[600] Dhammakamme dhammakammasaññī nappaṭinissajjati āpatti
saṅghādisesassa . dhammakamme vematiko nappaṭinissajjati āpatti
saṅghādisesassa . dhammakamme adhammakammasaññī nappaṭinissajjati
āpatti saṅghādisesassa . adhammakamme dhammakammasaññī āpatti
dukkaṭassa . adhammakamme vematiko āpatti dukkaṭassa . adhammakamme
adhammakammasaññī āpatti dukkaṭassa.
[601] Anāpatti asamanubhāsantassa paṭinissajjantassa ummattakassa 1-
ādikammikassāti.
Dasamasaṅghādisesaṃ niṭṭhitaṃ.
--------------
@Footnote: 1 ito paraṃ yuropiyapotthakeyeva khittacittassa vedanaṭṭassāti dissati.
Ekādasamasaṅghādisesaṃ
[602] Tena samayena buddho bhagavā rājagahe viharati veḷuvane
kalandakanivāpe . tena kho pana samayena devadatto saṅghabhedāya
parakkamati cakkabhedāya . bhikkhū evamāhaṃsu adhammavādī devadatto
avinayavādī devadatto kathaṃ hi nāma devadatto saṅghabhedāya parakkamissati
cakkabhedāyāti . evaṃ vutte kokāliko kaṭamorakatissako khaṇḍadeviyā
putto samuddadatto te bhikkhū etadavocuṃ mā āyasmanto evaṃ avacuttha
dhammavādī devadatto vinayavādī devadatto amhākañca devadatto
chandañca ruciñca ādāya voharati jānāti no bhāsati amhākampetaṃ
khamatīti . ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti
kathaṃ hi nāma bhikkhū devadattassa saṅghabhedāya parakkamantassa anuvattakā
bhavissanti vaggavādakāti . athakho te bhikkhū bhagavato etamatthaṃ
ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave bhikkhū devadattassa
saṅghabhedāya parakkamantassa anuvattakā vaggavādakāti . saccaṃ
bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ bhikkhave tesaṃ
moghapurisānaṃ .pe. kathaṃ hi nāma te bhikkhave moghapurisā devadattassa
saṅghabhedāya parakkamantassa anuvattakā bhavissanti vaggavādakā
Netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{602.1} tasseva kho pana bhikkhussa bhikkhū honti anuvattakā
vaggavādakā eko vā dve vā tayo vā te evaṃ vadeyyuṃ mā āyasmanto
etaṃ bhikkhuṃ kiñci avacuttha dhammavādī ceso bhikkhu vinayavādī ceso bhikkhu
amhākañceso bhikkhu chandañca ruciñca ādāya voharati jānāti no
bhāsati amhākampetaṃ khamatīti . te bhikkhū bhikkhūhi evamassu vacanīyā
mā āyasmanto evaṃ avacuttha na ceso bhikkhu dhammavādī na ceso
bhikkhu vinayavādī mā āyasmantānampi saṅghabhedo ruccittha
sametāyasmantānaṃ saṅghena samaggo hi saṅgho sammodamāno avivadamāno
ekuddeso phāsu viharatīti . evañca te bhikkhū bhikkhūhi vuccamānā
tatheva paggaṇheyyuṃ te bhikkhū bhikkhūhi yāvatatiyaṃ samanubhāsitabbā
tassa paṭinissaggāya . yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyyuṃ
iccetaṃ kusalaṃ no ce paṭinissajjeyyuṃ saṅghādisesoti.
[603] Tasseva kho panāti tassa saṅghabhedakassa bhikkhuno .
Bhikkhū hontīti aññe bhikkhū honti . anuvattakāti yaṃdiṭṭhiko
hoti yaṃkhantiko yaṃruciko tepi taṃdiṭṭhikā honti taṃkhantikā taṃrucikā .
Vaggavādakāti tassa vaṇṇāya pakkhāya ṭhitā honti . eko vā
dve vā tayo vāti eko vā hoti dve vā tayo vā te
evaṃ vadeyyuṃ mā āyasmanto etaṃ bhikkhuṃ kiñci avacuttha dhammavādī
Ceso bhikkhu vinayavādī ceso bhikkhu amhākañceso bhikkhu chandañca
ruciñca ādāya voharati jānāti no bhāsati amhākampetaṃ khamatīti.
[604] Te bhikkhūti ye te anuvattakā bhikkhū. Bhikkhūhīti aññehi
bhikkhūhi . ye passanti ye suṇanti tehi vattabbā mā āyasmanto
evaṃ avacuttha na ceso bhikkhu dhammavādī na ceso bhikkhu vinayavādī mā
āyasmantānampi saṅghabhedo ruccittha sametāyasmantānaṃ saṅghena
samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu
viharatīti . dutiyampi vattabbā tatiyampi vattabbā . sace
paṭinissajjanti iccetaṃ kusalaṃ no ce paṭinissajjanti āpatti
dukkaṭassa . sutvā na vadanti āpatti dukkaṭassa . te bhikkhū
saṅghamajjhaṃpi ākaḍḍhitvā vattabbā mā āyasmanto evaṃ
avacuttha na ceso bhikkhu dhammavādī na ceso bhikkhu vinayavādī mā
āyasmantānampi saṅghabhedo ruccittha sametāyasmantānaṃ saṅghena
samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu
viharatīti . dutiyampi vattabbā tatiyampi vattabbā . Sace paṭinissajjanti
iccetaṃ kusalaṃ no ce paṭinissajjanti āpatti dukkaṭassa.
[605] Te bhikkhū bhikkhūhi samanubhāsitabbā . evañca pana
bhikkhave samanubhāsitabbā . byattena bhikkhunā paṭibalena saṅgho
ñāpetabbo
{605.1} suṇātu me bhante saṅgho itthannāmo ca itthannāmo
ca bhikkhū itthannāmassa bhikkhuno saṅghabhedāya parakkamantassa anuvattakā
Vaggavādakā . te taṃ vatthuṃ nappaṭinissajjanti . Yadi saṅghassa pattakallaṃ
saṅgho itthannāmañca itthannāmañca bhikkhū samanubhāseyya tassa
vatthussa paṭinissaggāya. Esā ñatti.
{605.2} Suṇātu me bhante saṅgho itthannāmo ca itthannāmo ca
bhikkhū itthannāmassa bhikkhuno saṅghabhedāya parakkamantassa anuvattakā
vaggavādakā . te taṃ vatthuṃ nappaṭinissajjanti . saṅgho itthannāmañca
itthannāmañca bhikkhū samanubhāsati tassa vatthussa paṭinissaggāya .
Yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhūnaṃ
samanubhāsanā tassa vatthussa paṭinissaggāya so tuṇhassa yassa
nakkhamati so bhāseyya.
{605.3} Dutiyampi etamatthaṃ vadāmi .pe. Tatiyampi etamatthaṃ vadāmi.
Suṇātu me bhante saṅgho itthannāmo ca itthannāmo ca bhikkhū
itthannāmassa bhikkhuno saṅghabhedāya parakkamantassa anuvattakā vagga
vādakā . te taṃ vatthuṃ nappaṭinissajjanti . saṅgho itthannāmañca
itthannāmañca bhikkhū samanubhāsati tassa vatthussa paṭinissaggāya .
Yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhūnaṃ
samanubhāsanā tassa vatthussa paṭinissaggāya so tuṇhassa yassa
nakkhamati so bhāseyya.
{605.4} Samanubhaṭṭhā saṅghena itthannāmo ca itthannāmo ca bhikkhū
tassa vatthussa paṭinissaggāya . khamati saṅghassa tasmā tuṇhī. Evametaṃ
dhārayāmīti.
[606] Ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā
Kammavācāpariyosāne āpatti saṅghādisesassa . saṅghādisesaṃ
ajjhāpajjantānaṃ ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā
paṭippassambhanti . dve tayo ekato samanubhāsitabbā taduttari
na samanubhāsitabbā. Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti.
The Pali Tipitaka in Roman Character Volume 1 page 404-409.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=600&items=7
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=600&items=7&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=598&items=7
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=1&item=598&items=7
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=1&i=598
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=2616
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=2616
Contents of The Tipitaka Volume 1
http://84000.org/tipitaka/read/?index_1
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]