṃ
dabbena   mallaputtena   gahapatino  santike  paribhinnāti  .  te  teneva
@Footnote: 1 Yu. Ma. potthakesu na dissati. 2 sabbattha nisīdāpeyyāmāti
@dissati. 3 Yu. Rā. upagacchi.
Domanassena   na   cittarūpaṃ   bhuñjiṃsu   .  athakho  mettiyabhummajakā  bhikkhū
pacchābhattaṃ  piṇḍapātapaṭikkantā  ārāmaṃ  gantvā  pattacīvaraṃ  paṭisāmetvā
bahārāmakoṭṭhake       saṅghāṭipallatthikāya       nisīdiṃsu      tuṇhībhūtā
maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhāṇā.



             The Pali Tipitaka in Roman Character Volume 1 page 371-374. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=545&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=545&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=543&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=543&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=543              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=1609              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=1609              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :