ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [645]  Gamanaṃ  paṭijānāti  nisajjaṃ  paṭijānāti  āpattiṃ  paṭijānāti
āpattiyā   kāretabbo   .   gamanaṃ   paṭijānāti  nisajjaṃ  nappaṭijānāti
āpattiṃ   paṭijānāti   āpattiyā   kāretabbo   .   gamanaṃ  paṭijānāti
nisajjaṃ   paṭijānāti   āpattiṃ   nappaṭijānāti  nisajjāya  kāretabbo .
Gamanaṃ   paṭijānāti   nisajjaṃ   nappaṭijānāti   āpattiṃ   nappaṭijānāti  na
kāretabbo   .   gamanaṃ   nappaṭijānāti   nisajjaṃ   paṭijānāti   āpattiṃ
paṭijānāti   āpattiyā   kāretabbo   .   gamanaṃ  nappaṭijānāti  nisajjaṃ
nappaṭijānāti   āpattiṃ   paṭijānāti   āpattiyā  kāretabbo  .  gamanaṃ
nappaṭijānāti   nisajjaṃ   paṭijānāti   āpattiṃ   nappaṭijānāti   nisajjāya
kāretabbo   .   gamanaṃ   nappaṭijānāti   nisajjaṃ  nappaṭijānāti  āpattiṃ
nappaṭijānāti na kāretabbo.
                              Paṭhamo aniyato niṭṭhito.
                                       --------------
                                      Dutiyāniyato
     [646]   Tena  samayena  buddho  bhagavā  sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
udāyi   bhagavatā   paṭikkhittaṃ   mātugāmena  saddhiṃ  eko  ekāya  raho
paṭicchanne    āsane   alaṅkammaniye   nisajjaṃ   kappetunti   tassāyeva
kumārikāya   saddhiṃ   eko   ekāya   raho  nisajjaṃ  kappesi  kālayuttaṃ
samullapanto   kālayuttaṃ   dhammaṃ   bhaṇanto   .   dutiyampi   kho  visākhā
migāramātā   nimantitā   taṃ   kulaṃ   agamāsi  .  addasā  kho  visākhā
migāramātā  āyasmantaṃ  udāyiṃ  tassāyeva  kumārikāya  saddhiṃ  ekaṃ  1-
ekāya   raho   nisinnaṃ   disvāna   āyasmantaṃ  udāyiṃ  etadavoca  idaṃ
bhante   nacchannaṃ   nappaṭirūpaṃ   yaṃ   ayyo   mātugāmena   saddhiṃ  eko
ekāya   raho   nisajjaṃ   kappeti   kiñcāpi   bhante  ayyo  anatthiko
tena   dhammena   apica   dussaddhāpayā  appasannā  manussāti  .  evaṃpi
kho   āyasmā   udāyi  visākhāya  migāramātuyā  vuccamāno  nādiyi .
Athakho  visākhā  migāramātā  nikkhamitvā  bhikkhūnaṃ  etamatthaṃ  ārocesi.
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   āyasmā  udāyi  mātugāmena  saddhiṃ  eko  ekāya
raho   nisajjaṃ   kappessatīti   .  athakho  te  bhikkhū  bhagavato  etamatthaṃ
@Footnote: 1 Yu. Ma. eko.
Ārocesuṃ   .pe.   saccaṃ  kira  tvaṃ  udāyi  mātugāmena  saddhiṃ  eko
ekāya   raho  nisajjaṃ  kappesīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho
bhagavā   .pe.   kathaṃ   hi   nāma   tvaṃ   moghapurisa  mātugāmena  saddhiṃ
eko   ekāya  raho  nisajjaṃ  kappessasi  netaṃ  moghapurisa  appasannānaṃ
vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {646.1}  na  heva  kho  pana  paṭicchannaṃ āsanaṃ hoti nālaṅkammaniyaṃ
alañca   kho   hoti   mātugāmaṃ  duṭṭhullāhi  vācāhi  obhāsituṃ  .  yo
pana  bhikkhu  tathārūpe  āsane  mātugāmena  saddhiṃ  eko  ekāya  raho
nisajjaṃ   kappeyya   tamenaṃ   saddheyyavacasā   upāsikā   disvā  dvinnaṃ
dhammānaṃ   aññatarena   vadeyya   saṅghādisesena   vā  pācittiyena  vā
nisajjaṃ   bhikkhu   paṭijānamāno   dvinnaṃ  dhammānaṃ  aññatarena  kāretabbo
saṅghādisesena   vā   pācittiyena  vā  yena  vā  sā  saddheyyavacasā
upāsikā   vadeyya   tena   so  bhikkhu  kāretabbo  .  ayampi  dhammo
aniyatoti.
     [647]  Na  heva  kho  pana  paṭicchannaṃ  āsanaṃ  hotīti appaṭicchannaṃ
hoti   kuḍḍena  vā  kavāṭena  vā  kilañjena  vā  sāṇipākārena  vā
rukkhena   vā  thambhena  vā  koṭṭhaḷiyā  vā  yena  kenaci  appaṭicchannaṃ
hoti  .  nālaṅkammaniyanti  na  sakkā  hoti  methunaṃ  dhammaṃ  paṭisevituṃ .
Alañca   kho   hoti  mātugāmaṃ  duṭṭhullāhi  vācāhi  obhāsitunti  sakkā
hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsituṃ.
     [648]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhippeto   bhikkhūti  .  tathārūpe  āsaneti  evarūpe
āsane   .   mātugāmo   nāma   manussitthī   na   yakkhī  na  petī  na
tiracchānagatā    viññū    paṭibalā    subhāsitadubbhāsitaṃ    duṭṭhullāduṭṭhullaṃ
ājānituṃ  .  saddhinti  ekato  .  eko  ekāyāti  bhikkhu  ceva hoti
mātugāmo   ca   .   raho   nāma   cakkhussa  raho  sotassa  raho .
Cakkhussa   raho   nāma  na  sakkā  hoti  akkhiṃ  vā  nikhaniyamāne  bhamukaṃ
vā   ukkhipiyamāne   sīsaṃ  vā  ukkhipiyamāne  passituṃ  .  sotassa  raho
nāma   na   sakkā   hoti   pakatikathā   sotuṃ   .  nisajjaṃ  kappeyyāti
mātugāme   nisinne   bhikkhu   upanisinno   vā   hoti  upanipanno  vā
bhikkhu   nisinne   mātugāmo   upanisinno   vā   hoti  upanipanno  vā
ubho vā nisinnā honti ubho vā nipannā.



             The Pali Tipitaka in Roman Character Volume 1 page 437-440. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=645&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=645&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=643&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=643&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=643              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :