ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
                    Suttantapiṭake dīghanikāyassa
                          dutiyo bhāgo
                               ---------
                              mahāvaggo
           namo tassa bhagavato arahato sammāsambuddhassa.
                           Mahāpadānasuttaṃ
     [1]  Evamme  sutaṃ . Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa    ārāme    karerikuṭikāyaṃ   .   athakho    sambahulānaṃ
bhikkhūnaṃ      pacchābhattaṃ      piṇḍapātapaṭikkantānaṃ      karerimaṇḍalamāḷe
sannisinnānaṃ     sannipatitānaṃ     pubbenivāsapaṭisaṃyuttā    dhammī    kathā
udapādi itipi pubbenivāso itipi pubbenivāsoti.
     {1.1}   Assosi   kho   bhagavā  dibbāya  sotadhātuyā  visuddhāya
atikkantamānusikāya    tesaṃ    bhikkhūnaṃ   imaṃ   kathāsallāpaṃ   .   athakho
bhagavā     uṭṭhāyāsanā     yena     karerimaṇḍalamāḷo    tenupasaṅkami
upasaṅkamitvā   paññattāsane   nisīdi   .   nisajja   kho   bhagavā  bhikkhū
āmantesi   kāya   nuttha   bhikkhave   etarahi   kathāya  sannisinnā  kā
ca  pana  vo  antarākathā  vippakatāti  .  evaṃ  vutte te bhikkhū bhagavantaṃ
etadavocuṃ    idha   bhante   amhākaṃ   pacchābhattaṃ   piṇḍapātapaṭikkantānaṃ
karerimaṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ
Pubbenivāsapaṭisaṃyuttā    dhammī    kathā   udapādi   itipi   pubbenivāso
itipi   pubbenivāsoti   ayaṃ   kho   no  bhante  antarākathā  vippakatā
atha   bhagavā   anuppattoti   .   iccheyyātha   no   tumhe   bhikkhave
pubbenivāsapaṭisaṃyuttaṃ    dhammiṃ    kathaṃ    sotunti   .   etassa   bhagavā
kālo    etassa    sugata   kālo   yaṃ   bhagavā   pubbenivāsapaṭisaṃyuttaṃ
dhammiṃ  kathaṃ  kareyya  bhagavato  vacanaṃ  1-  sutvā  bhikkhū  dhāressantīti .
Tenahi   bhikkhave   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ
bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     {1.2}  Bhagavā  etadavoca  ito so bhikkhave ekanavuto kappo 2-
yaṃ  vipassī  bhagavā  arahaṃ  sammāsambuddho  loke  udapādi  .  ito  so
bhikkhave   ekatiṃso   kappo  3-  yaṃ  sikhī  bhagavā  arahaṃ  sammāsambuddho
loke   udapādi  .  tasmiṃyeva  kho  bhikkhave  ekatiṃse  kappe  vessabhū
bhagavā   arahaṃ   sammāsambuddho   loke   udapādi   .  imasmiṃyeva  kho
bhikkhave   bhaddakappe   kakusandho   bhagavā   arahaṃ  sammāsambuddho  loke
udapādi   .   imasmiṃyeva  kho  bhikkhave  bhaddakappe  konāgamano  bhagavā
arahaṃ   sammāsambuddho   loke   udapādi   .  imasmiṃyeva  kho  bhikkhave
bhaddakappe   kassapo   bhagavā  arahaṃ  sammāsambuddho  loke  udapādi .
Imasmiṃyeva  kho  bhikkhave  bhaddakappe  ahaṃ  etarahi  arahaṃ  sammāsambuddho
loke uppanno.
     [2]   Vipassī   bhikkhave   bhagavā   arahaṃ  sammāsambuddho  khattiyo
@Footnote: 1 Ma. vacanantipadaṃ na dissati. 2 Po. Ma. ekanavutikappe. 3 Po. Ma. ekatiṃsakappe.
Jātiyā   ahosi   khattiyakule   udapādi  .  sikhī  bhikkhave  bhagavā  arahaṃ
sammāsambuddho   khattiyo   jātiyā   ahosi   khattiyakule   udapādi  .
Vessabhū   bhikkhave   bhagavā   arahaṃ   sammāsambuddho   khattiyo   jātiyā
ahosi   khattiyakule   udapādi   .   kakusandho   bhikkhave   bhagavā  arahaṃ
sammāsambuddho     brāhmaṇo     jātiyā     ahosi     brāhmaṇakule
udapādi    .   konāgamano   bhikkhave   bhagavā   arahaṃ   sammāsambuddho
brāhmaṇo    jātiyā   ahosi   brāhmaṇakule   udapādi   .   kassapo
bhikkhave   bhagavā   arahaṃ   sammāsambuddho   brāhmaṇo   jātiyā  ahosi
brāhmaṇakule   udapādi  .  ahaṃ  bhikkhave  etarahi  arahaṃ  sammāsambuddho
khattiyo jātiyā ahosiṃ khattiyakule uppanno.
     [3]   Vipassī   bhikkhave  bhagavā  arahaṃ  sammāsambuddho  koṇḍañño
gottena   ahosi   .   sikhī   bhikkhave   bhagavā   arahaṃ  sammāsambuddho
koṇḍañño   gottena   ahosi   .   vessabhū   bhikkhave   bhagavā  arahaṃ
sammāsambuddho   koṇḍañño   gottena   ahosi   .  kakusandho  bhikkhave
bhagavā  arahaṃ  sammāsambuddho  kassapo  gottena  ahosi  .  konāgamano
bhikkhave   bhagavā   arahaṃ   sammāsambuddho  kassapo  gottena  ahosi .
Kassapo   bhikkhave   bhagavā   arahaṃ   sammāsambuddho   kassapo  gottena
ahosi   .   ahaṃ   bhikkhave   etarahi   arahaṃ   sammāsambuddho  gotamo
gottena ahosiṃ.
     [4]   Vipassissa   bhikkhave   bhagavato   arahato   sammāsambuddhassa
Asītivassasahassāni   āyuppamāṇaṃ   ahosi   .   sikhissa  bhikkhave  bhagavato
arahato      sammāsambuddhassa      sattativassasahassāni      āyuppamāṇaṃ
ahosi   .   vessabhussa   bhikkhave   bhagavato   arahato  sammāsambuddhassa
saṭṭhivassasahassāni    āyuppamāṇaṃ    ahosi    .   kakusandhassa   bhikkhave
bhagavato   arahato   sammāsambuddhassa   cattāḷīsavassasahassāni  āyuppamāṇaṃ
ahosi   .   konāgamanassa   bhikkhave  bhagavato  arahato  sammāsambuddhassa
tiṃsavassasahassāni   āyuppamāṇaṃ   ahosi   .  kassapassa  bhikkhave  bhagavato
arahato   sammāsambuddhassa   vīsativassasahassāni   āyuppamāṇaṃ   ahosi .
Mayhaṃ   bhikkhave   etarahi   appakaṃ  āyuppamāṇaṃ  parittaṃ  lahukaṃ  yo  ciraṃ
jīvati so vassasataṃ appaṃ vā bhiyyo.
     [5]   Vipassī   bhikkhave   bhagavā  arahaṃ  sammāsambuddho  pāṭaliyā
mūle   abhisambuddho   .   sikhī   bhikkhave   bhagavā  arahaṃ  sammāsambuddho
puṇḍarīkassa   mūle   abhisambuddho   .   vessabhū   bhikkhave  bhagavā  arahaṃ
sammāsambuddho   sālassa   mūle   abhisambuddho   .   kakusandho  bhikkhave
bhagavā  arahaṃ  sammāsambuddho  sirīsassa  mūle  abhisambuddho . Konāgamano
bhikkhave  bhagavā  arahaṃ  sammāsambuddho  udumbarassa  mūle  abhisambuddho .
Kassapo   bhikkhave   bhagavā   arahaṃ   sammāsambuddho   nigrodhassa   mūle
abhisambuddho    .    ahaṃ    bhikkhave   etarahi   arahaṃ   sammāsambuddho
assatthassa mūle abhisambuddho.
     [6]   Vipassissa   bhikkhave   bhagavato   arahato   sammāsambuddhassa
Khaṇḍatissaṃ    nāma    sāvakayugaṃ   ahosi   aggaṃ   bhaddayugaṃ   .   sikhissa
bhikkhave    bhagavato    arahato    sammāsambuddhassa    abhibhūsambhavaṃ   nāma
sāvakayugaṃ   ahosi   aggaṃ   bhaddayugaṃ   .   vessabhussa  bhikkhave  bhagavato
arahato   sammāsambuddhassa  sonuttaraṃ  1-  nāma  sāvakayugaṃ  ahosi  aggaṃ
bhaddayugaṃ   .   kakusandhassa   bhikkhave   bhagavato  arahato  sammāsambuddhassa
vidhūrasañjīvaṃ   nāma   sāvakayugaṃ   ahosi  aggaṃ  bhaddayugaṃ  .  konāgamanassa
bhikkhave    bhagavato    arahato    sammāsambuddhassa   bhiyyosuttaraṃ   nāma
sāvakayugaṃ   ahosi   aggaṃ   bhaddayugaṃ   .   kassapassa   bhikkhave  bhagavato
arahato    sammāsambuddhassa   tissabhāradvājaṃ   nāma   sāvakayugaṃ   ahosi
aggaṃ    bhaddayugaṃ   .   mayhaṃ   bhikkhave   etarahi   sārīputtamoggallānaṃ
nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ.
     [7]   Vipassissa   bhikkhave   bhagavato   arahato   sammāsambuddhassa
tayo   sāvakānaṃ   sannipātā   ahesuṃ   eko   sāvakānaṃ   sannipāto
ahosi   aṭṭhasaṭṭhibhikkhusatasahassaṃ   eko   sāvakānaṃ   sannipāto   ahosi
bhikkhusatasahassaṃ  eko  sāvakānaṃ  sannipāto  ahosi  asītibhikkhusahassāni .
Vipassissa   bhikkhave   bhagavato   arahato   sammāsambuddhassa   ime  tayo
sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ.
     {7.1}  Sikhissa  bhikkhave  bhagavato  arahato  sammāsambuddhassa  tayo
sāvakānaṃ   sannipātā   ahesuṃ   eko   sāvakānaṃ   sannipāto  ahosi
bhikkhusatasahassaṃ   eko   sāvakānaṃ   sannipāto  ahosi  asītibhikkhusahassāni
@Footnote: 1 Ma. Yu. soṇuttaraṃ.
Eko   sāvakānaṃ   sannipāto   ahosi   sattatibhikkhusahassāni  .  sikhissa
bhikkhave   bhagavato   arahato   sammāsambuddhassa   ime   tayo  sāvakānaṃ
sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ.
     {7.2}  Vessabhussa  bhikkhave  bhagavato arahato sammāsambuddhassa tayo
sāvakānaṃ   sannipātā   ahesuṃ   eko   sāvakānaṃ   sannipāto  ahosi
asītibhikkhusahassāni  eko  sāvakānaṃ  sannipāto  ahosi sattatibhikkhusahassāni
eko   sāvakānaṃ   sannipāto  ahosi  saṭṭhibhikkhusahassāni  .  vessabhussa
bhikkhave   bhagavato   arahato   sammāsambuddhassa   ime   tayo  sāvakānaṃ
sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ.
     {7.3}  Kakusandhassa  bhikkhave bhagavato arahato sammāsambuddhassa eko
sāvakānaṃ   sannipāto   ahosi   cattāḷīsabhikkhusahassāni   .   kakusandhassa
bhikkhave   bhagavato   arahato   sammāsambuddhassa   ayaṃ   eko  sāvakānaṃ
sannipāto ahosi sabbesaṃyeva khīṇāsavānaṃ.
     {7.4}  Konāgamanassa  bhikkhave  bhagavato  arahato  sammāsambuddhassa
eko     sāvakānaṃ     sannipāto    ahosi    tiṃsabhikkhusahassāni   .
Konāgamanassa    bhikkhave    bhagavato    arahato   sammāsambuddhassa   ayaṃ
eko sāvakānaṃ sannipāto ahosi sabbesaṃyeva khīṇāsavānaṃ.
     {7.5}  Kassapassa  bhikkhave  bhagavato arahato sammāsambuddhassa eko
sāvakānaṃ    sannipāto    ahosi    vīsatibhikkhusahassāni    .   kassapassa
bhikkhave   bhagavato   arahato   sammāsambuddhassa   ayaṃ   eko  sāvakānaṃ
sannipāto   ahosi  sabbesaṃyeva  khīṇāsavānaṃ  .  mayhaṃ  bhikkhave  etarahi
Eko   sāvakānaṃ   sannipāto   ahosi   aḍḍhateḷasāni   bhikkhusatāni .
Mayhaṃ   bhikkhave   ayaṃ  eko  sāvakānaṃ  sannipāto  ahosi  sabbesaṃyeva
khīṇāsavānaṃ.
     [8]   Vipassissa   bhikkhave   bhagavato   arahato   sammāsambuddhassa
asoko   nāma   bhikkhave   upaṭṭhāko  ahosi  aggupaṭṭhāko  .  sikhissa
bhikkhave   bhagavato   arahato   sammāsambuddhassa   khemaṅkaro  nāma  bhikkhu
upaṭṭhāko   ahosi   aggupaṭṭhāko   .   vessabhussa   bhikkhave  bhagavato
arahato  sammāsambuddhassa  upasanto  1-  nāma  bhikkhu  upaṭṭhāko  ahosi
aggupaṭṭhāko  .  kakusandhassa  bhikkhave  bhagavato  arahato  sammāsambuddhassa
vuḍḍhijo   2-   nāma   bhikkhu   upaṭṭhāko   ahosi   aggupaṭṭhāko  .
Konāgamanassa   bhikkhave   bhagavato   arahato   sammāsambuddhassa  sotthijo
nāma   bhikkhu   upaṭṭhāko   ahosi  aggupaṭṭhāko  .  kassapassa  bhikkhave
bhagavato   arahato   sammāsambuddhassa  sabbamitto  nāma  bhikkhu  upaṭṭhāko
ahosi    aggupaṭṭhāko    .    mayhaṃ    bhikkhave   etarahi   ānando
nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.
     [9]   Vipassissa   bhikkhave   bhagavato   arahato   sammāsambuddhassa
bandhumā   3-  nāma  rājā  pitā  ahosi  bandhumatī  nāma  devī  mātā
ahosi   janettī  4-  bandhumassa  rañño  bandhumatī  nāma  nagaraṃ  rājadhānī
ahosi.
     {9.1}   Sikhissa   bhikkhave   bhagavato   arahato   sammāsambuddhassa
@Footnote: 1 Yu. upasannako. 2 Ma. Yu. buddhijo. 3 Po. bandhumo. 4 Ma. janetti.
@ito paraṃ īdisameva.
Aruṇo   nāma   rājā   pitā   ahosi   pabhāvatī   nāma  devī  mātā
ahosi   janettī   aruṇassa   rañño   aruṇavatī   nāma   nagaraṃ  rājadhānī
ahosi.
     {9.2}   Vessabhussa   bhikkhave  bhagavato  arahato  sammāsambuddhassa
suppatīto  nāma  rājā  pitā  ahosi  yasavatī  nāma  devī  mātā ahosi
janettī suppatītassa rañño anomaṃ nāma nagaraṃ rājadhānī ahosi.
     {9.3}   Kakusandhassa   bhikkhave  bhagavato  arahato  sammāsambuddhassa
aggidatto   nāma   brāhmaṇo   pitā  ahosi  visākhā  nāma  brāhmaṇī
mātā  ahosi  janettī  .  tena  kho  pana  bhikkhave samayena khemo nāma
rājā ahosi khemassa rañño khemavatī nāma nagaraṃ rājadhānī ahosi.
     {9.4}  Konāgamanassa  bhikkhave  bhagavato  arahato  sammāsambuddhassa
yaññadatto   nāma   brāhmaṇo   pitā  ahosi  uttarā  nāma  brāhmaṇī
mātā  ahosi  janettī. Tena kho pana bhikkhave samayena sobho nāma rājā
ahosi sobhassa rañño sobhavatī nāma nagaraṃ rājadhānī ahosi.
     {9.5}   Kassapassa   bhikkhave   bhagavato  arahato  sammāsambuddhassa
brahmadatto   nāma   brāhmaṇo   pitā  ahosi  dhanavatī  nāma  brāhmaṇī
mātā  ahosi  janettī  .  tena  kho  pana bhikkhave samayena kiṃkī 1- nāma
rājā ahosi kiṃkissa rañño bārāṇasī nāma nagaraṃ rājadhānī ahosi.
     {9.6}   Mayhaṃ  bhikkhave  etarahi  suddhodano  nāma  rājā  pitā
ahosi   māyā   2-   nāma  devī  mātā  ahosi  janettī   kapilavatthuṃ
nāma    nagaraṃ    rājadhānī    ahosīti    .   idamavoca   bhagavā   idaṃ
@Footnote: 1 Ma. kikī. 2 Po. mahāmāyā.
Vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.
     [10]  Athakho  tesaṃ  bhikkhūnaṃ  acirapakkantassa bhagavato ayamantarākathā
udapādi   acchariyaṃ   āvuso   abbhūtaṃ   āvuso   tathāgatassa  mahiddhikatā
mahānubhāvatā   yatra   hi   nāma   tathāgato  atīte  buddhe  parinibbute
chinnapapañce      chinnavaṭume      pariyādinnavaṭṭe     sabbadukkhavītivatte
jātitopi     anussarissati     nāmatopi     anussarissati     gottatopi
anussarissati       āyuppamāṇatopi      anussarissati      sāvakayugatopi
anussarissati     sāvakasannipātatopi    anussarissati    evaṃjaccā    te
bhagavanto   ahesuṃ   itipi   evaṃnāmā   te   bhagavanto   ahesuṃ  itipi
evaṃgottā   te   bhagavanto   ahesuṃ   itipi  evaṃsīlā  te  bhagavanto
ahesuṃ   itipi   evaṃdhammā   te   bhagavanto   ahesuṃ  itipi  evaṃpaññā
te   bhagavanto   ahesuṃ  itipi  evaṃvihārī  te  bhagavanto  ahesuṃ  itipi
evaṃvimuttā te bhagavanto ahesuṃ itipīti.
     {10.1}  Kiṃ  nu  kho  āvuso tathāgatasseva nu kho esā dhammadhātu
suppaṭividdhā  yassā  dhammadhātuyā  suppaṭividdhattā  tathāgato  atīte buddhe
parinibbute   chinnapapañce   chinnavaṭume  pariyādinnavaṭṭe  sabbadukkhavītivatte
jātitopi    anussarati    nāmatopi    anussarati   gottatopi   anussarati
āyuppamāṇatopi   anussarati   sāvakayugatopi  anussarati  sāvakasannipātatopi
anussarati  evaṃjaccā te bhagavanto ahesuṃ itipi evaṃnāmā. Evaṃgottā.
Evaṃsīlā .   evaṃdhammā .   evaṃpaññā .   evaṃvihārī .   evaṃvimuttā
Te   bhagavanto   ahesuṃ   itipīti  udāhu  devatā  tathāgatassa  etamatthaṃ
ārocesuṃ   yena   tathāgato   atīte   buddhe  parinibbute  chinnapapañce
chinnavaṭume    pariyādinnavaṭṭe   sabbadukkhavītivatte   jātitopi   anussarati
nāmatopi   anussarati   gottatopi   anussarati  āyuppamāṇatopi  anussarati
sāvakayugatopi    anussarati    sāvakasannipātatopi   anussarati   evaṃjaccā
te  bhagavanto  ahesuṃ  itipi  evaṃnāmā  .  evaṃgottā . Evaṃsīlā.
Evaṃdhammā  .  evaṃpaññā  .  evaṃvihārī  .  evaṃvimuttā  te bhagavanto
ahesuṃ  itipīti  .  ayañca  hi  1-  tesaṃ  bhikkhūnaṃ  antarākathā  vippakatā
hoti.
     [11]   Athakho   bhagavā  sāyaṇhasamayaṃ  paṭisallānā  vuṭṭhito  yena
karerimaṇḍalamāḷo    tenupasaṅkami    upasaṅkamitvā    paññatte   āsane
nisīdi   .   nisajja  kho  bhagavā  bhikkhū  āmantesi  kāya  nuttha  bhikkhave
etarahi kathāya sannisinnā kā ca pana vo antarākathā vippakatāti.
     {11.1}  Evaṃ  vutte  te  bhikkhū  bhagavantaṃ  etadavocuṃ idha bhante
amhākaṃ   acirapakkantassa   bhagavato   ayamantarākathā   udapādi   acchariyaṃ
āvuso    abbhūtaṃ    āvuso    tathāgatassa   mahiddhikatā   mahānubhāvatā
yatra   hi   nāma   tathāgato   atīte   buddhe  parinibbute  chinnapapañce
chinnavaṭume   pariyādinnavaṭṭe   sabbadukkhavītivatte   jātitopi  anussarissati
nāmatopi    anussarissati    gottatopi    anussarissati   āyuppamāṇatopi
anussarissati      sāvakayugatopi      anussarissati     sāvakasannipātatopi
@Footnote: 1 Ma. Yu. hidaṃ.
Anussarissati  evaṃjaccā  te  bhagavanto  ahesuṃ  itipi  .pe. Evaṃvimuttā
te     bhagavanto     ahesuṃ     itipīti     .     kiṃ     nu    kho
āvuso   tathāgatasseva   nu  kho  esā  dhammadhātu  suppaṭividdhā  yassā
dhammadhātuyā    suppaṭividdhattā   tathāgato   atīte   buddhe   parinibbute
chinnapapañce   chinnavaṭume   pariyādinnavaṭṭe   sabbadukkhavītivatte  jātitopi
anussarati   nāmatopi   anussarati   gottatopi  anussarati  āyuppamāṇatopi
anussarati       sāvakayugatopi       anussarati       sāvakasannipātatopi
anussarati   evaṃjaccā   te   bhagavanto   ahesuṃ   itipi  evaṃnāmā .
Evaṃgottā  .  evaṃsīlā  .  evaṃdhammā  .  evaṃpaññā. Evaṃvihārī.
Evaṃvimuttā    te    bhagavanto    ahesuṃ    itipīti   udāhu   devatā
tathāgatassa   etamatthaṃ   ārocesuṃ   yena   tathāgato   atīte   buddhe
parinibbute   chinnapapañce   chinnavaṭume  pariyādinnavaṭṭe  sabbadukkhavītivatte
jātitopi     anussarati     nāmatopi     .pe.     sāvakasannipātatopi
anussarati   evaṃjaccā   te  bhagavanto  ahesuṃ  itipi  evaṃnāmā  .pe.
Evaṃvimuttā   te   bhagavanto   ahesuṃ   itipīti   ayaṃ  kho  no  bhante
antarākathā vippakatā [1]- atha bhagavā anuppattoti.
     {11.2}  Tathāgatassevesā  bhikkhave  dhammadhātu  suppaṭividdhā yassā
dhammadhātuyā  suppaṭividdhattā  tathāgato atīte buddhe parinibbute chinnapapañce
chinnavaṭume    pariyādinnavaṭṭe   sabbadukkhavītivatte   jātitopi   anussarati
nāmatopi   anussarati   gottatopi   anussarati  āyuppamāṇatopi  anussarati
@Footnote: 1 Ma. hoti.
Sāvakayugatopi    anussarati    sāvakasannipātatopi   anussarati   evaṃjaccā
te   bhagavanto   ahesuṃ   itipi   evaṃnāmā   .pe.  evaṃvimuttā  te
bhagavanto   ahesuṃ   itipīti   devatāpi  tathāgatassa  etamatthaṃ  ārocesuṃ
yena   tathāgato   atīte   buddhe   parinibbute  chinnapapañce  chinnavaṭume
pariyādinnavaṭṭe    sabbadukkhavītivatte    jātitopi   anussarati   nāmatopi
.pe.    sāvakasannipātatopi    anussarati   evaṃjaccā   te   bhagavanto
ahesuṃ   itipi   evaṃnāmā   .pe.  evaṃvimuttā  te  bhagavanto  ahesuṃ
itipīti.
     {11.3}   Iccheyyātha   no  tumhe  bhikkhave  bhiyyoso  mattāya
pubbenivāsapaṭisaṃyuttaṃ   dhammiṃ   kathaṃ   sotunti  .  etassa  bhagavā  kālo
etassa  sugata  kālo  yaṃ  bhagavā  bhiyyoso  mattāya pubbenivāsapaṭisaṃyuttaṃ
dhammiṃ  kathaṃ  kareyya  bhagavato  sutvā  bhikkhū dhāressantīti. Tenahi bhikkhave
suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti  .  evaṃ  bhanteti  kho te bhikkhū
bhagavato paccassosuṃ. Bhagavā etadavoca
     {11.4}  ito  so  bhikkhave ekanavuto 1- kappo yaṃ vipassī bhagavā
arahaṃ  sammāsambuddho  loke  udapādi  .  vipassī  bhikkhave  bhagavā  arahaṃ
sammāsambuddho   khattiyo   jātiyā   ahosi   khattiyakule   udapādi  .
Vipassī   bhikkhave   bhagavā   arahaṃ   sammāsambuddho  koṇḍañño  gottena
ahosi   .   vipassissa   bhikkhave   bhagavato   arahato   sammāsambuddhassa
asītivassasahassāni   āyuppamāṇaṃ   ahosi   .   vipassī   bhikkhave  bhagavā
arahaṃ   sammāsambuddho   pāṭaliyā   mūle   abhisambuddho   .   vipassissa
@Footnote: 1 Ma. ekanavutikappe.
Bhikkhave    bhagavato    arahato    sammāsambuddhassa    khaṇḍatissaṃ    nāma
sāvakayugaṃ   ahosi   aggaṃ   bhaddayugaṃ   .   vipassissa   bhikkhave  bhagavato
arahato    sammāsambuddhassa    tayo    sāvakānaṃ    sannipātā   ahesuṃ
eko   sāvakānaṃ   sannipāto   ahosi   aṭṭhasaṭṭhibhikkhusatasahassaṃ   eko
sāvakānaṃ    sannipāto    ahosi    bhikkhusatasahassaṃ    eko   sāvakānaṃ
sannipāto   ahosi   asītibhikkhusahassāni   .  vipassissa  bhikkhave  bhagavato
arahato   sammāsambuddhassa   ime   tayo   sāvakānaṃ  sannipātā  ahesuṃ
sabbesaṃyeva   khīṇāsavānaṃ   .   vipassissa   bhikkhave   bhagavato   arahato
sammāsambuddhassa  asoko  nāma  bhikkhu  upaṭṭhāko  ahosi aggupaṭṭhāko.
Vipassissa      bhikkhave      bhagavato      arahato     sammāsambuddhassa
bandhumā   nāma   rājā   pitā   ahosi   bandhumatī  nāma  devī  mātā
ahosi   janettī   bandhumassa   rañño   bandhumatī   nāma  nagaraṃ  rājadhānī
ahosi.
     [12]  Athakho  bhikkhave  vipassī  bodhisatto  tusitā  kāyā cavitvā
sato sampajāno mātu kucchiṃ okkami. Ayamettha dhammatā.
     [13]  Dhammatā  ekā  bhikkhave  yadā  bodhisatto  tusitā  kāyā
cavitvā   mātu   kucchiṃ   okkamati  .  atha  sadevake  loke  samārake
sabrahmake    sassamaṇabrāhmaṇiyā    pajāya   sadevamanussāya   appamāṇo
oḷāro   1-   obhāso  loke  pātubhavati  atikkammeva  2-  devānaṃ
devānubhāvaṃ  .  yāpi  tā lokantarikā aghā asaṃvutā [3]- andhakāratimisā
@Footnote: 1 Yu. uḷāro. ito paraṃ īdisameva. 2 Yu. atikkamma. ito paraṃ īdisameva. 3 Ma.
@3 Ma. Yu. andhakārā.
Yatthapime    candimasuriyā    evaṃmahiddhikā    evaṃmahānubhāvā    ābhāya
nānubhonti    tatthapi    appamāṇo    oḷāro    obhāso   pātubhavati
atikkammeva   devānaṃ   devānubhāvaṃ   .  yepi  tattha  sattā  upapannā
tepi    tenobhāsena    aññamaññaṃ    sañjānanti   aññepi   kira   bho
santi   sattā   idhūpapannāti   .  ayañca  dasasahassī  lokadhātu  saṅkampati
sampakampati   sampavedheti   appamāṇo   ca   oḷāro  obhāso  loke
pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Ayamettha dhammatā.
     [14]   Dhammatā   esā  bhikkhave  yadā  bodhisatto  mātu  kucchiṃ
okkanto hoti cattāro [1]- devaputtā cātuddisaṃ 2- rakkhāya upagacchanti
mā    naṃ    bodhisattaṃ    vā    bodhisattamātaraṃ   vā   manusso   vā
amanusso vā koci [3]- viheṭhesīti. Ayamettha dhammatā.
     [15]   Dhammatā   esā  bhikkhave  yadā  bodhisatto  mātu  kucchiṃ
okkanto    hoti   pakatiyā   sīlavatī   bodhisattamātā   hoti   viratā
pāṇātipātā   viratā   adinnādānā  viratā  kāmesumicchācārā  viratā
musāvādā viratā surāmerayamajjapamādaṭṭhānā. Ayamettha dhammatā.
     [16]   Dhammatā   esā  bhikkhave  yadā  bodhisatto  mātu  kucchiṃ
okkanto    hoti    na   bodhisattamātu   purisesu   mānasaṃ   uppajjati
kāmaguṇūpasaṃhitaṃ   anatikkamaniyā   va   4-   bodhisattamātā   hoti  kenaci
purisena rattacittena. Ayamettha dhammatā.
     [17]   Dhammatā   esā  bhikkhave  yadā  bodhisatto  mātu  kucchiṃ
@Footnote: 1 Ma. Yu. naṃ. 2 Ma. catuddisaṃ. 3 Ma. Yu. vā. 4 Ma. Yu. ca.
Okkanto   hoti  lābhinī  bodhisattamātā  hoti  pañcannaṃ  kāmaguṇānaṃ .
Sā    pañcahi    kāmaguṇehi    samappitā   samaṅgibhūtā   paricāreti  .
Ayamettha dhammatā.
     [18]   Dhammatā   esā  bhikkhave  yadā  bodhisatto  mātu  kucchiṃ
okkanto   hoti   na   bodhisattamātu   kocideva   ābādho  uppajjati
sukhinī   bodhisattamātā   hoti  akilantakāyā  bodhisattañca  bodhisattamātā
tirokucchigataṃ   passati   sabbaṅgapaccaṅgaṃ   1-   ahīnindriyaṃ  .  seyyathāpi
bhikkhave   maṇiveḷuriyo   subho   jātimā   aṭṭhaṃso  suparikammakato  accho
vippasanno     sabbākārasampanno    tatrassa    suttaṃ    āvutaṃ    nīlaṃ
vā   pītaṃ  vā  lohitakaṃ  2-  vā  odātaṃ  vā  paṇḍusuttaṃ  vā  tamenaṃ
cakkhumā  puriso  hatthesu  karitvā  paccavekkheyya  ayaṃ  kho  maṇiveḷuriyo
subho     jātimā     aṭṭhaṃso    suparikammakato    accho    vippasanno
sabbākārasampanno   tatrassa   3-   suttaṃ   āvutaṃ  nīlaṃ  vā  pītaṃ  vā
lohitakaṃ   vā   odātaṃ   vā   paṇḍusuttaṃ  vā  evameva  kho  bhikkhave
yadā   bodhisatto   mātu   kucchiṃ   okkanto   hoti  na  bodhisattamātu
kocideva     ābādho    uppajjati    sukhinī    bodhisattamātā    hoti
akilantakāyā    bodhisattañca    bodhisattamātā    tirokucchigataṃ    passati
sabbaṅgapaccaṅgaṃ 1- ahīnindriyaṃ. Ayamettha dhammatā.
     [19] Dhammatā esā bhikkhave sattāhajāte bodhisatte bodhisattamātā
kālaṃ karoti tusitaṃ kāyaṃ upapajjati. Ayamettha dhammatā.
@Footnote: 1 Po. Yu. sabbaṅgapaccaṅgiṃ. 2 Ma. Yu. lohitaṃ. 3 Ma. Yu. tatridaṃ.
     [20]   Dhammatā   esā   bhikkhave   yathā  aññā  itthikā  nava
vā  dasa  vā  māse  gabbhaṃ  kucchinā  pariharitvā vijāyanti na hevaṃ [1]-
bodhisattamātā   vijāyati   .  daseva  māsāni  bodhisattaṃ  bodhisattamātā
kucchinā pariharitvā vijāyati. Ayamettha dhammatā.
     [21]   Dhammatā  esā  bhikkhave  yathā  aññā  itthikā  nisinnā
vā   nipannā   vā   vijāyanti   na   hevaṃ   bodhisattaṃ  bodhisattamātā
vijāyati   ṭhitā   ca   bodhisattaṃ   bodhisattamātā  vijāyati  .  ayamettha
dhammatā.
     [22]  Dhammatā  esā  bhikkhave  yadā  bodhisatto  mātu kucchismā
nikkhamati   devā   paṭhamaṃ   paṭiggaṇhanti   pacchā   manussā  .  ayamettha
dhammatā.
     [23]  Dhammatā  esā  bhikkhave  yadā  bodhisatto  mātu kucchismā
nikkhamati   appatto   ca   2-   bodhisatto   paṭhaviṃ  hoti  cattāro  naṃ
devaputtā   paṭiggahetvā   mātu   purato   ṭhapenti   attamanā   devi
hohi mahesakkho te putto uppannoti. Ayamettha dhammatā.
     [24]  Dhammatā  esā  bhikkhave  yadā  bodhisatto  mātu kucchismā
nikkhamati  visado  2-  va  nikkhamati amakkhito uddena 3- amakkhito semhena
amakkhito   ruhirena   amakkhito   kenaci   asucinā   suddho  visuddho .
Seyyathāpi   bhikkhave   maṇiratanaṃ  kāsike  vatthe  nikkhittaṃ  neva  maṇiratanaṃ
kāsikaṃ   vatthaṃ   makkheti   napi   kāsikaṃ   vatthaṃ   maṇiratanaṃ   makkheti  taṃ
@Footnote: 1 Ma. Yu. va.. 2 Po. visuddho. 3 Ma. Yu. udena. 4 Ma. Yu. visado.
Kissa  hetu  ubhinnaṃ  suddhattā  evameva  kho  bhikkhave  yadā  bodhisatto
mātu  kucchismā  nikkhamati  visado  1-  va  nikkhamati  amakkhito uddena 2-
amakkhito   semhena   amakkhito   ruhirena   amakkhito   kenaci  asucinā
suddho visuddho 3-. Ayamettha dhammatā.
     [25]  Dhammatā  esā  bhikkhave  yadā  bodhisatto  mātu kucchismā
nikkhamati    dve    udakassa   dhārā   antalikkhā   pātubhavanti   ekā
sītassa    ekā    uṇhassa   yena   bodhisattassa   udakakiccaṃ   karonti
mātu ca. Ayamettha dhammatā.
     [26]   Dhammatā  esā  bhikkhave  sampatijāto  bodhisatto  samehi
pādehi   patiṭṭhahitvā   uttarenābhimukho   4-  sattapadavītihārena  gacchati
setamhi   chatte   anudhāriyamāne   5-   sabbā  ca  disā  anuviloketi
āsabhiñca    vācaṃ    bhāsati    aggohamasmi    lokassa    jeṭṭhohamasmi
lokassa    seṭṭhohamasmi    lokassa    ayamantimā    me   6-   jāti
natthidāni punabbhavoti. Ayamettha dhammatā.
     [27]  Dhammatā  esā  bhikkhave  yadā  bodhisatto  mātu kucchismā
nikkhamati  atha  sadevake  loke  samārake  sabrahmake  sassamaṇabrāhmaṇiyā
pajāya    sadevamanussāya   appamāṇo   oḷāro   obhāso   pātubhavati
atikkammeva   devānaṃ   devānubhāvaṃ   .  yāpi  tā  lokantarikā  aghā
asaṃvutā   [7]-   andhakāratimisā   yatthapime  candimasuriyā  evaṃmahiddhikā
evaṃmahānubhāvā   ābhāya   nānubhonti   tatthapi   appamāṇo   oḷāro
@Footnote: 1 Po. visuddho. 2 Ma. Yu. udena. 3 Ma. Yu. visado. 4 Ma. uttarena mukho.
@Yu. uttarābhimukho. 5 Yu. anuhīramāne. 6 Ma. Yu. mesaddo natthi.
@7 Ma. Yu. andhakārā.
Obhāso   pātubhavati  atikkammeva  devānaṃ  devānubhāvaṃ  .  yepi  tattha
sattā    upapannā    tepi    tenobhāsena    aññamaññaṃ    sañjānanti
aññepi   kira   bho   santi   sattā  idhūpapannāti  .  ayañca  dasasahassī
lokadhātu    saṅkampati    sampakampati    sampavedheti    appamāṇo    ca
oḷāro    obhāso    loke    pātubhavati    atikkammeva    devānaṃ
devānubhāvaṃ. Ayamettha dhammatā.
     [28]  [1]-  Jāte  kho  pana bhikkhave vipassimhi kumāre bandhumato
rañño   paṭivedesuṃ   putto  te  deva  jāto  taṃ  devo  passatūti .
Addasā  kho  bhikkhave  bandhumā  rājā  vipassiṃ  kumāraṃ  disvā  nemitte
brāhmaṇe   āmantāpetvā   etadavoca   passantu   bhonto  nemittā
brāhmaṇā    kumāranti   .   addasaṃsu   kho   bhikkhave   naṃ   nemittā
brāhmaṇā   vipassiṃ   kumāraṃ  disvā  bandhumantaṃ  2-  rājānaṃ  etadavocuṃ
attamano  deva  hohi  mahesakkho  te  [3]- putto uppanno lābhā te
mahārāja   suladdhante   mahārāja   yassa   te  kule  evarūpo  putto
uppanno     ayaṃ    hi    deva    kumāro    dvattiṃsamahāpurisalakkhaṇehi
samannāgato   yehi  samannāgatassa  mahāpurisassa  dve  va  gatiyo  bhavanti
anaññā   sace   agāraṃ   ajjhāvasati   rājā  hoti  cakkavatti  dhammiko
dhammarājā  cāturanto  vijitāvī  janapadaṭṭhāvariyappatto sattaratanasamannāgato
tassimāni    sattaratanāni    bhavanti    seyyathīdaṃ    cakkaratanaṃ   hatthiratanaṃ
assaratanaṃ     maṇiratanaṃ     itthīratanaṃ     gahapatiratanaṃ    parināyakaratanameva
@Footnote: 1 Po. dhammatā esā. 2 Yu. bandhumaṃ. 3 Yu. dve.
Sattamaṃ   parosahassaṃ   kho   panassa   puttā   bhavanti   sūrā  vīraṅgarūpā
parasenappamaddanā    1-   so   imaṃ   paṭhaviṃ   sāgarapariyantaṃ   adaṇḍena
asatthena   dhammena   abhivijiya   ajjhāvasati   sace  kho  pana  agārasmā
anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivaṭacchado.
     {28.1}   Katamehi  cāyaṃ  deva  kumāro  dvattiṃsamahāpurisalakkhaṇehi
samannāgato   yehi  samannāgatassa  mahāpurisassa  dve  va  gatiyo  bhavanti
anaññā  sace  agāraṃ  ajjhāvasati rājā hoti cakkavatti dhammiko dhammarājā
cāturanto     vijitāvī     janapadaṭṭhāvariyappatto    sattaratanasamannāgato
tassimāni   sattaratanāni   bhavanti   seyyathīdaṃ   cakkaratanaṃ  .pe.  abhivijiya
ajjhāvasati   sace  kho  pana  agārasmā  anagāriyaṃ  pabbajati  arahaṃ  hoti
sammāsambuddho loke vivaṭacchado.
     [29]  Ayaṃ  hi  deva  kumāro suppatiṭṭhitapādo yaṃpāyaṃ deva kumāro
suppatiṭṭhitapādo idampissa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
     Imassa   deva   kumārassa   heṭṭhāpādatalesu   cakkāni   jātāni
sahassārāni   sanemikāni   sanābhikāni   sabbākāraparipūrāni   yaṃpi   deva
imassa   kumārassa   heṭṭhāpādatalesu   cakkāni   jātāni   sahassārāni
sanemikāni   sanābhikāni   sabbākāraparipūrāni  idampissa  2-  mahāpurisassa
mahāpurisalakkhaṇaṃ bhavati.
@Footnote: 1 parasenāpamaddanātipi pāṭhena bhavitabbaṃ. 2 Ma. idampimassa.
          Ayaṃ hi deva kumāro āyatapaṇhi.
          Ayaṃ hi deva kumāro dīghaṅgulī.
          Ayaṃ hi deva kumāro mudutalanahatthapādo 1-.
          Ayaṃ hi deva kumāro jālahatthapādo.
          Ayaṃ hi deva kumāro ussaṅkhapādo.
          Ayaṃ hi deva kumāro eṇijaṅgho.
          Ayaṃ hi deva kumāro ṭhitako va anonamanto ubhohi
pāṇitalehi jannukāni parimasati 2- parimajjati.
          Ayaṃ hi deva kumāro kosohitavatthaguyho.
          Ayaṃ hi deva kumāro suvaṇṇavaṇṇo kāñcanasannibhataco 3-.
          Ayaṃ hi deva kumāro sukhumacchavī sukhumattā chaviyā rajojallaṃ
kāye na upalippati 4-.
          Ayaṃ hi deva kumāro ekekalomo ekekāni lomāni
lomakūpesu jātāni.
          Ayaṃ hi deva kumāro uddhaggalomo uddhaggāni lomāni
jātāni nīlāni añjanavaṇṇāni kuṇḍalāvattāni dakkhiṇāvattajātāni.
          Ayaṃ hi deva kumāro brahmujugatto.
          Ayaṃ hi deva kumāro sattussado.
@Footnote: 1 aṭṭhakathāyaṃ mudutalunahatthapādo. 2 Ma. parāmasati. 3 Ma. Yu. kāñcanasannibhattaco.
@4 upalimpatītipi pāṭho.
         Ayaṃ hi deva kumāro sīhapubbaddhakāyo.
         Ayaṃ hi deva kumāro pittantaraṃso 1-.
         Ayaṃ hi deva kumāro nigrodhaparimaṇḍalo yāvatakvassa kāyo
tāvatakvassa byāmo yāvatakvassa byāmo tāvatakvassa kāyo.
         Ayaṃ hi deva kumāro samavaṭṭakkhandho.
         Ayaṃ hi deva kumāro rasaggasaggī.
         Ayaṃ hi deva kumāro sīhahanu.
         Ayaṃ hi deva kumāro cattāḷīsadanto.
         Ayaṃ hi deva kumāro samadanto.
         Ayaṃ hi deva kumāro aviraḷadanto 2-.
         Ayaṃ hi deva kumāro susukkadāṭho.
         Ayaṃ hi deva kumāro pahūtajivho.
         Ayaṃ hi deva kumāro brahmassaro karavikabhāṇī.
         Ayaṃ hi deva kumāro abhinīlanetto.
         Ayaṃ hi deva kumāro gopakhumo.
     Imassa  deva  kumārassa  uṇṇā  bhamukantare  jātā  odātā  mudu
tūlasannibhā   .  yaṃpi  deva  imassa  kumārassa  uṇṇā  bhamukantare  jātā
odātā mudu tūlasannibhā [3]-.
@Footnote: 1 Sī. Ma. Yu. citantaraṃso. 2 Sī. Yu. avivaradanto. 3 sabbapotthakesu etthantare
@idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavatīti ime pāṭhā pākaṭā.
     Ayaṃ   hi   deva   kumāro   uṇhīsasīso   yaṃpāyaṃ   deva  kumāro
uṇhīsasīso idampissa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
     [30]   Imehi  kho  ayaṃ  deva  kumāro  dvattiṃsamahāpurisalakkhaṇehi
samannāgato    yehi   samannāgatassa   mahāpurisassa   dve   va   gatiyo
bhavanti   anaññā   sace   agāraṃ   ajjhāvasati   rājā  hoti  cakkavatti
dhammiko    dhammarājā    cāturanto    vijitāvī    janapadaṭṭhāvariyappatto
sattaratanasamannāgato     tassimāni    sattaratanāni    bhavanti    seyyathīdaṃ
cakkaratanaṃ    hatthiratanaṃ    assaratanaṃ    maṇiratanaṃ    itthīratanaṃ   gahapatiratanaṃ
parināyakaratanameva   sattamaṃ   parosahassaṃ   kho   panassa   puttā   bhavanti
sūrā   vīraṅgarūpā   parasenappamaddanā   so   imaṃ   paṭhaviṃ  sāgarapariyantaṃ
adaṇḍena    asatthena   dhammena   samena   abhivijiya   ajjhāvasati   sace
kho   pana   agārasmā   anagāriyaṃ  pabbajati  arahaṃ  hoti  sammāsambuddho
loke vivaṭacchado hoti.
     [31]   Athakho   bhikkhave   bandhumā  rājā  nemitte  brāhmaṇe
ahatehi  vatthehi  acchādetvā  1-  sabbakāmehi  santappesi  .  athakho
bhikkhave   bandhumā  rājā  vipassissa  kumārassa  dhātiyo  upaṭṭhāpesi .
Aññā   khīraṃ   pāyenti   aññā   nhāpenti   2-   aññā  dhārenti
aññā   aṅkena   pariharanti   .  jātassa  kho  pana  bhikkhave  vipassissa
kumārassa   setacchattaṃ   dhārayittha   divā  ceva  rattiṃ  ca  mā  naṃ  sītaṃ
@Footnote: 1 Ma. Yu. acchādāpetvā. 2 nahāpentīti pāṭhena bhavitabbaṃ.
Vā  uṇhaṃ  vā  tiṇaṃ  vā  rajo  vā  ussāvo vāti [1]-. Jāto kho
pana  bhikkhave  vipassī  kumāro  bahuno  janassa  piyo  ahosi  manāpo .
Seyyathāpi   bhikkhave   uppalaṃ   vā   padumaṃ   vā  puṇḍarīkaṃ  vā  bahuno
janassa   piyaṃ   manāpaṃ   evameva  kho  bhikkhave  vipassī  kumāro  bahuno
janassa piyo ahosi manāpo. Svāssudaṃ aṅkeneva aṅkaṃ parihariyati.
     {31.1}  Jāto kho pana bhikkhave vipassī kumāro [2]- mañjussaro ca
ahosi   vaggussaro  ca  madhurassaro  ca  pemanīyassaro  ca  .  seyyathāpi
bhikkhave   himavante   pabbate   karavikā  nāma  sakuṇajāti  mañjussarā  ca
vaggussarā  ca  madhurassarā  ca  pemanīyassarā  ca  evameva  kho  bhikkhave
vipassī   kumāro   mañjussaro  ca  ahosi  vaggussaro  ca  madhurassaro  ca
pemanīyassaro ca.
     {31.2}  Jātassa  kho  pana bhikkhave vipassissa kumārassa kammavipākajaṃ
dibbacakkhuṃ  pāturahosi  yena  dūraṃ  3-  samantā  yojanaṃ  passati divā ceva
rattiṃ  ca  .  jāto  kho  pana  bhikkhave  vipassī kumāro animmissanto 4-
pekkhati  seyyathāpi  bhikkhave  devatā  5-  tāvatiṃsā  animmissantā  4-
pekkhanti evameva kho bhikkhave vipassī kumāro animmissanto 4- pekkhati 6-.
Jātassa  kho  pana  bhikkhave  vipassissa kumārassa [7]- vipassītveva samaññā
udapādi.
     {31.3}  Athakho  bhikkhave  bandhumā  rājā  aṭṭakaraṇe 8- nisinno
vipassiṃ  kumāraṃ  aṅke  nisīdāpetvā  aṭṭe  9-  anusāsati . Tatra sudaṃ
bhikkhave  vipassī  kumāro pitu aṅke nisinno viceyya viceyya atthe panāyati
ñāṇena 10-.
@Footnote: 1 Ma. bādhayitthāti. Yu. bādhati. 2 Ma. brahmassaro. 3 Ma. Yu. sudaṃ.
@4 Ma. Yu. animisanto. 5 Ma. Yu. devā. 6 sabbapotthakesu itisaddo dissati.
@7 Ma. Yu. vipassī. 8 Ma. Yu. atthakaraṇe. 9 Ma. Yu. atthe. ito paraṃ īdisameva.
@10 Ma. Yu. ñāyena. ito paraṃ īdisameva.
Viceyya  viceyya  kumāro  aṭṭe  panāyati  ñāṇenāti . Athakho bhikkhave
vipassissa   kumārassa   bhiyyoso   mattāya  [1]-  vipassītveva  samaññā
udapādi  .  athakho  bhikkhave  bandhumā  rājā  vipassissa  kumārassa  tayo
pāsāde   kārāpesi   ekaṃ   vassikaṃ   ekaṃ   hemantikaṃ  ekaṃ  gimhikaṃ
pañcakāmaguṇāni   upaṭṭhāpesi   .   tatra  sudaṃ  bhikkhave  vipassī  kumāro
vassike  pāsāde [2]- cattāro māse nippurisehi turiyehi paricārayamāno
na heṭṭhāpāsādaṃ orohatīti.
                      Paṭhamabhāṇavāraṃ.
     [32]  Athakho  bhikkhave  vipassī  kumāro  bahunnaṃ 3- vassānaṃ bahunnaṃ
vassasatānaṃ   bahunnaṃ  vassasahassānaṃ  accayena  sārathiṃ  āmantesi  yojehi
samma  sārathi  bhaddāni  bhaddāni  yānāni  uyyānabhūmiṃ  gacchāma  subhūmiṃ  4-
dassanāyāti  .  evaṃ  devāti  kho  bhikkhave  sārathi  vipassissa kumārassa
paṭissutvā    bhaddāni   bhaddāni   yānāni   yojetvā   vipassikumārassa
paṭivedesi  yuttāni  kho  te  deva  bhaddāni  bhaddāni  yānāni yassadāni
kālaṃ   maññasīti   .  athakho  bhikkhave  vipassī  kumāro  bhadraṃ  5-  yānaṃ
abhiruhitvā 6- bhaddehi bhaddehi yānehi uyyānabhūmiṃ niyyāsi.
     {32.1}   Addasā   kho   bhikkhave   vipassī  kumāro  uyyānabhūmiṃ
niyyanto    purisaṃ    jiṇṇaṃ    gopānasivaṅkaṃ   bhaggaṃ   7-   daṇḍaparāyanaṃ
pavedhamānaṃ   gacchantaṃ   āturaṃ   gatayobbanaṃ   disvā   sārathiṃ  āmantesi
ayaṃ   pana   samma  sārathi  puriso  kiṃkato  kesāpissa  na  yathā  aññesaṃ
@Footnote: 1 Ma. Yu. vipassī. 2 Yu. vassike. 3 Ma. bahūnaṃ. ito paraṃ īdisameva.
@4 Yu. bhūmiṃ. 5 Ma. bhaddaṃ bhaddaṃ. Yu. bhaddaṃ. ito paraṃ īdisameva.
@6 Po. abhiruyhitvā. 7 Ma. Yu. bhoggaṃ. ito paraṃ īdisameva.
Kāyopissa   na   yathā   aññesanti   .   eso   kho   deva  jiṇṇo
nāmāti   .   kiṃ   paneso   samma  sārathi  jiṇṇo  nāmāti  .  eso
kho   deva   jiṇṇo   nāma   nadāni  tena  ciraṃ  jīvitabbaṃ  bhavissatīti .
Kiṃ   pana   samma   sārathi   ahaṃpi  jarādhammo  jaraṃ  anatītoti  .  tvañca
deva   mayañcamhā   sabbe   jarādhammā   jaraṃ   anatītāti   .   tenahi
samma   sārathi   alandānajja   uyyānabhūmiyā   ito   1-  ca  antepuraṃ
paccaniyyāhīti   .   evaṃ   devāti   kho   bhikkhave   sārathi  vipassissa
kumārassa   paṭissutvā   tato   ca   antepuraṃ   paccaniyyāsi   .  tatra
sudaṃ    bhikkhave   vipassī   kumāro   antepuraṃ   gato   dukkhī   dummano
pajjhāyati   dhiratthu   kira   bho   jāti   nāma  yatra  hi  nāma  jātassa
jarā paññāyissatīti.
     [33]   Athakho  bhikkhave  bandhumā  rājā  sārathiṃ  āmantāpetvā
etadavoca   kacci   samma   sārathi   kumāro   uyyānabhūmiyā   abhiramittha
kacci    samma    sārathi   kumāro   uyyānabhūmiyā   attamano   ahosīti
na   kho   deva   kumāro   uyyānabhūmiyā   abhiramittha   na   kho  deva
kumāro   uyyānabhūmiyā   attamano   ahosīti  .  kiṃ  pana  samma  sārathi
addasa kumāro uyyānabhūmiṃ niyyantoti.
     {33.1}   Addasā   kho   deva   kumāro  uyyānabhūmiṃ  niyyanto
purisaṃ     jiṇṇaṃ     gopānasivaṅkaṃ    bhaggaṃ    daṇḍaparāyanaṃ    pavedhamānaṃ
gacchantaṃ    āturaṃ    gatayobbanaṃ   disvā   maṃ   etadavoca   ayaṃ   pana
samma    sārathi    puriso    kiṃkato    kesāpissa    na    yathāaññesaṃ
@Footnote: 1 Po. itopi. Ma. Yu. itova. ito paraṃ īdisameva.
Kāyopissa   na   yathā   aññesanti  eso  kho  deva  jiṇṇo  nāmāti
kiṃ   paneso   samma  sārathi  jiṇṇo  nāmāti  eso  kho  deva  jiṇṇo
nāma   nadāni   tena   ciraṃ   jīvitabbaṃ  bhavissatīti  kiṃ  pana  samma  sārathi
ahaṃpi   jarādhammo   jaraṃ   anatītoti   tvañca   deva  mayañcamhā  sabbe
jarādhammā    jaraṃ    anatītāti    tenahi   samma   sārathi   alandānajja
uyyānabhūmiyā    ito   ca   antepuraṃ   paccaniyyāhīti   evaṃ   devāti
kho   ahaṃ   deva   vipassissa  kumārassa  paṭissutvā  tato  ca  antepuraṃ
paccaniyyāsiṃ   so   kho  deva  kumāro  antepuraṃ  gato  dukkhī  dummano
pajjhāyati   dhiratthu   kira   bho   jāti   nāma  yatra  hi  nāma  jātassa
jarā paññāyissatīti.
     {33.2}    Athakho    bhikkhave    bandhumassa   rañño   etadahosi
mā   heva  kho  vipassī  kumāro  na  rajjaṃ  kāresi  mā  heva  vipassī
kumāro    agārasmā    anagāriyaṃ    pabbaji   mā   heva   nemittānaṃ
brāhmaṇānaṃ   saccaṃ   assa   vacananti   .   athakho   bhikkhave   bandhumā
rājā    vipassissa    kumārassa    bhiyyoso   mattāya   pañcakāmaguṇāni
upaṭṭhāpesi   yathā   vipassī   kumāro   rajjaṃ   kāreyya  yathā  vipassī
kumāro    na   agārasmā   anagāriyaṃ   pabbajeyya   yathā   nemittānaṃ
brāhmaṇānaṃ   micchā   assa  vacanaṃ  1-  .  tatra  sudaṃ  bhikkhave  vipassī
kumāro pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti.
     [34]   Athakho  bhikkhave  vipassī  kumāro  bahunnaṃ  vassānaṃ  .pe.
Addasā   kho   bhikkhave   vipassī   kumāro  uyyānabhūmiṃ  niyyanto  purisaṃ
@Footnote: 1 Po. Ma. vacananti.
Ābādhikaṃ   dukkhitaṃ  bāḷhagilānaṃ  sake  muttakarīse  palipannaṃ  sayamānaṃ  1-
aññehi    vuṭṭhāpiyamānaṃ    aññehi    saṃvesiyamānaṃ    disvā    sārathiṃ
āmantesi    ayaṃ   pana   samma   sārathi   puriso   kiṃkato   akkhīnipissa
na  yathā  aññesaṃ  siropissa  2-  na  yathā  aññesanti  .  eso  kho
deva   byādhiko   nāmāti   .   kiṃ   paneso  samma  sārathi  byādhiko
nāmāti   .   eso   kho  deva  byādhiko  nāma  appevanāma  tamhā
ābādhā   vuṭṭhaheyyāti   .  kiṃ  pana  samma  sārathi  ahaṃpi  byādhidhammo
byādhiṃ   anatītoti   .   tvañca   deva  mayañcamhā  sabbe  byādhidhammā
byādhiṃ   anatītāti   .  tenahi  samma  sārathi  alandānajja  uyyānabhūmiyā
ito  ca  antepuraṃ  paccaniyyāhīti  .  evaṃ  devāti  kho bhikkhave sārathi
vipassissa   kumārassa   paṭissutvā   tato  ca  antepuraṃ  paccaniyyāsi .
Tatra   sudaṃ   bhikkhave   vipassī  kumāro  antepuraṃ  gato  dukkhī  dummano
pajjhāyati   dhiratthu   kira   bho   jāti   nāma  yatra  hi  nāma  jātassa
jarā paññāyissati byādhi paññāyissatīti.
     [35]   Athakho  bhikkhave  bandhumā  rājā  sārathiṃ  āmantāpetvā
etadavoca   kacci    samma   sārathi   kumāro   uyyānabhūmiyā  abhiramittha
kacci   samma   sārathi   kumāro   uyyānabhūmiyā   attamano  ahosīti .
Na  kho  deva  kumāro  uyyānabhūmiyā  abhiramittha  na  kho  deva  kumāro
uyyānabhūmiyā   attamano   ahosīti   .   kiṃ  pana  samma  sārathi  addasa
@Footnote: 1 Sī. Ma. Yu. semānaṃ. ito paraṃ īdisameva. 2 Ma. Yu. saropissa. ito paraṃ
@īdisameva.
Kumāro   uyyānabhūmiṃ   niyyantoti   .   addasā   kho   deva  kumāro
uyyānabhūmiṃ   niyyanto   purisaṃ   ābādhikaṃ   dukkhitaṃ   bāḷhagilānaṃ   sake
muttakarīse    palipannaṃ    sayamānaṃ    aññehi    vuṭṭhāpiyamānaṃ   aññehi
saṃvesiyamānaṃ   disvā   maṃ   etadavoca   ayaṃ  pana  samma  sārathi  puriso
kiṃkato    akkhīnipissa    na    yathā    aññesaṃ   siropissa   na   yathā
aññesanti    eso   kho   deva   byādhiko   nāmāti   kiṃ   paneso
samma   sārathi   byādhiko   nāmāti  eso  kho  deva  byādhiko  nāma
appevanāma   tamhā   ābādhā   vuṭṭhaheyyāti   kiṃ  pana  samma  sārathi
ahaṃpi    byādhidhammo    byādhiṃ   anatītoti   tvañca   deva   mayañcamhā
sabbe    byādhidhammā    byādhiṃ    anatītāti    tenahi   samma   sārathi
alandānajja    uyyānabhūmiyā    ito    ca    antepuraṃ   paccaniyyāhīti
evaṃ  devāti  kho  ahaṃ  deva  vipassissa  kumārassa  paṭissutvā  tato ca
antepuraṃ  paccaniyyāsiṃ  eso  1-  kho  deva  kumāro  antepuraṃ  gato
dukkhī   dummano   pajjhāyati   dhiratthu   kira   bho   jāti   nāma   yatra
hi nāma jātassa jarā paññāyissati byādhi paññāyissatīti.
     {35.1}  Athakho  bhikkhave  bandhumassa rañño etadahosi mā heva kho
vipassī  kumāro  na  rajjaṃ  kāresi  mā  heva  vipassī kumāro agārasmā
anagāriyaṃ    pabbaji    2-    mā    heva    nemittānaṃ   brāhmaṇānaṃ
saccaṃ   assa   vacananti   .  athakho  bhikkhave  bandhumā  rājā  vipassissa
kumārassa    bhiyyoso    mattāya   pañcakāmaguṇāni   upaṭṭhāpesi   yathā
@Footnote: 1 Ma. Yu. so kho. 2 Po. pabbajito.
Vipassī   kumāro  rajjaṃ  kāreyya  yathā  vipassī  kumāro  na  agārasmā
anagāriyaṃ   pabbajeyya   yathā   nemittānaṃ   brāhmaṇānaṃ   micchā  assa
vacanaṃ  1-  .  tatra  sudaṃ  bhikkhave vipassī kumāro pañcakāmaguṇehi samappito
samaṅgibhūto paricāreti .pe.
     [36]  Addasā  kho  bhikkhave  vipassī  kumāro uyyānabhūmiṃ niyyanto
mahājanakāyaṃ   sannipatitaṃ   nānārattānañca   dussānaṃ   vilātaṃ   kayiramānaṃ
disvā  sārathiṃ  āmantesi  kiṃ  nu  kho  so  samma  sārathi  mahājanakāyo
sannipatito   nānārattānañca   dussānaṃ  vilātaṃ  kariyatīti  .  eso  kho
deva  kālakato  nāmāti  .  tenahi  samma  sārathi  yena  so  kālakato
tena  rathaṃ  pesehīti  .  evaṃ  devāti  kho  bhikkhave  sārathi  vipassissa
kumārassa paṭissutvā yena so kālakato yena rathaṃ pesesi 2-.
     {36.1}  Addasā  kho  bhikkhave vipassī kumāro petaṃ kālakataṃ disvā
sārathiṃ  āmantesi  kiṃ  panāyaṃ  samma  sārathi  kālakato  nāmāti. Eso
kho  deva  kālakato  nāma  nadāni  taṃ  dakkhanti  3- mātā vā pitā vā
aññe  vā  ñātisālohitā  sopi  na  dakkhissati  mātaraṃ  vā  pitaraṃ  vā
aññe   vā   ñātisālohiteti   .   kiṃ   pana   samma   sārathi   ahaṃpi
maraṇadhammo  maraṇaṃ  anatīto  maṃpi  na  dakkhanti  4-  devo  vā  devī vā
aññe  vā  ñātisālohitā  ahaṃpi  na  dakkhissāmi  devaṃ  vā  deviṃ  vā
aññe   vā   ñātisālohiteti   .   tvañca   deva  mayañcamhā  sabbe
maraṇadhammā   maraṇaṃ   anatītā   taṃpi  na  dakkhanti  devo  vā  devī  vā
@Footnote: 1 Po. Ma. vacananti. 2 Po. Yu. pesehīti. 3 Yu. dakkhinti. ito paraṃ
@īdisameva. 4 Po. dakkhinti.
Aññe   vā  ñātisālohitā  tvaṃpi  na  dakkhissasi  devaṃ  vā  deviṃ  vā
aññe   vā   ñātisālohiteti   .   tenahi  samma  sārathi  alandānajja
uyyānabhūmiyā  ito  ca  antepuraṃ  paccaniyyāhīti  .  evaṃ  devāti  kho
bhikkhave   sārathi   vipassissa   kumārassa  paṭissutvā  tato  ca  antepuraṃ
paccaniyyāsi   .   tatra  sudaṃ  bhikkhave  vipassī  kumāro  antepuraṃ  gato
dukkhī   dummano   pajjhāyati   dhiratthu   kira   bho   jāti   nāma   yatra
hi    nāma    jātassa    jarā    paññāyissati    byādhi   paññāyissati
maraṇaṃ paññāyissatīti.
     [37]   Athakho  bhikkhave  bandhumā  rājā  sārathiṃ  āmantāpetvā
etadavoca   kacci   samma   sārathi   kumāro   uyyānabhūmiyā   abhiramittha
kacci   samma   sārathi   kumāro   uyyānabhūmiyā   attamano  ahosīti .
Na  kho  deva  kumāro  uyyānabhūmiyā  abhiramittha  na  kho  deva  kumāro
uyyānabhūmiyā   attamano   ahosīti   .   kiṃ  pana  samma  sārathi  addasa
kumāro uyyānabhūmiṃ niyyantoti.
     {37.1}  Addasā kho deva kumāro uyyānabhūmiṃ niyyanto mahājanakāyaṃ
sannipatitaṃ   nānārattānañca   dussānaṃ   vilātaṃ   kayiramānaṃ   disvā   maṃ
etadavoca   kiṃ   nu   kho  so  samma  sārathi  mahājanakāyo  sannipatito
nānārattānañca   dussānaṃ  vilātaṃ  kayiratīti  eso  kho  deva  kālakato
nāmāti  tenahi  samma  sārathi  yena  so  kālakato  tena  rathaṃ pesehīti
evaṃ   devāti   kho  ahaṃ  deva  vipassissa  kumārassa  paṭissutvā  yena
So   kālakato   tena   rathaṃ   pesesiṃ   addasā   kho  deva  kumāro
purisaṃ   petaṃ   kālakataṃ   disvā   maṃ   etadavoca   kiṃ   panāyaṃ   samma
sārathi   kālakato   nāmāti  eso  kho  deva  kālakato  nāma  nadāni
taṃ   dakkhanti   mātā   vā   pitā   vā   aññe  vā  ñātisālohitā
sopi  na  dakkhissati  mātaraṃ  vā  pitaraṃ  vā  aññe  vā ñātisālohiteti
kiṃ    pana   samma   sārathi   ahaṃpi   maraṇadhammo   maraṇaṃ   anatīto   maṃpi
na   dakkhanti   devo   vā   devī   vā   aññe  vā  ñātisālohitā
ahaṃpi  na  dakkhissāmi  devaṃ  vā  deviṃ  vā  aññe  vā ñātisālohiteti
tvañca    deva    mayañcamhā    sabbe    maraṇadhammā   maraṇaṃ   anatītā
taṃpi   na   dakkhanti  devo  vā  devī  vā  aññe  vā  ñātisālohitā
tvaṃpi  na  dakkhissasi  devaṃ  vā  deviṃ  vā  aññe  vā  ñātisālohiteti
tenahi   samma   sārathi   alandānajja  uyyānabhūmiyā  ito  ca  antepuraṃ
paccaniyyāhīti   evaṃ   devāti   kho   ahaṃ   deva  vipassissa  kumārassa
paṭissutvā   tato   ca  antepuraṃ  paccaniyyāsiṃ  so  kho  deva  kumāro
antepuraṃ   gato   dukkhī   dummano   pajjhāyati   dhiratthu  kira  bho  jāti
nāma    yatra    hi    nāma    jātassa   jarā   paññāyissati   byādhi
paññāyissati maraṇaṃ paññāyissatīti.
     {37.2}    Athakho    bhikkhave    bandhumassa   rañño   etadahosi
mā   heva   kho   vipassī  kumāro  na  rajjaṃ  kāresi  mā  heva  kho
vipassī    kumāro   agārasmā   anagāriyaṃ   pabbaji   mā   heva   kho
nemittānaṃ      brāhmaṇānaṃ      saccaṃ      assa     vacananti    .
Athakho    bhikkhave   bandhumā   rājā   vipassissa   kumārassa   bhiyyoso
mattāya   pañcakāmaguṇāni   upaṭṭhāpesi   yathā   vipassī   kumāro  rajjaṃ
kāreyya   yathā   vipassī  kumāro  na  agārasmā  anagāriyaṃ  pabbajeyya
yathā   nemittānaṃ   brāhmaṇānaṃ   micchā   assa   vacanaṃ  .  tatra  sudaṃ
bhikkhave   vipassī   kumāro   pañcahi   kāmaguṇehi   samappito  samaṅgibhūto
paricāreti.
     [38]   Athakho  bhikkhave  vipassī  kumāro  bahunnaṃ  vassānaṃ  bahunnaṃ
vassasatānaṃ    bahunnaṃ    vassasahassānaṃ    accayena   sārathiṃ   āmantesi
yojehi   samma   sārathi  bhaddāni  bhaddāni  yānāni  uyyānabhūmiṃ  gacchāma
subhūmiṃ   dassanāyāti   .  evaṃ  devāti  kho  bhikkhave  sārathi  vipassissa
kumārassa   paṭissutvā   bhaddāni  bhaddāni  yānāni  yojetvā  vipassissa
kumārassa  paṭivedesi  yuttāni  kho  [1]-  deva bhaddāni bhaddāni yānāni
yassadāni   kālaṃ   maññasīti   .  athakho  bhikkhave  vipassī  kumāro  bhadraṃ
yānaṃ abhiruhitvā bhaddehi bhaddehi yānehi uyyānabhūmiṃ niyyāsi.
     {38.1}  Addasā  kho  bhikkhave vipassī kumāro uyyānabhūmiṃ niyyanto
purisaṃ   bhaṇḍuṃ   pabbajitaṃ   kāsāyavasanaṃ   disvā   sārathiṃ  āmantesi  ayaṃ
pana   samma   sārathi   puriso   kiṃkato   sīsaṃpissa   na   yathā   aññesaṃ
vatthānipissa   na   yathā   aññesanti   .  eso  kho  deva  pabbajito
nāmāti   .   kiṃ  paneso  samma  sārathi  pabbajito  nāmāti  .  eso
kho    deva   pabbajito   nāma   sādhu   dhammacariyā   sādhu   samacariyā
@Footnote: 1 Ma. Yu. te.
Sādhu    kusalacariyā   1-   sādhu   puññakiriyā   sādhu   avihiṃsā   sādhu
bhūtānukampāti   .   sādhu   kho   so   samma   sārathi  pabbajito  nāma
sādhu   [2]-   dhammacariyā   sādhu   samacariyā   sādhu  kusalacariyā  sādhu
puññakiriyā   sādhu   avihiṃsā   sādhu   bhūtānukampā   3-   tenahi  samma
sārathi   yena   so  pabbajito  tena  rathaṃ  pesehīti  .  evaṃ  devāti
kho   bhikkhave   sārathi   vipassissa   kumārassa   paṭissutvā   yena  so
pabbajito   tena   rathaṃ   pesesi   .  athakho  bhikkhave  vipassī  kumāro
taṃ    pabbajitaṃ    etadavoca   tvaṃ   pana   samma   kiṃkato   sīsaṃpi   te
na   yathā   aññesaṃ   vatthānipi   te   na   yathā  aññesanti  .  ahaṃ
kho   deva   pabbajito   nāmāti   .   kiṃ   pana  tvaṃ  samma  pabbajito
nāmāti   .   ahaṃ   kho   deva   pabbajito   nāma   sādhu  dhammacariyā
sādhu    samacariyā    sādhu    kusalacariyā    sādhu    puññakiriyā   sādhu
avihiṃsā   sādhu   bhūtānukampāti   .   sādhu   kho  tvaṃ  samma  pabbajito
nāma    sādhu    dhammacariyā    sādhu    samacariyā    sādhu   kusalacariyā
sādhu puññakiriyā sādhu avihiṃsā sādhu bhūtānukampāti.
     {38.2}  Athakho  bhikkhave  vipassī  kumāro sārathiṃ āmantesi tenahi
samma  sārathi  rathaṃ  ādāya  itova  antepuraṃ paccāniyyāhi ahaṃ pana idheva
kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā  agārasmā
anagāriyaṃ   pabbajissāmīti   .   evaṃ   devāti   kho   bhikkhave  sārathi
@Footnote: 1 Sī. Ma. Yu. kusalakiriyā. ito paraṃ īdisameva. 2 Ma. - samma sārathi. Yu. - hi
@samma sārathi. 3 Po. Ma. - bhūtānukampāti.
Vipassissa   kumārassa   paṭissutvā   rathaṃ   ādāya   tato  ca  antepuraṃ
paccāniyyāsi  .  vipassī  pana  kumāro  tattheva  kesamassuṃ  ohāretvā
kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji 1-.
     {38.3}  Assosi  kho bhikkhave bandhumatiyā rājadhāniyā mahājanakāyo
caturāsītipāṇasahassāni   vipassī   kira   kumāro   kesamassuṃ  ohāretvā
kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ  pabbajitoti .
Sutvāna nesaṃ etadahosi na hi nūna so orako dhammavinayo na sā orikā 2-
pabbajjā   yattha   vipassī   kumāro  kesamassuṃ  ohāretvā  kāsāyāni
vatthāni   acchādetvā  agārasmā  anagāriyaṃ  pabbajito  vipassī  hi  3-
nāma  kumāro  kesamassuṃ  ohāretvā  kāsāyāni  vatthāni acchādetvā
agārasmā  anagāriyaṃ  pabbajissati  kimaṅgaṃ pana na 4- mayanti. Athakho [5]-
bhikkhave  mahājanakāyā  6-  caturāsītipāṇasahassāni  kesamassuṃ ohāretvā
kāsāyāni  vatthāni  acchādetvā  vipassiṃ  bodhisattaṃ  agārasmā anagāriyaṃ
pabbajitaṃ   anupabbajiṃsu   .  tāya  sudaṃ  bhikkhave  parisāya  parivuto  vipassī
bodhisatto gāmanigamajanapadarājadhānīsu cārikaṃ carati.
     {38.4} Athakho bhikkhave vipassissa bodhisattassa rahogatassa paṭisallīnassa
evaṃ  cetaso  parivitakko  udapādi na kho panetaṃ 7- paṭirūpaṃ yohaṃ ākiṇṇo
viharāmi   yannūnāhaṃ   eko  gaṇamhā  vūpakaṭṭho  vihareyyanti  .  athakho
bhikkhave  vipassī  bodhisatto  aparena  samayena  eko  gaṇamhā  vūpakaṭṭho
@Footnote: 1 Po. pabbajitoti. 2 Po. Ma. orakā. 3 Ma. Yu. pi. 4 Po. Ma.
@nasaddo natthi. 5 Yu. so.. 6 Ma. Yu. mahājanakāyo. 3 Ma. Yu. metaṃ.
Vihāsi   .   aññeneva   tāni   caturāsītipabbajitasahassāni   agamaṃsu  .
Aññena [1]- vipassī bodhisatto.
     {38.5}   Athakho   bhikkhave   vipassissa  bodhisattassa  vāsūpagatassa
rahogatassa   paṭisallīnassa   evaṃ   cetaso   parivitakko   udapādi  kicchaṃ
vatāyaṃ  loko  āpanno  jāyati  ca  jīyati  ca  mīyati ca cavati ca upapajjati
ca   atha   ca   panimassa   dukkhassa   nissaraṇaṃ   nappajānāti  jarāmaraṇassa
kudassu    2-    nāma    imassa    dukkhassa    nissaraṇaṃ    paññāyissati
jarāmaraṇassāti.
     [39]   Athakho  bhikkhave  vipassissa  bodhisattassa  etadahosi  kimhi
nu  kho  sati  jarāmaraṇaṃ  hoti  kiṃpaccayā  jarāmaraṇanti  .  athakho bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
jātiyā kho sati jarāmaraṇaṃ hoti jātipaccayā jarāmaraṇanti.
     {39.1}   Athakho   bhikkhave   vipassissa   bodhisattassa  etadahosi
kimhi   nu  kho  sati  jāti  hoti  kiṃpaccayā  jātīti  .  athakho  bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
bhave   kho   sati   jāti  hoti  bhavapaccayā  jātīti  .  athakho  bhikkhave
vipassissa   bodhisattassa   etadahosi   kimhi   nu  kho  sati  bhavo  hoti
kiṃpaccayā bhavoti.
     {39.2}  Athakho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu
paññāya  abhisamayo  upādāne kho sati bhavo hoti upādānapaccayā bhavoti.
Athakho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho sati upādānaṃ hoti
@Footnote: 1 Ma. maggena. 2 Ma. Yu. kudāssu.
Kiṃpaccayā   upādānanti   .   athakho   bhikkhave   vipassissa  bodhisattassa
yonisomanasikārā    ahu    paññāya    abhisamayo   taṇhāya   kho   sati
upādānaṃ    hoti   taṇhāpaccayā   upādānanti   .   athakho   bhikkhave
vipassissa   bodhisattassa   etadahosi   kimhi  nu  kho  sati  taṇhā  hoti
kiṃpaccayā    taṇhāti    .   athakho   bhikkhave   vipassissa   bodhisattassa
yonisomanasikārā    ahu    paññāya   abhisamayo   vedanāya   kho   sati
taṇhā hoti vedanāpaccayā taṇhāti.
     {39.3}  Athakho  bhikkhave  vipassissa  bodhisattassa  etadahosi kimhi
nu  kho  sati  vedanā  hoti kiṃpaccayā vedanāti. Athakho bhikkhave vipassissa
bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo  phasse  kho
sati  vedanā  hoti  phassapaccayā  vedanāti  .  athakho  bhikkhave vipassissa
bodhisattassa  etadahosi  kimhi  nu kho sati phasso hoti kiṃpaccayā phassoti.
Athakho   bhikkhave  vipassissa  bodhisattassa  yonisomanasikārā  ahu  paññāya
abhisamayo saḷāyatane kho sati phasso hoti saḷāyatanapaccayā phassoti.
     {39.4}  Athakho  bhikkhave  vipassissa  bodhisattassa  etadahosi kimhi
nu  kho  sati  saḷāyatanaṃ  hoti  kiṃpaccayā  saḷāyatananti  .  athakho bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
nāmarūpe   kho   sati   saḷāyatanaṃ  hoti  nāmarūpapaccayā  saḷāyatananti .
Athakho   bhikkhave   vipassissa   bodhisattassa   etadahosi   kimhi  nu  kho
sati    nāmarūpaṃ   hoti   kiṃpaccayā   nāmarūpanti   .   athakho   bhikkhave
Vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
viññāṇe   kho   sati   nāmarūpaṃ   hoti   viññāṇapaccayā  nāmarūpanti .
Athakho   bhikkhave   vipassissa   bodhisattassa   etadahosi   kimhi  nu  kho
sati    viññāṇaṃ   hoti   kiṃpaccayā   viññāṇanti   .   athakho   bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
nāmarūpe kho sati viññāṇaṃ hoti nāmarūpapaccayā viññāṇanti.
     {39.5}   Athakho   bhikkhave   vipassissa   bodhisattassa  etadahosi
paccudāvattati    kho    idaṃ    viññāṇaṃ   nāmarūpamhā   nāparaṃ   gacchati
ettāvatā  jāyetha  vā  jīyetha  vā  mīyetha  vā cavetha vā upapajjetha
vā    yadidaṃ    nāmarūpapaccayā    viññāṇaṃ    viññāṇapaccayā    nāmarūpaṃ
nāmarūpapaccayā    saḷāyatanaṃ    saḷāyatanapaccayā    phasso    phassapaccayā
vedanā      vedanāpaccayā     taṇhā     taṇhāpaccayā     upādānaṃ
upādānapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā    sambhavanti    evametassa    kevalassa
dukkhakkhandhassa samudayo hoti.
     {39.6}  Samudayo  samudayoti  kho  bhikkhave  vipassissa  bodhisattassa
pubbe   ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ  udapādi  paññā
udapādi vijjā udāpādi āloko udapādi.
     [40]   Athakho  bhikkhave  vipassissa  bodhisattassa  etadahosi  kimhi
nu  kho  asati  jarāmaraṇaṃ  na hoti kissa nirodhā jarāmaraṇanirodhoti. Athakho
bhikkhave    vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya
Abhisamayo   jātiyā   kho   asati   jarāmaraṇaṃ   na   hoti   jātinirodhā
jarāmaraṇanirodhoti.
     {40.1}   Athakho   bhikkhave   vipassissa   bodhisattassa  etadahosi
kimhi  nu  kho  asati  jāti  na  hoti kissa nirodhā jātinirodhoti. Athakho
bhikkhave    vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya
abhisamayo  bhave  kho  asati  jāti  na  hoti  bhavanirodhā  jātinirodhoti.
Athakho   bhikkhave   vipassissa   bodhisattassa   etadahosi   kimhi  nu  kho
asati   bhavo  na  hoti  kissa  nirodhā  bhavanirodhoti  .  athakho  bhikkhave
vipassissa      bodhisattassa      yonisomanasikārā     ahu     paññāya
abhisamayo   upādāne   kho   asati   bhavo   na  hoti  upādānanirodhā
bhavanirodhoti   .   athakho   bhikkhave   vipassissa  bodhisattassa  etadahosi
kimhi nu kho asati upādānaṃ na hoti kissa nirodhā upādānanirodhoti.
     {40.2}  Athakho  bhikkhave  vipassissa  bodhisattassa yonisomanasikārā
ahu   paññāya   abhisamayo   taṇhāya   kho   asati   upādānaṃ  na  hoti
taṇhānirodhā    upādānanirodhoti    .    athakho   bhikkhave   vipassissa
bodhisattassa  etadahosi  kimhi  nu  kho  asati taṇhā na hoti kissa nirodhā
taṇhānirodhoti  .  athakho  bhikkhave vipassissa bodhisattassa yonisomanasikārā
ahu  paññāya  abhisamayo  vedanāya  kho asati taṇhā na hoti vedanānirodhā
taṇhānirodhoti   .   athakho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  asati  vedanā  na  hoti  kissa nirodhā vedanānirodhoti.
Athakho    bhikkhave    vipassissa    bodhisattassa   yonisomanasikārā   ahu
paññāya   abhisamayo   phasse  kho  asati  vedanā  na  hoti  phassanirodhā
vedanānirodhoti.
     {40.3}   Athakho   bhikkhave   vipassissa   bodhisattassa  etadahosi
kimhi  nu  kho  asati  phasso  na  hoti  kissa  nirodhā  phassanirodhoti .
Athakho    bhikkhave    vipassissa    bodhisattassa   yonisomanasikārā   ahu
paññāya    abhisamayo    saḷāyatane    kho   asati   phasso   na   hoti
saḷāyatananirodhā    phassanirodhoti    .    athakho    bhikkhave   vipassissa
bodhisattassa  etadahosi  kimhi  nu  kho  asati  saḷāyatanaṃ  na  hoti  kissa
nirodhā   saḷāyatananirodhoti   .  athakho  bhikkhave  vipassissa  bodhisattassa
yonisomanasikārā    ahu   paññāya   abhisamayo   nāmarūpe   kho   asati
saḷāyatanaṃ na hoti nāmarūpanirodhā saḷāyatananirodhoti.
     {40.4}  Athakho  bhikkhave  vipassissa  bodhisattassa  etadahosi kimhi
nu  kho  asati  nāmarūpaṃ  na  hoti  kissa nirodhā nāmarūpanirodhoti. Athakho
bhikkhave    vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya
abhisamayo   viññāṇe   kho   asati   nāmarūpaṃ   na  hoti  viññāṇanirodhā
nāmarūpanirodhoti.
     {40.5}  Athakho  bhikkhave  vipassissa  bodhisattassa  etadahosi kimhi
nu  kho  asati  viññāṇaṃ  na  hoti  kissa nirodhā viññāṇanirodhoti. Athakho
bhikkhave    vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya
abhisamayo   nāmarūpe   kho   asati   viññāṇaṃ   na  hoti  nāmarūpanirodhā
viññāṇanirodhoti   .  athakho  bhikkhave  vipassissa  bodhisattassa  etadahosi
Adhigato   kho   myāyaṃ  maggo  1-  bodhāya  2-  yadidaṃ  nāmarūpanirodhā
viññāṇanirodho     viññāṇanirodhā     nāmarūpanirodho     nāmarūpanirodhā
saḷāyatananirodho      saḷāyatananirodhā      phassanirodhā     phassanirodhā
vedanānirodho      vedanānirodhā      taṇhānirodho     taṇhānirodhā
upādānanirodho   upādānanirodhā   bhavanirodho   bhavanirodhā  jātinirodho
jātinirodhā    jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    nirujjhanti
evametassa  kevalassa  dukkhakkhandhassa  nirodho  hoti . Nirodho nirodhoti
kho  bhikkhave  vipassissa  bodhisattassa  pubbe  ananussutesu  dhammesu  cakkhuṃ
udapādi   ñāṇaṃ   udapādi   paññā   udapādi  vijjā  udapādi  āloko
udapādi.
     [41]  Athakho  bhikkhave  vipassī  bodhisatto  aparena samayena pañcasu
upādānakkhandhesu   udayabbayānupassī   vihāsi   iti   rūpaṃ   iti   rūpassa
samudayo    iti   rūpassa   atthaṅgamo   iti   vedanā   iti   vedanāya
samudayo    iti   vedanāya   atthaṅgamo   iti   saññā   iti   saññāya
samudayo   iti   saññāya   atthaṅgamo   iti   saṅkhārā  iti  saṅkhārānaṃ
samudayo   iti   saṅkhārānaṃ   atthaṅgamo   iti  viññāṇaṃ  iti  viññāṇassa
samudayo     iti    viññāṇassa    atthaṅgamoti    .    tassa    pañcasu
upādānakkhandhesu      udayabbayānupassino      viharato      nacirasseva
anupādāya āsavehi cittaṃ vimuccīti 3-.
                   Dutiyabhāṇavāraṃ.
@Footnote: 1 Yu. vipassanāmaggo. 2 Ma. sambodhāya. 3 Po. vimuccati.
     [42]  Athakho  bhikkhave  vipassissa  bhagavato arahato sammāsambuddhassa
etadahosi   yannūnāhaṃ  dhammaṃ  deseyyanti  .  athakho  bhikkhave  vipassissa
bhagavato   arahato   sammāsambuddhassa  etadahosi  adhigato  kho  me  ayaṃ
dhammo   gambhīro   duddaso   duranubodho   santo   paṇīto  atakkāvacaro
nipuṇo   paṇḍitavedanīyo   ālayarāmā   kho   panāyaṃ   pajā  ālayaratā
ālayasammuditā    ālayarāmāya    kho    pana    pajāya    ālayaratāya
ālayasammuditāya     duddasaṃ     idaṃ     ṭhānaṃ    yadidaṃ    idappaccayatā
paṭiccasamuppādo   idampi   kho   ṭhānaṃ   duddasaṃ  yadidaṃ  sabbasaṅkhārasamatho
sabbūpadhipaṭinissaggo   taṇhakkhayo   virāgo   nirodho   nibbānaṃ  ahañceva
kho  pana  dhammaṃ  deseyyaṃ  pare  ca me na ājāneyyuṃ so mamassa kilamatho
sā mamassa vihesāti.
     {42.1}  Apissudaṃ  1- bhikkhave vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ
imā anacchariyā gāthā paṭibhaṃsu pubbe assutapubbā
         kicchena me adhigataṃ         halandāni pakāsituṃ
         rāgadosaparetehi           nāyaṃ dhammo susambuddho.
         Paṭisotagāmiṃ nipuṇaṃ       gambhīraṃ duddasaṃ aṇuṃ
         rāgarattā na dakkhanti    tamokkhandhena āvutāti.
     [43]  Itiha  bhikkhave  vipassissa  bhagavato  arahato sammāsambuddhassa
paṭisañcikkhato appossukkatāya cittaṃ nami no dhammadesanāya.
@Footnote: 1 Sī. Ma. Yu. apissu.
     [44]   Athakho   bhikkhave   aññatarassa   mahābrahmuno   vipassissa
bhagavato    arahato    sammāsambuddhassa   cetasā   cetoparivitakkamaññāya
etadahosi  nassati  vata  bho  loko  vinassati vata bho loko yatra hi nāma
vipassissa     bhagavato    arahato    sammāsambuddhassa    appossukkatāya
cittaṃ  nami  1-  no  dhammadesanāyāti  .  athakho so bhikkhave mahābrahmā
seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ   vā  bāhaṃ  pasāreyya
pasāritaṃ  vā  bāhaṃ  sammiñjeyya  evameva  [2]- brahmaloke antarahito
vipassissa   bhagavato   arahato   sammāsambuddhassa   purato  pāturahosi .
Athakho   [3]-   bhikkhave   mahābrahmā   ekaṃsaṃ   uttarāsaṅgaṃ  karitvā
dakkhiṇajānumaṇḍalaṃ    paṭhaviyaṃ    nidahanto    4-   yena   vipassī   bhagavā
arahaṃ    sammāsambuddho    tenañjaliṃ    paṇāmetvā    vipassiṃ   bhagavantaṃ
arahantaṃ   sammāsambuddhaṃ   etadavoca   desetu   bhante   bhagavā   dhammaṃ
desetu  sugato  dhammaṃ  santīdha  5-  sattā  apparajakkhajātikā  assavanatā
dhammassa parihāyanti bhavissanti dhammassa aññātāroti.
     {44.1}  Evaṃ  vutte  bhikkhave  vipassī bhagavā arahaṃ sammāsambuddho
taṃ    mahābrahmānaṃ    etadavoca   mayhaṃpi   kho   brahme   etadahosi
yannūnāhaṃ   dhammaṃ   deseyyanti   .   tassa   mayhaṃ  brahme  etadahosi
adhigato   kho   me   ayaṃ  dhammo  gambhīro  duddaso  duranubodho  santo
paṇīto     atakkāvacaro     nipuṇo     paṇḍitavedanīyo     ālayarāmā
kho   panāyaṃ   pajā   ālayaratā   ālayasammuditā   ālayarāmāya   kho
pana pajāya ālayaratāya
@Footnote: 1 Ma. Yu. namati. 2 Po. Ma. kho. 3 Ma. Yu. so. 4 Ma. Yu. nihantvā.
@5 Ma. Yu. santi. ito paraṃ īdisameva.
Ālayasammuditāya     duddasaṃ     idaṃ     ṭhānaṃ    yadidaṃ    idappaccayatā
paṭiccasamuppādo   idampi   kho   ṭhānaṃ   duddasaṃ  yadidaṃ  sabbasaṅkhārasamatho
sabbūpadhipaṭinissaggo  taṇhakkhayo  virāgo  nirodho  nibbānaṃ  1-  ahañceva
kho  pana  dhammaṃ  deseyyaṃ  pare  ca me na ājāneyyuṃ so mamassa kilamatho
sā  mamassa  vihesāti  .  apissudaṃ  2-  brahme  imā anacchariyā gāthā
paṭibhaṃsu   pubbe   me   assutapubbā   kicchena   me   adhigataṃ  halandāni
pakāsituṃ    .pe.    āvutāti    itiha   me   brahme   paṭisañcikkhato
appossukkatāya cittaṃ nami no dhammadesanāyāti.
     {44.2}  Dutiyampi  kho  bhikkhave  so  mahābrahmā  .pe. Tatiyampi
kho   bhikkhave  so  mahābrahmā  vipassiṃ  bhagavantaṃ  arahantaṃ  sammāsambuddhaṃ
etadavoca  desetu  bhante  bhagavā dhammaṃ desetu sugato dhammaṃ santīdha sattā
apparajakkhajātikā   assavanatā   dhammassa   parihāyanti  bhavissanti  dhammassa
aññātāroti.
     {44.3}   Athakho   bhikkhave  vipassī  bhagavā  arahaṃ  sammāsambuddho
brahmuno   [3]-  ajjhesanaṃ  viditvā  sattesu  [4]-  kāruññataṃ  paṭicca
buddhacakkhunā  lokaṃ  volokesi  .  addasā  kho  bhikkhave  vipassī  bhagavā
arahaṃ    sammāsambuddho    buddhacakkhunā    lokaṃ   volokento   satte
apparajakkhe     mahārajakkhe    tikkhindriye    mudindriye    svākāre
dvākāre   suviññāpaye  duviññāpaye  bhabbe  5-  abhabbe  appekacce
paralokavajjabhayadassāvino  6-  viharante  .  seyyathāpi nāma uppaliniyaṃ vā
@Footnote: 1 Po. nibbānanti. 2 Sī. Ma. Yu. apissumaṃ. 3 Ma. Yu. ca. 4 Po. Ma. Yu. ca.
@5 Ma. Yu. bhabbe abhabbeti pāṭhadvayaṃ natthi. ito paraṃ īdisameva.
@6 Ma. ... dassāvine.
Paduminiyaṃ   vā   puṇḍarīkiniyaṃ   vā  appekaccāni  uppalāni  vā  padumāni
vā  puṇḍarīkāni  vā  udake  jātāni  udake  saṃvaḍḍhāni 1- udakānugatāni
antonimuggaposīni    appekaccāni    uppalāni    vā    padumāni   vā
puṇḍarīkāni   vā   udake   jātāni   udake   saṃvaḍḍhāni   samodakaṭhitāni
appekaccāni   uppalāni   vā   padumāni   vā  puṇḍarīkāni  vā  udake
jātāni  udake  saṃvaḍḍhāni  udakā  accuggamma  tiṭṭhanti  2-  anupalittāni
udakena   evameva   kho  bhikkhave  vipassī  bhagavā  arahaṃ  sammāsambuddho
buddhacakkhunā    lokaṃ    volokento    addasa    satte   apparajakkhe
mahārajakkhe  tikkhindriye  mudindriye  svākāre  dvākāre  suviññāpaye
duviññāpaye    bhabbe   abhabbe   appekacce   paralokavajjabhayadassāvino
viharante [3]-.
     {44.4}  Athakho  [4]-  bhikkhave  mahābrahmā  vipassissa  bhagavato
arahato    sammāsambuddhassa    cetasā    cetoparivitakkamaññāya   vipassiṃ
bhagavantaṃ arahantaṃ sammāsambuddhaṃ gāthāhi ajjhabhāsi
     [45]  Sele yathā pabbatamuddhaniṭṭhito
               yathāpi passe janataṃ samantato
               tathūpamaṃ dhammamayaṃ sumedhaso
               pāsādamāruyha samantacakkhu
               sokāvakiṇṇaṃ 5- janatamapetasoko
               avekkhassu jātijarābhibhūtaṃ.
@Footnote: 1 saṃbaddhānītipi pāṭho. 2 Ma. ṭhitāni. Yu. ṭhanti. 3 Ma. appekacce na
@paralokavajjabhayadassāvine. 4 Ma. Yu. so. 5 Ma. Yu. sokavatiṇṇaṃ.
               Uṭṭhehi vīra vijitasaṅgāma
               satthavāha anaṇa vivara 1- loke
     desetu 2- bhagavā dhammaṃ      aññātāro bhavissantīti.
     [46]  Evaṃ  vutte  3- bhikkhave vipassī bhagavā arahaṃ sammāsambuddho
taṃ mahābrahmānaṃ gāthāya ajjhabhāsi
               apārutā te 4- amatassa dvārā
               ye sotavanto pamuñcantu saddhaṃ
               vihiṃsasaññī paguṇaṃ nabhāsiṃ
               dhammaṃ paṇītaṃ manujesu brahmeti.
     [47]   Athakho  [5]-  bhikkhave  mahābrahmā  katāvakāso  khomhi
vipassinā     bhagavatā    arahatā    sammāsambuddhena    dhammadesanāyāti
vipassiṃ    bhagavantaṃ    arahantaṃ    sammāsambuddhaṃ   abhivādetvā   padakkhiṇaṃ
katvā tattheva antaradhāyi.
     [48]  Athakho  bhikkhave  vipassissa  bhagavato arahato sammāsambuddhassa
etadahosi   kassa  nu  kho  ahaṃ  paṭhamaṃ  dhammaṃ  deseyyaṃ  ko  imaṃ  dhammaṃ
khippameva    ājānissatīti   .   athakho   bhikkhave   vipassissa   bhagavato
arahato   sammāsambuddhassa   etadahosi  ayaṃ  kho  khaṇḍo  ca  rājaputto
tisso    ca    purohitaputto    bandhumatiyā    rājadhāniyā    paṭivasanti
paṇḍitā   viyattā   medhāvino   dīgharattaṃ   apparajakkhajātikā   yannūnāhaṃ
khaṇḍassa   ca   rājaputtassa   tissassa   ca   purohitaputtassa  paṭhamaṃ  dhammaṃ
@Footnote: 1 Ma. Yu. vicara. 2 Ma. desassu. 3 Ma. Yu. athakho. 4 Ma. Yu. tesaṃ.
@5 Ma. Yu. so.
Deseyyaṃ te imaṃ dhammaṃ khippameva ājānissantīti.
     {48.1}   Athakho   bhikkhave  vipassī  bhagavā  arahaṃ  sammāsambuddho
seyyathāpi  nāma  balavā  puriso  sammiñjitaṃ  vā  bāhaṃ pasāreyya pasāritaṃ
vā   bāhaṃ  sammiñjeyya  evameva  bodhirukkhamūle  antarahito  bandhumatiyā
rājadhāniyā  kheme  migadāye  pāturahosi . Athakho bhikkhave vipassī bhagavā
arahaṃ   sammāsambuddho   migadāyapālaṃ   1-  āmantesi  ehi  tvaṃ  samma
migadāyapāla    bandhumatiṃ    rājadhāniṃ    pavisitvā    khaṇḍañca   rājaputtaṃ
tissañca   purohitaputtaṃ   evaṃ   vadehi   vipassī   [2]-   bhagavā  arahaṃ
sammāsambuddho   bandhumatiṃ  rājadhāniṃ  anuppatto  kheme  migadāye  viharati
so  tumhākaṃ  dassanakāmoti  .  evaṃ  bhanteti  kho bhikkhave migadāyapālo
vipassissa    bhagavato   arahato   sammāsambuddhassa   paṭissutvā   bandhumatiṃ
rājadhāniṃ    pavisitvā    khaṇḍañca    rājaputtaṃ    tissañca   purohitaputtaṃ
etadavoca  vipassī  [3]-  bhagavā  arahaṃ  sammāsambuddho bandhumatiṃ rājadhāniṃ
anuppatto kheme migadāye viharati so tumhākaṃ dassanakāmoti.
     {48.2}  Athakho bhikkhave khaṇḍo ca rājaputto tisso ca purohitaputto
bhaddāni   bhaddāni  yānāni  yojāpetvā  bhaddaṃ  bhaddaṃ  yānaṃ  abhiruhitvā
bhaddehi   bhaddehi  yānehi  bandhumatiyā  rājadhāniyā  niyiṃsu  yena  khemo
migadāyo   tena   pāyiṃsu   yāvatikā   yānassa   bhūmi  yānena  gantvā
yānā   paccorohitvā   pattikā   4-   yena   vipassī   bhagavā  arahaṃ
sammāsambuddho     tenupasaṅkamiṃsu     upasaṅkamitvā    vipassiṃ    bhagavantaṃ
@Footnote: 1 Ma. Yu. dāyapālaṃ. ito paraṃ īdisameva. 2-3 Ma. Yu. bhante. 4 Ma. Yu. pattikāva.
Arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     {48.3}   Tesaṃ  vipassī  bhagavā  arahaṃ  sammāsambuddho  anupubbīkathaṃ
kathesi   seyyathīdaṃ   dānakathaṃ  sīlakathaṃ  saggakathaṃ  kāmānaṃ  ādīnavaṃ  okāraṃ
saṅkilesaṃ  nekkhamme  1-  ānisaṃsaṃ  pakāsesi . Yadā te bhagavā aññāsi
kallacitte   muducitte  vinīvaraṇacitte  udaggacitte  pasannacitte  atha  yā
buddhānaṃ   sāmukkaṃsikā   dhammadesanā  taṃ  pakāsesi  dukkhaṃ  samudayaṃ  nirodhaṃ
maggaṃ   .   seyyathāpi   nāma   suddhavatthaṃ  apagatakāḷakaṃ  sammadeva  rajanaṃ
paṭiggaṇheyya    evameva    khaṇḍassa   ca   rājaputtassa   tissassa   ca
purohitaputtassa   tasmiṃyeva   āsane   virajaṃ   vītamalaṃ  dhammacakkhuṃ  udapādi
yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti.
     {48.4}  Te  diṭṭhadhammā  pattadhammā  viditadhammā pariyogāḷhadhammā
tiṇṇavicikicchā      vigatakathaṃkathā      vesārajjappattā     aparappaccayā
satthu   sāsane   vipassiṃ   bhagavantaṃ   arahantaṃ   sammāsambuddhaṃ  etadavocuṃ
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā  ukkujjeyya  paṭicchannaṃ  vā  vivareyya  mūḷhassa vā maggaṃ ācikkheyya
andhakāre   vā   telappajjotaṃ   dhāreyya  cakkhumanto  rūpāni  dakkhanti
evameva  bhagavatā  anekapariyāyena  dhammo  pakāsito  ete  mayaṃ bhante
bhagavantaṃ   saraṇaṃ   gacchāma   dhammañca   labheyyāma   mayaṃ  bhante  bhagavato
santike     pabbajjaṃ     labheyyāma     upasampadanti     .     alatthuṃ
@Footnote: 1 nikkhametipi pāṭho.
Kho    bhikkhave   khaṇḍo   ca   rājaputto   tisso   ca   purohitaputto
vipassissa    bhagavato    arahato    sammāsambuddhassa   santike   pabbajjaṃ
alatthuṃ   upasampadaṃ   .   te   vipassī   bhagavā   arahaṃ   sammāsambuddho
dhammiyā    kathāya    sandassesi   samādapesi   samuttejesi   sampahaṃsesi
saṅkhārānaṃ  ādīnavaṃ  okāraṃ  saṅkilesaṃ nekkhamme 1- ānisaṃsaṃ pakāsesi.
Tesaṃ   vipassinā   bhagavatā   arahatā   sammāsambuddhena  dhammiyā  kathāya
sandassiyamānānaṃ    samādapiyamānānaṃ   samuttejiyamānānaṃ   sampahaṃsiyamānānaṃ
nacirasseva anupādāya āsavehi cittāni vimucciṃsu.
     [49]  Assosi  kho  bhikkhave  bandhumatiyā rājadhāniyā mahājanakāyo
caturāsītipāṇasahassāni    vipassī    kira   bhagavā   arahaṃ   sammāsambuddho
bandhumatiṃ   rājadhāniṃ   anuppatto   kheme   migadāye  viharati  khaṇḍo  ca
kira   rājaputto   tisso  ca  purohitaputto  vipassissa  bhagavato  arahato
sammāsambuddhassa   santike   kesamassuṃ  ohāretvā  kāsāyāni  vatthāni
acchādetvā agārasmā anagāriyaṃ pabbajitāti.
     {49.1}  Sutvāna  nesaṃ etadahosi na hi nūna so orako dhammavinayo
na  sā  orikā  2-  pabbajjā  yattha  khaṇḍo  ca  rājaputto  tisso ca
purohitaputto  kesamassuṃ  ohāretvā  kāsāyāni  vatthāni  acchādetvā
agārasmā  anagāriyaṃ  pabbajitā  khaṇḍo  ca  hi  nāma rājaputto tisso ca
purohitaputto  kesamassuṃ  ohāretvā  kāsāyāni  vatthāni  acchādetvā
agārasmā   anagāriyaṃ   pabbajissanti   kimaṅgaṃ   pana  na  3-  mayanti  ca
@Footnote: 1 Ma. Yu. nibbāne. 2 Ma. Yu. orakā. 3 Po. Ma. nasaddo natthi.
Athakho   so   bhikkhave   mahājanakāyo  caturāsītipāṇasahassāni  bandhumatiyā
rājadhāniyā   nikkhamitvā   yena  khemo  migadāyo  yena  vipassī  bhagavā
arahaṃ   sammāsambuddho   tenupasaṅkamiṃsu   upasaṅkamitvā   vipassiṃ   bhagavantaṃ
arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     {49.2}   Tesaṃ  vipassī  bhagavā  arahaṃ  sammāsambuddho  anupubbīkathaṃ
kathesi   seyyathīdaṃ   dānakathaṃ  sīlakathaṃ  saggakathaṃ  kāmānaṃ  ādīnavaṃ  okāraṃ
saṅkilesaṃ  nekkhamme  ānisaṃsaṃ  pakāsesi  .  yadā  te  bhagavā  aññāsi
kallacitte   muducitte   vinīvaraṇacitte   udaggacitte   pasannacitte   atha
yā   buddhānaṃ   sāmukkaṃsikā   dhammadesanā   taṃ  pakāsesi  dukkhaṃ  samudayaṃ
nirodhaṃ   maggaṃ   .   seyyathāpi  nāma  suddhavatthaṃ  apagatakāḷakaṃ  sammadeva
rajanaṃ   paṭiggaṇheyya   evameva   tesaṃ  caturāsītipāṇasahassānaṃ  tasmiṃyeva
āsane   virajaṃ  vītamalaṃ  dhammacakkhuṃ  udapādi  yaṅkiñci  samudayadhammaṃ  sabbantaṃ
nirodhadhammanti.
     {49.3}  Te  diṭṭhadhammā  pattadhammā  viditadhammā pariyogāḷhadhammā
tiṇṇavicikicchā      vigatakathaṃkathā      vesārajjappattā     aparappaccayā
satthu   sāsane   vipassiṃ   bhagavantaṃ   arahantaṃ   sammāsambuddhaṃ  etadavocuṃ
abhikkantaṃ   bhante   abhikkantaṃ  bhante  seyyathāpi  bhante  nikkujjitaṃ  vā
ukkujjeyya   paṭicchannaṃ  vā  vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya
andhakāre   vā   telappajjotaṃ   dhāreyya  cakkhumanto  rūpāni  dakkhanti
evameva   bhagavatā   anekapariyāyena   dhammo   pakāsito   ete  mayaṃ
bhante     bhagavantaṃ     saraṇaṃ     gacchāma     dhammañca     bhikkhusaṅghañca
Labheyyāma    mayaṃ    bhante   bhagavato   santike   pabbajjaṃ   labheyyāma
upasampadanti.
     {49.4}   Alatthuṃ   kho   bhikkhave   tāni   caturāsītipāṇasahassāni
vipassissa    bhagavato    arahato    sammāsambuddhassa   santike   pabbajjaṃ
alatthuṃ   upasampadaṃ   .   te   vipassī   bhagavā   arahaṃ   sammāsambuddho
dhammiyā    kathāya    sandassesi   samādapesi   samuttejesi   sampahaṃsesi
saṅkhārānaṃ  ādīnavaṃ  okāraṃ  saṅkilesaṃ  nibbāne 1- ānisaṃsaṃ pakāsesi.
Tesaṃ    vipassinā    bhagavatā    arahatā    sammāsambuddhena    dhammiyā
kathāya      sandassiyamānānaṃ      samādapiyamānānaṃ     samuttejiyamānānaṃ
sampahaṃsiyamānānaṃ     nacirasseva     anupādāya     āsavehi    cittāni
vimucciṃsu.
     [50]  Assosuṃ  kho  bhikkhave  tāni [2]- caturāsītipabbajitasahassāni
vipassī    kira    bhagavā    arahaṃ   sammāsambuddho   bandhumatiṃ   rājadhāniṃ
anuppatto   kheme   migadāye   viharati   dhammañca   kira   desetīti .
Athakho    bhikkhave    tāni    caturāsītipabbajitasahassāni   yena   bandhumatī
rājadhānī    yena   khemo   migadāyo   yena   vipassī   bhagavā   arahaṃ
sammāsambuddho     tenupasaṅkamiṃsu     upasaṅkamitvā    vipassiṃ    bhagavantaṃ
arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     {50.1}  Tesaṃ  vipassī bhagavā arahaṃ sammāsambuddho anupubbīkathaṃ kathesi
seyyathīdaṃ  dānakathaṃ  sīlakathaṃ  saggakathaṃ  kāmānaṃ  ādīnavaṃ  okāraṃ  saṅkilesaṃ
nekkhamme  ānisaṃsaṃ  pakāsesi  .  yadā  te  bhagavā  aññāsi kallacitte
@Footnote: 1 nekkhammetipi pāṭhena bhavitabbaṃ. 2 Ma. Yu. purimāni.
Muducitte   vinīvaraṇacitte   udaggacitte   pasannacitte  atha  yā  buddhānaṃ
sāmukkaṃsikā   dhammadesanā  taṃ  pakāsesi  dukkhaṃ  samudayaṃ  nirodhaṃ  maggaṃ .
Seyyathāpi   nāma  suddhavatthaṃ  apagatakāḷakaṃ  sammadeva  rajanaṃ  paṭiggaṇheyya
evameva   tesaṃ   caturāsītipabbajitasahassānaṃ   tasmiṃyeva   āsane   virajaṃ
vītamalaṃ     dhammacakkhuṃ     udapādi     yaṅkiñci    samudayadhammaṃ    sabbantaṃ
nirodhadhammanti.
     {50.2}  Te  diṭṭhadhammā  pattadhammā  viditadhammā pariyogāḷhadhammā
tiṇṇavicikicchā      vigatakathaṃkathā      vesārajjappattā     aparappaccayā
satthu   sāsane   vipassiṃ   bhagavantaṃ   arahantaṃ   sammāsambuddhaṃ  etadavocuṃ
abhikkantaṃ  bhante  abhikkantaṃ  bhante  seyyathāpi  [1]-  bhante  nikkujjitaṃ
vā   ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa   vā   maggaṃ
ācikkheyya    andhakāre   vā   telappajjotaṃ   dhāreyya   cakkhumanto
rūpāni   dakkhanti   evameva  bhagavatā  anekapariyāyena  dhammo  pakāsito
ete   mayaṃ   bhante   bhagavantaṃ   saraṇaṃ   gacchāma  dhammañca  bhikkhusaṅghañca
labheyyāma    mayaṃ    bhante   bhagavato   santike   pabbajjaṃ   labheyyāma
upasampadanti.
     {50.3}   Alatthuṃ   kho   bhikkhave  tāni  caturāsītipabbajitasahassāni
vipassissa    bhagavato    arahato    sammāsambuddhassa   santike   pabbajjaṃ
alatthuṃ   upasampadaṃ   .   te   vipassī   bhagavā   arahaṃ   sammāsambuddho
dhammiyā    kathāya    sandassesi   samādapesi   samuttejesi   sampahaṃsesi
saṅkhārānaṃ  ādīnavaṃ  okāraṃ  saṅkilesaṃ nekkhamme 2- ānisaṃsaṃ pakāsesi.
Tesaṃ   vipassinā   bhagavatā   arahatā   sammāsambuddhena  dhammiyā  kathāya
@Footnote: 1 Po. Ma. nāma. 2 Ma. Yu. nibbāne.
Sandassiyamānānaṃ    samādapiyamānānaṃ   samuttejiyamānānaṃ   sampahaṃsiyamānānaṃ
nacirasseva anupādāya āsavehi cittāni vimucciṃsu.
     [51]   Tena   kho   pana  1-  samayena  bandhumatiyā  rājadhāniyā
mahābhikkhusaṅgho   paṭivasati   aṭṭhasaṭṭhibhikkhusatasahassaṃ   .   athakho   bhikkhave
vipassissa      bhagavato     arahato     sammāsambuddhassa     rahogatassa
paṭisallīnassa   evaṃ   cetaso   parivitakko  udapādi  mahā  kho  etarahi
bhikkhusaṅgho    bandhumatiyā   rājadhāniyā   paṭivasati   aṭṭhasaṭṭhibhikkhusatasahassaṃ
yannūnāhaṃ   bhikkhū   anujāneyyaṃ   caratha   bhikkhave   cārikaṃ   bahujanahitāya
bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya   devamanussānaṃ
mā   ekena   dve   agamittha   desetha   bhikkhave  dhammaṃ  ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ    brahmacariyaṃ    pakāsetha   santīdha   sattā   apparajakkhajātikā
assavanatā    dhammassa    parihāyanti   bhavissanti   dhammassa   aññātāro
apica    channaṃ    channaṃ    vassānaṃ    accayena    bandhumatī    rājadhānī
upasaṅkamitabbā pātimokkhuddesāyāti.
     {51.1}  Athakho  bhikkhave  aññataro  mahābrahmā vipassissa bhagavato
arahato  sammāsambuddhassa  cetasā  cetoparivitakkamaññāya  seyyathāpi nāma
balavā  puriso  sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya
evameva  brahmaloke antarahito vipassissa bhagavato arahato sammāsambuddhassa
@Footnote: 1 Sī. Ma. Yu. tena kho pana bhikkhave.
Purato  pāturahosi  .  athakho  so bhikkhave mahābrahmā ekaṃsaṃ uttarāsaṅgaṃ
karitvā  yena  vipassī  bhagavā  arahaṃ  sammāsambuddho tenañjalimpaṇāmetvā
vipassiṃ   bhagavantaṃ   arahantaṃ   sammāsambuddhaṃ  etadavoca  evametaṃ  bhagavā
evametaṃ  sugata  mahā kho bhante etarahi bhikkhusaṅgho bandhumatiyā rājadhāniyā
paṭivasati   aṭṭhasaṭṭhibhikkhusatasahassaṃ   anujānātu  bhante  bhagavā  bhikkhū  caratha
bhikkhave   cārikaṃ   bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya
hitāya  sukhāya  devamanussānaṃ  mā  ekena  dve agamittha desetha bhikkhave
dhammaṃ   ādikalyāṇaṃ   majjhekalyāṇaṃ   pariyosānakalyāṇaṃ  sātthaṃ  sabyañjanaṃ
kevalaparipuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ    pakāsetha    santīdha    sattā
apparajakkhajātikā   assavanatā   dhammassa   parihāyanti  bhavissanti  dhammassa
aññātāro  1-  apica  bhante  mayaṃ  tathā  karissāma  yathā  bhikkhū  channaṃ
channaṃ    vassānaṃ    accayena    bandhumatiṃ    rājadhāniṃ    upasaṅkamissanti
pātimokkhuddesāyāti   .   idamavoca   bhikkhave   so  mahābrahmā  idaṃ
vatvā   vipassiṃ   bhagavantaṃ  arahantaṃ  sammāsambuddhaṃ  abhivādetvā  padakkhiṇaṃ
katvā tattheva antaradhāyi.
     [52]   Athakho   bhikkhave   vipassī   bhagavā  arahaṃ  sammāsambuddho
sāyaṇhasamaye   2-   paṭisallānā  vuṭṭhito  bhikkhū  āmantesi  idha  mayhaṃ
bhikkhave   rahogatassa   paṭisallīnassa   evaṃ  cetaso  parivitakko  udapādi
mahā   kho   etarahi   bhikkhusaṅgho   bandhumatiyā   rājadhāniyā   paṭivasati
@Footnote: 1 Ma. aññātāroti. 2 Ma. sāyaṇhasamayaṃ.
Aṭṭhasaṭṭhibhikkhusatasahassaṃ     yannūnāhaṃ     bhikkhū     anujāneyyaṃ     caratha
bhikkhave   cārikaṃ   bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya
hitāya   sukhāya   devamanussānaṃ   mā   ekena  dve  agamittha  desetha
bhikkhave   dhammaṃ   ādikalyāṇaṃ   majjhekalyāṇaṃ   pariyosānakalyāṇaṃ  sātthaṃ
sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ   pakāsetha   santīdha
sattā   apparajakkhajātikā   assavanatā   dhammassa   parihāyanti  bhavissanti
dhammassa    aññātāro    apica    channaṃ    channaṃ   vassānaṃ   accayena
bandhumatī rājadhānī upasaṅkamitabbā pātimokkhuddesāyāti
     {52.1}   athakho   bhikkhave  aññataro  mahābrahmā  mama  cetasā
cetoparivitakkamaññāya    seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ
vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ  sammiñjeyya  evameva
brahmaloke   antarahito   mama  purato  pāturahosi  athakho  so  bhikkhave
mahābrahmā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā  yenāhaṃ  tenañjalimpaṇāmetvā
maṃ  etadavoca  evametaṃ  bhagavā  evametaṃ  sugata mahā kho bhante etarahi
bhikkhusaṅgho    bandhumatiyā   rājadhāniyā   paṭivasati   aṭṭhasaṭṭhibhikkhusatasahassaṃ
anujānātu   bhante   bhagavā   bhikkhū  caratha  bhikkhave  cārikaṃ  bahujanahitāya
bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya   devamanussānaṃ
mā   ekena   dve   agamittha   desetha   bhikkhave  dhammaṃ  ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ    brahmacariyaṃ    pakāsetha   santīdha   sattā   apparajakkhajātikā
Assavanatā       dhammassa      parihāyanti      bhavissanti      dhammassa
aññātāro   1-   apica   bhante   mayaṃ   tathā  karissāma  yathā  bhikkhū
channaṃ   channaṃ   vassānaṃ   accayena   bandhumatiṃ   rājadhāniṃ  upasaṅkamissanti
pātimokkhuddesāyāti    idamavoca    bhikkhave   so   mahābrahmā   idaṃ
vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tattheva antaradhāyi.
     {52.2}    Anujānāmi    bhikkhave   caratha   cārikaṃ   bahujanahitāya
bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya   devamanussānaṃ
mā   ekena   dve   agamittha   desetha   bhikkhave  dhammaṃ  ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ    kelaparipuṇṇaṃ
parisuddhaṃ    brahmacariyaṃ    pakāsetha   santīdha   sattā   apparajakkhajātikā
assavanatā    dhammassa    parihāyanti   bhavissanti   dhammassa   aññātāro
apica   2-  mayaṃ  tathā  karissāma  yathā  channaṃ  channaṃ  vassānaṃ  accayena
bandhumatī  rājadhānī  upasaṅkamitabbā  pātimokkhuddesāyāti . Athakho [3]-
bhikkhave bhikkhū yebhuyyena ekāheneva janapadacārikaṃ pakkamiṃsu.
     [53]  Tena  kho  pana  samayena  jambūdīpe caturāsītiāvāsasahassāni
honti  .  ekamhi  vasse  nikkhante  devatā  saddamanussāvesuṃ  nikkhantaṃ
kho   mārisā   ekavassaṃ  pañcidāni  vassāni  sesāni  pañcannaṃ  vassānaṃ
accayena   bandhumatī   rājadhānī  upasaṅkamitabbā  pātimokkhuddesāyāti .
Dvīsu      vassesu      nikkhantesu      devatā      saddamanussāvesuṃ
@Footnote: 1 Ma. aññātāroti. 2 Po. apica bhante mayaṃ. Ma. Yu. apica bhikkhave channaṃ
@channaṃ .... mayaṃ tathā karissāma yathāti pāṭhā pana natthi. ito paraṃ yāva
@pātimokkhuddesāyātīti atireka pādhā bhavitabbaṃ. 3 Yu. te.
Nikkhantāni   kho  mārisā  dve  vassāni  cattārīdāni  vassāni  sesāni
catunnaṃ    vassānaṃ    accayena    bandhumatī    rājadhānī   upasaṅkamitabbā
pātimokkhuddesāyāti    .    tīsu    vassesu    nikkhantesu    devatā
saddamanussāvesuṃ   nikkhantāni   kho   mārisā   tīṇi   vassāni   tīṇīdāni
vassāni    sesāni    tiṇṇaṃ   vassānaṃ   accayena   bandhumatī   rājadhānī
upasaṅkamitabbā   pātimokkhuddesāyāti   .   catūsu   vassesu  nikkhantesu
devatā   saddamanussāvesuṃ   nikkhantāni   kho  mārisā  cattāri  vassāni
dvedāni    vassāni   sesāni   dvinnaṃ   vassānaṃ   accayena   bandhumatī
rājadhānī upasaṅkamitabbā pātimokkhuddesāyāti.
     {53.1}   Pañcasu   vassesu  nikkhantesu  devatā  saddamanussāvesuṃ
nikkhantāni  kho  mārisā  pañca  vassāni  ekaṃdāni  vassaṃ  sesaṃ  ekassa
vassassa  accayena bandhumatī rājadhānī upasaṅkamitabbā pātimokkhuddesāyāti.
Chasu  vassesu  nikkhantesu  devatā  saddamanussāvesuṃ nikkhantāni kho mārisā
chabbassāni    samayodāni    bandhumatī    1-   rājadhānī   upasaṅkamitabbā
pātimokkhuddesāyāti  .  athakho  te  bhikkhave  bhikkhū  appekacce sakena
iddhānubhāvena  appekacce  devatānaṃ  2-  iddhānubhāvena  ekāheneva
bandhumatiṃ rājadhāniṃ upasaṅkamiṃsu pātimokkhuddesāyāti.
     [54]   Tatra  sudaṃ  bhikkhave  vipassī  bhagavā  arahaṃ  sammāsambuddho
bhikkhusaṅghe evaṃ pātimokkhaṃ uddissati 3-
@Footnote: 1 Ma. Yu. bandhumatiṃ rājadhāniṃ upasaṅkamituṃ. 2 Yu. devānaṃ. 3 Ma. Yu. uddisati.
           Khantī paramaṃ tapo tītikkhā
           nibbānaṃ paramaṃ vadanti buddhā
           na hi pabbajito parūpaghātī
           [1]- Samaṇo hoti paraṃ viheṭhayanto.
       Sabbapāpassa akaraṇaṃ    kusalassūpasampadā
       sacittapariyodapanaṃ      etaṃ buddhānasāsanaṃ.
       Anūpavādo anūpaghāto  pātimokkhe ca saṃvaro
       mattaññutā ca bhattasmiṃ  pantañca sayanāsanaṃ
       adhicitte ca āyogo  etaṃ buddhānasāsananti.
     [55]  Ekamidāhaṃ  bhikkhave  samayaṃ  ukkaṭṭhāyaṃ  viharāmi subhavane 2-
sālarājamūle    .   tassa   mayhaṃ   bhikkhave   rahogatassa   paṭisallīnassa
evaṃ   cetaso   parivitakko   udapādi   na  kho  so  suddhāvāso  3-
sulabharūpo   yo   mayā   anāvutthapubbo   4-   iminā  dīghena  addhunā
aññatra    suddhāvāsehi    devehi    yannūnāhaṃ    yena   suddhāvāsā
devā    tena   upasaṅkameyyanti   .   athakhohaṃ   bhikkhave   seyyathāpi
nāma   balavā   puriso   sammiñjitaṃ   vā   bāhaṃ   pasāreyya   pasāritaṃ
vā   bāhaṃ   sammiñjeyya   evameva  ukkaṭṭhāyaṃ  subhavane  sālarājamūle
antarahito avihesu devesu pāturahosiṃ.
     {55.1} Tasmiṃyeva kho bhikkhave devanikāye anekāni 5- devatāsatāni
anekāni   devatāsahassāni   yenāhaṃ   tenupasaṅkamiṃsu   upasaṅkamitvā  maṃ
abhivādetvā ekamantaṃ aṭṭhaṃsu.
@Footnote: 1 Ma. na. 2 Ma. Yu. subhagavane. ito paraṃ īdisameva. 3 Ma. Yu. sattāvāso.
@4 Ma. anajjhāvutthapubbo. 5 Ma. Yu. anekāni devatāsahassānīti pāṭhadvayaṃ natthi.
     {55.2}  Ekamantaṃ ṭhitā kho bhikkhave tā devatā maṃ etadavocuṃ ito
so  mārisa  1-  ekanavuto  kappo  yaṃ vipassī bhagavā arahaṃ sammāsambuddho
loke   udapādi   vipassī   mārisa   2-   bhagavā  arahaṃ  sammāsambuddho
khattiyo   jātiyā   ahosi   khattiyakule  udapādi  vipassī  mārisa  bhagavā
arahaṃ   sammāsambuddho   koṇḍañño   gottena  ahosi  vipassissa  mārisa
bhagavato    arahato    sammāsambuddhassa   asītivassasahassāni   āyuppamāṇaṃ
ahosi   vipassī   mārisa   bhagavā  arahaṃ  sammāsambuddho  pāṭaliyā  mūle
abhisambuddho    vipassissa   mārisa   bhagavato   arahato   sammāsambuddhassa
khaṇḍatissaṃ   nāma   sāvakayugaṃ   ahosi   aggaṃ  bhaddayugaṃ  vipassissa  mārisa
bhagavato  arahato  sammāsambuddhassa  tayo sāvakānaṃ sannipātā ahesuṃ eko
sāvakānaṃ   sannipāto   ahosi   aṭṭhasaṭṭhibhikkhusatasahassaṃ  eko  sāvakānaṃ
sannipāto   ahosi   bhikkhusatasahassaṃ  eko  sāvakānaṃ  sannipāto  ahosi
asītibhikkhusahassāni  3-  vipassissa  mārisa  bhagavato arahato sammāsambuddhassa
ime  tayo  sāvakānaṃ  sannipātā  ahesuṃ sabbesaṃyeva khīṇāsavānaṃ vipassissa
mārisa  bhagavato  arahato  sammāsambuddhassa  asoko  nāma bhikkhu upaṭṭhāko
ahosi  aggupaṭṭhāko  vipassissa  mārisa  bhagavato  arahato sammāsambuddhassa
bandhumā  nāma  rājā  pitā  ahosi  bandhumatī  nāma  devī  mātā ahosi
janettī  bandhumassa  rañño  bandhumatī  nāma  nagaraṃ rājadhānī ahosi vipassissa
@Footnote: 1 Po. Ma. mārisā ekanavutikappe. Yu. ekanavute kappe. ito paraṃ īdisameva.
@2 Ma. sabbattha mārisā. 3 Yu. asītibhikkhusatasahassani.
Mārisa   bhagavato   arahato   sammāsambuddhassa   evaṃ  abhinikkhamanaṃ  ahosi
evaṃ  pabbajjā  evaṃ  padhānaṃ  evaṃ  abhisambodhi  evaṃ  dhammacakkappavattanaṃ
te  mayaṃ  mārisa  vipassimhi  bhagavati  brahmacariyaṃ  caritvā kāmesu kāmachandaṃ
virājetvā idhūpapannāti.
     {55.3}  Tasmiṃyeva  kho bhikkhave devanikāye anekāni devatāsatāni
anekāni   devatāsahassāni  [1]-  yenāhaṃ  tenupasaṅkamiṃsu  upasaṅkamitvā
maṃ  abhivādetvā  ekamantaṃ  aṭṭhaṃsu  .  ekamantaṃ  ṭhitā  kho bhikkhave tā
devatā  maṃ  etadavocuṃ  ito 2- so mārisa ekatiṃso kappo yaṃ sikhī bhagavā
.pe.  te  mayaṃ  mārisa sikhimhi bhagavati .pe. Tasmiṃyeva kho mārisa ekatiṃse
kappe  vessabhū  bhagavā  .pe.  te  mayaṃ  mārisa vessabhumhi bhagavati .pe.
Imasmiṃyeva  kho  mārisa  bhaddakappe  kakusandho  .  konāgamano. Kassapo
bhagavā  .pe.  te  mayaṃ  mārisa  kakusandhamhi . Konāgamanamhi. Kassapamhi
bhagavati brahmacariyaṃ caritvā kāmesu kāmachandaṃ virājetvā idhūpapannāti.
     {55.4}  Tasmiṃyeva  kho bhikkhave devanikāye anekāni devatāsatāni
anekāni    devatāsahassāni    yenāhaṃ    tenupasaṅkamiṃsu   upasaṅkamitvā
maṃ   abhivādetvā   ekamantaṃ  aṭṭhaṃsu  .  ekamantaṃ  ṭhitā  kho  bhikkhave
tā   devatā   maṃ   etadavocuṃ   imasmiṃyeva   kho   mārisa  bhaddakappe
bhagavā    etarahi   arahaṃ   sammāsambuddho   loke   uppanno   bhagavā
mārisa    khattiyo    jātiyā   khattiyakule   uppanno   bhagavā   mārisa
gotamo    gottena   bhagavato   mārisa   appakaṃ   āyuppamāṇaṃ   parittaṃ
@Footnote: 1 Ma. anekāni devatāsatasahassāni. ito paraṃ īdisameva. 2 Ma. Yu. ito so
@mārisa .pe. etadavocunti ime pāṭhā natthi.
Lahukaṃ  1-  yo  ciraṃ  jīvati  so  vassasataṃ  appaṃ  vā bhiyyo bhagavā mārisa
assatthassa  mūle  abhisambuddho  bhagavato  mārisa  sārīputtamoggallānaṃ  2-
nāma  sāvakayugaṃ  ahosi  aggaṃ  bhaddayugaṃ  bhagavato  mārisa  eko sāvakānaṃ
sannipāto   ahosi   aḍḍhateḷasāni   bhikkhusatāni   bhagavato   mārisa  ayaṃ
eko    sāvakānaṃ    sannipāto    ahosi    sabbesaṃyeva   khīṇāsavānaṃ
bhagavato  mārisa  ānando  nāma  bhikkhu  upaṭṭhāko  ahosi  aggupaṭṭhāko
bhagavato   mārisa   suddhodano   nāma  rājā  pitā  māyā  nāma  devī
mātā   janettī  kapilavatthunagaraṃ  rājadhānī  ahosi  bhagavato  mārisa  evaṃ
abhinikkhamanaṃ   ahosi   evaṃ   pabbajjā   evaṃ  padhānaṃ  evaṃ  abhisambodhi
evaṃ   dhammacakkappavattanaṃ   te  mayaṃ  mārisa  bhagavati  brahmacariyaṃ  caritvā
kāmesu kāmachandaṃ virājetvā idhūpapannāti.
     {55.5}  Athakhohaṃ bhikkhave avihehi devehi saddhiṃ yena atappā devā
tenupasaṅkamiṃ  .  athakhohaṃ  bhikkhave  avihehi ca devehi atappehi ca devehi
saddhiṃ  yena  sudassā  devā  tenupasaṅkamiṃ  .  athakhohaṃ bhikkhave avihehi ca
devehi  atappehi  ca  devehi  sudassehi  ca  devehi  saddhiṃ yena sudassī
devā  tenupasaṅkamiṃ  .  athakhohaṃ  bhikkhave  avihehi  ca  devehi atappehi
ca  devehi  sudassehi  ca  devehi sudassīhi ca devehi saddhiṃ yena akaniṭṭhā
devā tenupasaṅkamiṃ.
     {55.6} Tasmiṃyeva kho bhikkhave devanikāye anekāni devatāsatāni anekāni
devatāsahassāni yenāhaṃ tenupasaṅkamiṃsu upasaṅkamitvā maṃ abhivādetvā ekamantaṃ
@Footnote: 1 Ma. Yu. lahusaṃ. 2 Yu. ... moggallānā.
Aṭṭhaṃsu  .  ekamantaṃ  ṭhitā  kho  bhikkhave  tā devatā maṃ etadavocuṃ ito
so  mārisa  ekanavuto  kappo  yaṃ  vipassī  bhagavā  arahaṃ  sammāsambuddho
loke   udapādi   .   vipassī   mārisa   bhagavā   arahaṃ  sammāsambuddho
khattiyo   jātiyā   ahosi   khattiyakule  udapādi  vipassī  mārisa  bhagavā
arahaṃ   sammāsambuddho   koṇḍañño   gottena  ahosi  vipassissa  mārisa
bhagavato    arahato    sammāsambuddhassa   asītivassasahassāni   āyuppamāṇaṃ
ahosi   vipassī   mārisa   bhagavā  arahaṃ  sammāsambuddho  pāṭaliyā  mūle
abhisambuddho    vipassissa   mārisa   bhagavato   arahato   sammāsambuddhassa
khaṇḍatissaṃ   nāma   sāvakayugaṃ   ahosi   aggaṃ  bhaddayugaṃ  vipassissa  mārisa
bhagavato   arahato   sammāsambuddhassa  tayo  sāvakānaṃ  sannipātā  ahesuṃ
eko   sāvakānaṃ   sannipāto   ahosi   aṭṭhasaṭṭhibhikkhusatasahassaṃ   eko
sāvakānaṃ  sannipāto  ahosi  bhikkhusatasahassaṃ  eko  sāvakānaṃ  sannipāto
ahosi    asītibhikkhusahassāni    vipassissa    mārisa    bhagavato   arahato
sammāsambuddhassa   ime  tayo  sāvakānaṃ  sannipātā  ahesuṃ  sabbesaṃyeva
khīṇāsavānaṃ    vipassissa    mārisa   bhagavato   arahato   sammāsambuddhassa
asoko  nāma  bhikkhu  upaṭṭhāko  ahosi  aggupaṭṭhāko  vipassissa  mārisa
bhagavato   arahato  sammāsambuddhassa  bandhumā  nāma  rājā  pitā  ahosi
bandhumatī   nāma   devī   mātā   ahosi   janettī   bandhumassa   rañño
bandhumatī   nāma   nagaraṃ   rājadhānī   ahosi   vipassissa  mārisa  bhagavato
Arahato   sammāsambuddhassa   evaṃ   abhinikkhamanaṃ   ahosi  evaṃ  pabbajjā
evaṃ    padhānaṃ    evaṃ    abhisambodhi   evaṃ   dhammacakkappavattanaṃ   te
mayaṃ   mārisa   vipassimhi  bhagavati  brahmacariyaṃ  caritvā  kāmesu  kāmachandaṃ
virājetvā idhūpapannāti.
     {55.7}  Tasmiṃyeva  kho bhikkhave devanikāye anekāni devatāsatāni
anekāni   devatāsahassāni   yenāhaṃ   tenupasaṅkamiṃsu   upasaṅkamitvā  maṃ
abhivādetvā  ekamantaṃ  aṭṭhaṃsu . Ekamantaṃ ṭhitā kho bhikkhave tā devatā
maṃ  etadavocuṃ  ito  so  mārisa ekatiṃso kappo yaṃ sikhī bhagavā .pe. Te
mayaṃ  mārisa  sikhimhi  bhagavati  .pe.  tasmiṃyeva  kho mārisa ekatiṃse kappe
vessabhū  bhagavā  .pe.  te mayaṃ mārisa vessabhumhi bhagavati .pe. Imasmiṃyeva
kho  mārisa  bhaddakappe  kakusandho . Konāgamano. Kassapo bhagavā .pe.
Te   mayaṃ   mārisa   kakusandhamhi  .  konāgamanamhi  .  kassapamhi  bhagavati
brahmacariyaṃ caritvā kāmesu kāmachandaṃ virājetvā idhūpapannāti.
     {55.8}  Tasmiṃyeva  kho bhikkhave devanikāye anekāni devatāsatāni
anekāni   devatāsahassāni   yenāhaṃ   tenupasaṅkamiṃsu   upasaṅkamitvā  maṃ
abhivādetvā  ekamantaṃ  aṭṭhaṃsu . Ekamantaṃ ṭhitā kho bhikkhave tā devatā
maṃ  etadavocuṃ  imasmiṃyeva  kho  mārisa  bhaddakappe  bhagavā  etarahi arahaṃ
sammāsambuddho   loke   uppanno   bhagavā   mārisa   khattiyo  jātiyā
khattiyakule   uppanno   bhagavā   mārisa   gotamo   gottena   bhagavato
mārisa   appakaṃ   āyuppamāṇaṃ   parittaṃ   lahukaṃ   yo   ciraṃ   jīvati  so
Vassasataṃ    appaṃ    vā   bhiyyo   bhagavā   mārisa   assatthassa   mūle
abhisambuddho   bhagavato   mārisa   sārīputtamoggallānaṃ   nāma   sāvakayugaṃ
ahosi   aggaṃ   bhaddayugaṃ   bhagavato  mārisa  eko  sāvakānaṃ  sannipāto
ahosi    aḍḍhateḷasāni    bhikkhusatāni   bhagavato   mārisa   ayaṃ   eko
sāvakānaṃ    sannipāto    ahosi    sabbesaṃyeva   khīṇāsavānaṃ   bhagavato
mārisa   ānando   nāma   bhikkhu   upaṭṭhāko   aggupaṭṭhāko   bhagavato
mārisa   suddhodano   nāma   rājā   pitā  māyā  nāma  devī  mātā
janettī  kapilavatthuṃ  nāma  nagaraṃ  rājadhānī  bhagavato mārisa evaṃ abhinikkhamanaṃ
ahosi    evaṃ   pabbajjā   evaṃ   padhānaṃ   evaṃ   abhisambodhi   evaṃ
dhammacakkappavattanaṃ    te   mayaṃ   mārisa   bhagavati   brahmacariyaṃ   caritvā
kāmesu kāmachandaṃ virājetvā idhūpapannāti.
     [56]  Iti  kho  bhikkhave  tathāgatassevesā  dhammadhātu suppaṭividdhā
yassā  dhammadhātuyā  suppaṭividdhattā  tathāgato  atīte  buddhe  parinibbute
chinnapapañce   chinnavaṭume   pariyādinnavaṭṭe   sabbadukkhavītivatte  jātitopi
anussarati   nāmatopi   anussarati   gottatopi  anussarati  āyuppamāṇatopi
anussarati    sāvakayugatopi    anussarati    sāvakasannipātatopi   anussarati
evaṃjaccā te bhagavanto ahesuṃ itipi evaṃnāmā. Evaṃgottā. Evaṃsīlā.
Evaṃdhammā  .  evaṃpaññā. Evaṃvihārī. Evaṃvimuttā te bhagavanto ahesuṃ
itipīti. Devatāpi 1- tathāgatassa etamatthaṃ ārocesuṃ yena tathāgato atīte
@Footnote: 1 Yu. devatāpi tathāgatassa ahesuṃ .pe. itipīti ime pāṭhā natthi.
Buddhe     parinibbute     chinnapapañce    chinnavaṭume    pariyādinnavaṭṭe
sabbadukkhavītivatte   jātitopi   anussarati  nāmatopi  anussarati  gottatopi
anussarati     āyuppamāṇatopi    anussarati    sāvakayugatopi    anussarati
sāvakasannipātatopi    anussarati    evaṃjaccā   te   bhagavanto   ahesuṃ
itipi  evaṃnāmā . Evaṃgottā. Evaṃsīlā. Evaṃdhammā. Evaṃpaññā.
Evaṃvihārī  .  evaṃvimuttā  te  bhagavanto  ahesuṃ  itipīti  .  idamavoca
bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
                 Mahāpadānasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                     ------------
                      Mahānidānasuttaṃ
     [57]   Evamme   sutaṃ   .   ekaṃ  samayaṃ  bhagavā  kurūsu  viharati
kammāsadammaṃ   1-   nāma  kurūnaṃ  nigamo  .  athakho  āyasmā  ānando
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   āyasmā  ānando
bhagavantaṃ   etadavoca   acchariyaṃ   bhante   abbhūtaṃ   bhante   yāvagambhīro
cāyaṃ     bhante     paṭiccasamuppādo     gambhīrāvabhāso     ca    atha
ca   pana   me  uttānakuttānako  viya  khāyatīti  .  mā  hevaṃ  ānanda
avaca   mā   hevaṃ  ānanda  avaca  gambhīro  cāyaṃ  2-  paṭiccasamuppādo
gambhīrāvabhāso    ca    .    etassa   ānanda   dhammassa   ananubodhā
appaṭivedhā    evamayaṃ   pajā   tantākulakajātā   guṇagaṇṭhikajātā   3-
muñjapabbajabhūtā 4- apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.
     {57.1}   Atthi   idappaccayā   jarāmaraṇanti  iti  puṭṭhena  satā
ānanda  atthītissa  vacanīyaṃ  .  kiṃpaccayā  jarāmaraṇanti  iti  ce  vadeyya
jātipaccayā jarāmaraṇanti iccassa vacanīyaṃ.
     {57.2}  Atthi  idappaccayā  jātīti  iti  puṭṭhena  satā  ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  jātīti  iti ce vadeyya bhavapaccayā jātīti
iccassa vacanīyaṃ.
     {57.3} Atthi idappaccayā bhavoti iti puṭṭhena satā ānanda atthītissa
@Footnote: 1 kammāsadhammantipi pāṭho. 2 Ma. Yu. ānanda. 3 Ma. Yu. kulagaṇṭhikajātā.
@4 Sī. muñjababbajabhūtā.
Vacanīyaṃ   .   kiṃpaccayā   bhavoti   iti   ce   vadeyya  upādānapaccayā
bhavoti iccassa vacanīyaṃ.
     {57.4}  Atthi  idappaccayā  upādānanti iti puṭṭhena satā ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  upādānanti iti ce vadeyya taṇhāpaccayā
upādānanti iccassa vacanīyaṃ.
     {57.5}  Atthi  idappaccayā  taṇhāti  iti  puṭṭhena  satā ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  taṇhāti  iti  ce vadeyya vedanāpaccayā
taṇhāti iccassa vacanīyaṃ.
     {57.6}  Atthi  idappaccayā  vedanāti  iti  puṭṭhena satā ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  vedanāti  iti  ce  vadeyya phassapaccayā
vedanāti iccassa vacanīyaṃ.
     {57.7}  Atthi  idappaccayā  phassoti  iti  puṭṭhena  satā ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  phassoti  iti  ce vadeyya nāmarūpapaccayā
phassoti iccassa vacanīyaṃ.
     {57.8}  Atthi  idappaccayā  nāmarūpanti  iti puṭṭhena satā ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  nāmarūpanti iti ce vadeyya viññāṇapaccayā
nāmarūpanti iccassa vacanīyaṃ.
     {57.9}  Atthi  idappaccayā  viññāṇanti  iti puṭṭhena satā ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  viññāṇanti iti ce vadeyya nāmarūpapaccayā
viññāṇanti iccassa vacanīyaṃ.
     {57.10}  Iti  kho  ānanda nāmarūpapaccayā viññāṇaṃ viññāṇapaccayā
nāmarūpaṃ   nāmarūpapaccayā   phasso   phassapaccayā  vedanā  vedanāpaccayā
taṇhā   taṇhāpaccayā   upādānaṃ   upādānapaccayā   bhavo   bhavapaccayā
Jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [58]   Jātipaccayā   jarāmaraṇanti   iti   kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ    pariyāyena    veditabbaṃ   yathā   jātipaccayā
jarāmaraṇaṃ   .   jāti   ca   1-  hi  ānanda  nābhavissa  sabbena  sabbaṃ
sabbathā   sabbaṃ   kassaci   kimhici   seyyathīdaṃ   devānaṃ  vā  devattāya
gandhabbānaṃ   vā   gandhabbattāya   yakkhānaṃ  vā  yakkhattāya  bhūtānaṃ  vā
bhūtattāya     manussānaṃ     vā     manussattāya     catuppadānaṃ    vā
catuppadattāya   pakkhīnaṃ   vā  pakkhittāya  siriṃsapānaṃ  vā  siriṃsapattāya .
Tesaṃ  tesañca  2-  hi  ānanda  sattānaṃ  tathattāya  jāti  nābhavissa .
Sabbaso    jātiyā    asati   jātinirodhā   api   nu   kho   jarāmaraṇaṃ
paññāyethāti  .  no  hetaṃ  bhante . Tasmātihānanda eseva hetu etaṃ
nidānaṃ    esa    samudayo    esa    paccayo    jarāmaraṇassa    yadidaṃ
jāti.
     {58.1}  Bhavapaccayā  jātīti  iti  kho  panetaṃ  vuttaṃ . Tadānanda
imināpetaṃ    pariyāyena    veditabbaṃ    yathā   bhavapaccayā   jāti  .
Bhavo   ca   3-   hi   ānanda   nābhavissa   sabbena   sabbaṃ   sabbathā
sabbaṃ   kassaci  kimhici  seyyathīdaṃ  kāmabhavo  vā  rūpabhavo  vā  arūpabhavo
vā   .    sabbaso   bhave   asati   bhavanirodhā   api   nu  kho  jāti
paññāyethāti   .   no   hetaṃ   bhante   .   tasmātihānanda  eseva
@Footnote:1-2-3 Yu. va. ito paraṃ īdisameva.
Hetu   etaṃ   nidānaṃ   esa   samudayo   esa  paccayo  jātiyā  yadidaṃ
bhavo.
     {58.2}   Upādānapaccayā   bhavoti   iti  kho  panetaṃ  vuttaṃ .
Tadānanda   imināpetaṃ   pariyāyena   veditabbaṃ   yathā   upādānapaccayā
bhavo   .   upādānañca  hi  ānanda  nābhavissa  sabbena  sabbaṃ  sabbathā
sabbaṃ   kassaci   kimhici   seyyathīdaṃ   kāmupādānaṃ  vā  diṭṭhupādānaṃ  vā
sīlabbatupādānaṃ   vā   attavādupādānaṃ   vā   .   sabbaso  upādāne
asati   upādānanirodhā   api   nu   kho   bhavo  paññāyethāti  .  no
hetaṃ   bhante   .   tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ  esa
samudayo esa paccayo bhavassa yadidaṃ upādānaṃ.
     {58.3}   Taṇhāpaccayā  upādānanti  iti  kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ    pariyāyena   veditabbaṃ   yathā   taṇhāpaccayā
upādānaṃ  .  taṇhā  ca  hi  ānanda  nābhavissa  sabbena  sabbaṃ  sabbathā
sabbaṃ   kassaci   kimhici   seyyathīdaṃ   rūpataṇhā   saddataṇhā   gandhataṇhā
rasataṇhā   phoṭṭhabbataṇhā   dhammataṇhā   .   sabbaso   taṇhāya   asati
taṇhānirodhā  api  nu  kho  upādānaṃ  paññāyethāti. No hetaṃ bhante.
Tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ  esa  samudayo esa paccayo
upādānassa yadidaṃ taṇhā.
     {58.4}  Vedanāpaccayā  taṇhāti  iti kho panetaṃ vuttaṃ. Tadānanda
imināpetaṃ   pariyāyena   veditabbaṃ   yathā   vedanāpaccayā   taṇhā .
Vedanā   ca   hi   ānanda   nābhavissa   sabbena  sabbaṃ  sabbathā  sabbaṃ
Kassaci    kimhici   seyyathīdaṃ   cakkhusamphassajā   vedanā   sotasamphassajā
vedanā     ghānasamphassajā     vedanā     jivhāsamphassajā    vedanā
kāyasamphassajā   vedanā  manosamphassajā  vedanā  .  sabbaso  vedanāya
asati   vedanānirodhā   api   nu   kho   taṇhā  paññāyethāti  .  no
hetaṃ   bhante   .   tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ  esa
samudayo esa paccayo taṇhāya yadidaṃ vedanā.
     [59]   Iti   kho  panetaṃ  ānanda  vedanaṃ  paṭicca  taṇhā  taṇhaṃ
paṭicca   pariyesanā   pariyesanaṃ   paṭicca  lābho  lābhaṃ  paṭicca  vinicchayo
vinicchayaṃ   paṭicca   chandarāgo   chandarāgaṃ  paṭicca  ajjhosānaṃ  ajjhosānaṃ
paṭicca   pariggaho   pariggahaṃ  paṭicca  macchariyaṃ  macchariyaṃ  paṭicca  ārakkho
ārakkhaṃ     1-     paṭicca     ārakkhādhikaraṇaṃ    daṇḍādānasatthādāna-
kalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā    aneke    pāpakā    akusalā
dhammā  sambhavantīti  iti  2-  kho  panetaṃ  vuttaṃ  .  tadānanda imināpetaṃ
pariyāyena    veditabbaṃ    yathā   ārakkhādhikaraṇaṃ   daṇḍādānasatthādāna-
kalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā    aneke    pāpakā    akusalā
dhammā sambhavanti 3-.
     {59.1}  Ārakkho  ca  hi  ānanda nābhavissa sabbena sabbaṃ sabbathā
sabbaṃ  kassaci  kimhici  .  sabbaso ārakkhe asati ārakkhanirodhā api nu kho
daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā
aneke   pāpakā   akusalā   dhammā   sambhaveyyunti   .    no  hetaṃ
bhante    .     tasmātihānanda    eseva    hetu    etaṃ    nidānaṃ
@Footnote: 1 Ma. Yu. ārakkhaṃ paṭiccāti pāṭhadvayaṃ natthi. 2 Ma. Yu. iti kho panetaṃ
@vuttaṃ .pe. veditabbaṃ yathāti ime pāṭhā natthi. 3 Ma. Yu. sambhavantīti
@ito kho panetaṃ veditabbaṃ yathā.
Esa     samudayo    esa    paccayo    daṇḍādānasatthādānakalahaviggaha-
vivādatuvaṃtuvaṃpesuññamusāvādānaṃ     anekesaṃ     pāpakānaṃ     akusalānaṃ
dhammānaṃ sambhavāya yadidaṃ ārakkho.
     {59.2} Macchariyaṃ paṭicca ārakkhoti iti kho panetaṃ vuttaṃ. Tadānanda 1-
imināpetaṃ   pariyāyena   veditabbaṃ  yathā  macchariyaṃ  paṭicca  ārakkho .
Macchariyañca  hi  ānanda  nābhavissa  sabbena  sabbaṃ  sabbathā  sabbaṃ  kassaci
kimhici  .   sabbaso  macchariye  asati  macchariyanirodhā api nu kho ārakkho
paññāyethāti  .  no  hetaṃ  bhante . Tasmātihānanda eseva hetu etaṃ
nidānaṃ esa samudayo esa paccayo ārakkhassa yadidaṃ macchariyaṃ.
     {59.3}  Pariggahaṃ paṭicca macchariyanti iti kho panetaṃ vuttaṃ. Tadānanda
imināpetaṃ   pariyāyena   veditabbaṃ   yathā  pariggahaṃ  paṭicca  macchariyaṃ .
Pariggaho   ca   hi   ānanda   nābhavissa  sabbena  sabbaṃ  sabbathā  sabbaṃ
kassaci   kimhici   .   sabbaso   pariggahe   asati   pariggahanirodhā  api
nu  kho  macchariyaṃ  paññāyethāti  .  no  hetaṃ  bhante . Tasmātihānanda
eseva  hetu  etaṃ  nidānaṃ  esa  samudayo esa paccayo macchariyassa yadidaṃ
pariggaho.
     {59.4}  Ajjhosānaṃ  paṭicca  pariggahoti  iti  kho  panetaṃ vuttaṃ.
Tadānanda    imināpetaṃ    pariyāyena    veditabbaṃ    yathā   ajjhosānaṃ
paṭicca   pariggaho   .   ajjhosānañca   hi  ānanda  nābhavissa  sabbena
sabbaṃ    sabbathā   sabbaṃ   kassaci   kimhici   .   sabbaso   ajjhosāne
asati      ajjhosānanirodhā      api      nu      kho     pariggaho
@Footnote: 1 Po. tasmātihānanda.
Paññāyethāti   .   no   hetaṃ   bhante   .   tasmātihānanda  eseva
hetu    etaṃ   nidānaṃ   esa   samudayo   esa   paccayo   pariggahassa
yadidaṃ ajjhosānaṃ.
     {59.5}   Chandarāgaṃ   paṭicca   ajjhosānanti   iti   kho  panetaṃ
vuttaṃ   .   tadānanda  imināpetaṃ  pariyāyena  veditabbaṃ  yathā  chandarāgaṃ
paṭicca   ajjhosānaṃ   .  chandarāgo  ca  hi  ānanda  nābhavissa  sabbena
sabbaṃ   sabbathā   sabbaṃ   kassaci   kimhici  .  sabbaso  chandarāge  asati
chandarāganirodhā   api   nu   kho   ajjhosānaṃ   paññāyethāti   .  no
hetaṃ   bhante   .   tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ  esa
samudayo esa paccayo ajjhosānassa yadidaṃ chandarāgo.
     {59.6}  Vinicchayaṃ  paṭicca  chandarāgoti  iti  kho  panetaṃ  vuttaṃ.
Tadānanda   imināpetaṃ   pariyāyena   veditabbaṃ   yathā   vinicchayaṃ  paṭicca
chandarāgo   .   vinicchayo    ca  hi  ānanda  nābhavissa  sabbena  sabbaṃ
sabbathā    sabbaṃ    kassaci    kimhici   .   sabbaso   vinicchaye   asati
vinicchayanirodhā   api   nu  kho  chandarāgo  paññāyethāti  .  no  hetaṃ
bhante   .  tasmātihānanda  eseva  hetu  etaṃ  didānaṃ  esa  samudayo
esa paccayo chandarāgassa yadidaṃ vinicchayo.
     {59.7}   Lābhaṃ   paṭicca  vinicchayoti  iti  kho  panetaṃ  vuttaṃ .
Tadānanda     imināpetaṃ     pariyāyena     veditabbaṃ    yathā    lābhaṃ
paṭicca   vinicchayo   .   lābho   ca   hi   ānanda  nābhavissa  sabbena
sabbaṃ   sabbathā   sabbaṃ   kassaci   kimhici   .   sabbaso   lābhe  asati
lābhanirodhā    api    nu    kho   vinicchayo   paññāyethāti   .   no
Hetaṃ   bhante   .   tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ  esa
samudayo esa paccayo vinicchayassa yadidaṃ lābho.
     {59.8}   Pariyesanaṃ  paṭicca  lābhoti  iti  kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ    pariyāyena    veditabbaṃ    yathā    pariyesanaṃ
paṭicca   lābho   .   pariyesanā   ca   hi  ānanda  nābhavissa  sabbena
sabbaṃ    sabbathā   sabbaṃ   kassaci   kimhici   .   sabbaso   pariyesanāya
asati   pariyesanānirodhā   api   nu  kho  lābho  paññāyethāti  .  no
hetaṃ   bhante   .   tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ  esa
samudayo esa paccayo lābhassa yadidaṃ pariyesanā.
     {59.9}   Taṇhaṃ  paṭicca  pariyesanāti  iti  kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ   pariyāyena   veditabbaṃ   yathā   taṇhaṃ   paṭicca
pariyesanā   .   taṇhā   ca   hi   ānanda   nābhavissa  sabbena  sabbaṃ
sabbathā    sabbaṃ    kassaci   kimhici   seyyathīdaṃ   kāmataṇhā   bhavataṇhā
vibhavataṇhā   .   sabbaso   taṇhāya   asati  taṇhānirodhā  api  nu  kho
pariyesanā   paññāyethāti   .   no   hetaṃ  bhante  .  tasmātihānanda
eseva  hetu  etaṃ  nidānaṃ  esa  samudayo  esa  paccayo  pariyesanāya
yadidaṃ taṇhā.
     [60]  Iti  kho  ānanda  ime  dve  dhammā  dvayena  vedanāya
ekasamosaraṇā bhavanti.
     {60.1}   Phassapaccayā   vedanāti   iti   kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ    pariyāyena    veditabbaṃ   yathā   phassapaccayā
vedanā   1-   .    phasso   ca   hi   ānanda   nābhavissa   sabbena
@Footnote: 1 Ma. vedanāti.
Sabbaṃ    sabbathā    sabbaṃ    kassaci   kimhici   seyyathīdaṃ   cakkhusamphasso
sotasamphasso      ghānasamphasso      jivhāsamphasso      kāyasamphasso
manosamphasso   .   sabbaso   phasse   asati  phassanirodhā  api  nu  kho
vedanā   paññāyethāti   .   no   hetaṃ   bhante   .  tasmātihānanda
eseva   hetu   etaṃ  nidānaṃ  esa  samudayo  esa  paccayo  vedanāya
yadidaṃ phasso.
     {60.2}  Nāmarūpapaccayā  phassoti  iti kho panetaṃ vuttaṃ. Tadānanda
imināpetaṃ   pariyāyena   veditabbaṃ   yathā   nāmarūpapaccayā   phasso .
Yehi  ānanda  ākārehi  yehi  liṅgehi  yehi nimittehi yehi uddesehi
nāmakāyassa   paññatti   hoti   tesu   ākāresu  tesu  liṅgesu  tesu
nimittesu  tesu  uddesesu  asati  api  nu  kho rūpakāye adhivacanasamphasso
paññāyethāti  .  no  hetaṃ  bhante  .  yehi  ānanda  ākārehi yehi
liṅgehi   yehi   nimittehi  yehi  uddesehi  rūpakāyassa  paññatti  hoti
tesu  ākāresu  tesu  liṅgesu  tesu  nimittesu  tesu  uddesesu asati
api   nu   kho   nāmakāye  paṭighasamphasso  paññāyethāti  .  no  hetaṃ
bhante   .   yehi  ānanda  ākārehi  yehi  liṅgehi  yehi  nimittehi
yehi   uddesehi   nāmakāyassa   ca   rūpakāyassa   ca   paññatti  hoti
tesu  ākāresu  tesu  liṅgesu  tesu  nimittesu  tesu  uddesesu asati
api  nu  kho  adhivacanasamphasso  vā  paṭighasamphasso  vā  paññāyethāti .
No   hetaṃ  bhante  .  yehi  ānanda  ākārehi  yehi  liṅgehi  yehi
nimittehi    yehi    uddesehi    nāmarūpassa   paññatti   hoti   tesu
Ākāresu   tesu   liṅgesu   tesu   nimittesu  tesu  uddesesu  asati
api   nu   kho   phasso   paññāyethāti   .   no   hetaṃ   bhante .
Tasmātihānanda    eseva    hetu    etaṃ    nidānaṃ   esa   samudayo
esa paccayo phassassa yadidaṃ nāmarūpaṃ.
     {60.3}   Viññāṇapaccayā  nāmarūpanti  iti  kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ   pariyāyena   veditabbaṃ   yathā   viññāṇapaccayā
nāmarūpaṃ   .   viññāṇañca   hi  ānanda  mātu  kucchismiṃ  na  okkamissatha
api  nu  kho  nāmarūpaṃ  mātu kucchismiṃ samucchijjissathāti. No hetaṃ bhante.
Viññāṇañca   hi   ānanda   mātu   kucchismiṃ   okkamitvā   vokkamissatha
api   nu   kho   nāmarūpaṃ   itthattāya  abhinibbattissathāti  .  no  hetaṃ
bhante   .   viññāṇañca   hi   ānanda  daharasseva  sato  vocchijjissatha
kumārakassa   vā   kumārikāya  vā  api  nu  kho  nāmarūpaṃ  vuḍḍhiṃ  viruḷhiṃ
vepullaṃ   āpajjissathāti   .   no   hetaṃ   bhante  .  tasmātihānanda
eseva   hetu  etaṃ  nidānaṃ  esa  samudayo  esa  paccayo  nāmarūpassa
yadidaṃ viññāṇaṃ.
     {60.4}   Nāmarūpapaccayā  viññāṇanti  iti  kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ   pariyāyena   veditabbaṃ   yathā   nāmarūpapaccayā
viññāṇaṃ   .   viññāṇañca   hi   ānanda  nāmarūpe  patiṭṭhaṃ  na  labhiṃssatha
api   nu   kho   āyatiṃ  jātijarāmaraṇadukkhasamudayasambhavo  paññāyethāti .
No  hetaṃ  bhante  .  tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ esa
samudayo  esa  paccayo  viññāṇassa  yadidaṃ  nāmarūpaṃ  .  ettāvatā  kho
@Footnote: 1 Yu. mātukucchiṃ. ito paraṃ īdisameva.
Ānanda  jāyetha  vā  jīyetha  vā mīyetha vā cavetha vā upapajjetha vā.
Ettāvatā   kho   adhivacanapatho   ettāvatā   niruttipatho  ettāvatā
paññattipatho   ettāvatā   paññāvacaraṃ   ettāvatā   vaṭṭaṃ  vattati .
Itthattaṃ paññāpanāya yadidaṃ nāmarūpaṃ saha viññāṇena. [1]-
     [61]  Kittāvatā  ca  ānanda attānaṃ paññapento paññapeti 2-.
Rūpiṃ   vā   hi   ānanda   parittaṃ  attānaṃ  paññapento  paññapeti  rūpī
me   paritto   attāti   .   rūpiṃ   vā  hi  ānanda  anantaṃ  attānaṃ
paññapento    paññapeti    rūpī   me   ananto   attāti   .   arūpiṃ
vā   hi   ānanda   parittaṃ   attānaṃ   paññapento   paññapeti   arūpī
me   paritto   attāti   .   arūpiṃ  vā  hi  ānanda  anantaṃ  attānaṃ
paññapento paññapeti arūpī me ananto attāti.
     {61.1}  Tatrānanda  yo  so  rūpiṃ  parittaṃ  attānaṃ  paññapento
paññapeti  etarahi  vā  so  rūpiṃ  parittaṃ  attānaṃ  paññapento paññapeti
tathābhāviṃ  3-  vā  so  rūpiṃ  parittaṃ  attānaṃ paññapento paññapeti atathaṃ
vā  pana  santaṃ  tathattāya  upakappessāmīti  iti  vā panassa hoti. Evaṃ
santaṃ kho ānanda rūpiṃ parittattānudiṭṭhi anusetīti iccālaṃ vacanāya.
     {61.2}  Tatrānanda  yo  so  rūpiṃ  anantaṃ  attānaṃ  paññapento
paññapeti  etarahi  vā  so  rūpiṃ  anantaṃ  attānaṃ  paññapento paññapeti
tathābhāviṃ   4-   vā  so  rūpiṃ  anantaṃ  attānaṃ  paññapento  paññapeti
@Footnote: 1 Sī. Ma. aññamaññapaccayatā pavattati. 2 paññāpento paññāpetītipi pāṭho.
@3-4 Ma. Yu. tattha bhāviṃ. ito paraṃ īdisameva.
Atathaṃ   vā   pana   santaṃ   tathattāya  upakappessāmīti  iti  vā  panassa
hoti   .   evaṃ   santaṃ  kho  ānanda  rūpiṃ  anantattānudiṭṭhi  anusetīti
iccālaṃ vacanāya.
     {61.3}  Tatrānanda  yo  so  arūpiṃ  parittaṃ  attānaṃ paññapento
paññapeti   etarahi   vā   so   arūpiṃ   parittaṃ   attānaṃ  paññapento
paññapeti   tathābhāviṃ   vā   so   arūpiṃ   parittaṃ  attānaṃ  paññapento
paññapeti   atathaṃ   vā  pana  santaṃ  tathattāya  upakappessāmīti  iti  vā
panassa   hoti   .   evaṃ   santaṃ  kho  ānanda  arūpiṃ  parittattānudiṭṭhi
anusetīti iccālaṃ vacanāya.
     {61.4}  Tatrānanda  yo  so  arūpiṃ  anantaṃ  attānaṃ paññapento
paññapeti  etarahi  vā  so  arūpiṃ  anantaṃ  attānaṃ paññapento paññapeti
tathābhāviṃ  vā  so  arūpiṃ  anantaṃ  attānaṃ  paññapento  paññapeti  atathaṃ
vā  pana  santaṃ  tathattāya  upakappessāmīti  iti  vā panassa hoti. Evaṃ
santaṃ  kho  ānanda  arūpiṃ  anantattānudiṭṭhi  anusetīti  iccālaṃ vacanāya.
Ettāvatā kho ānanda attānaṃ paññapento paññapetīti.
     [62]   Kittāvatā   ca   ānanda   attānaṃ  na  paññapento  na
paññapeti   .   rūpiṃ  vā  hi  ānanda  parittaṃ  attānaṃ  na  paññapento
na   paññapeti   rūpī   me  paritto  attāti  .  rūpiṃ  vā  hi  ānanda
anantaṃ   attānaṃ   na   paññapento   na   paññapeti  rūpī  me  ananto
attāti   .   arūpiṃ  vā  hi  ānanda  parittaṃ  attānaṃ  na  paññapento
na   paññapeti  arūpī  me  paritto  attāti  .  arūpiṃ  vā  hi  ānanda
@Footnote: 1 Ma. Yu. paññapeti.
Anantaṃ   attānaṃ   na   paññapento   na  paññapeti  arūpī  me  ananto
attāti.
     {62.1}  Tatrānanda  yo  so  rūpiṃ  parittaṃ attānaṃ na paññapento
na   paññapeti  etarahi  vā  so  rūpiṃ  parittaṃ  attānaṃ  na  paññapento
na  paññapeti  tathābhāviṃ  vā  so  rūpiṃ  parittaṃ  attānaṃ  na  paññapento
na   paññapeti   atathaṃ   vā  pana  santaṃ  tathattāya  upakappessāmīti  iti
vā  panassa  na  hoti  .  evaṃ  santaṃ  kho  ānanda rūpiṃ parittattānudiṭṭhi
nānusetīti iccālaṃ vacanāya.
     {62.2}  Tatrānanda  yo  so  rūpiṃ  anantaṃ attānaṃ na paññapento
na  paññapeti  etarahi  vā  so  rūpiṃ  anantaṃ  attānaṃ  na paññapento na
paññapeti  tathābhāviṃ  vā  so  rūpiṃ  anantaṃ  attānaṃ  na  paññapento  na
paññapeti   atathaṃ   vā  pana  santaṃ  tathattāya  upakappessāmīti  iti  vā
panassa   na   hoti  .  evaṃ  santaṃ  kho  ānanda  rūpiṃ  anantattānudiṭṭhi
nānusetīti iccālaṃ vacanāya.
     {62.3}  Tatrānanda  yo  so  arūpiṃ parittaṃ attānaṃ na paññapento
na  paññapeti  etarahi  vā  so  arūpiṃ  parittaṃ  attānaṃ na paññapento na
paññapeti  tathābhāviṃ  vā  so  arūpiṃ  parittaṃ  attānaṃ  na  paññapento na
paññapeti   atathaṃ   vā  pana  santaṃ  tathattāya  upakappessāmīti  iti  vā
panassa   na  hoti  .  evaṃ  santaṃ  kho  ānanda  arūpiṃ  parittattānudiṭṭhi
nānusetīti iccālaṃ vacanāya.
     {62.4}  Tatrānanda  yo  so  arūpiṃ anantaṃ attānaṃ na paññapento
na  paññapeti  etarahi  vā  so  arūpiṃ  anantaṃ  attānaṃ  na  paññapento
Na  paññapeti  tathābhāviṃ  vā  so  arūpiṃ  anantaṃ  attānaṃ  na paññapento
na  paññapeti  atathaṃ  vā  pana  santaṃ  tathattāya  upakappessāmīti  iti vā
panassa   na  hoti  .  evaṃ  santaṃ  kho  ānanda  arūpiṃ  anantattānudiṭṭhi
nānusetīti   iccālaṃ   vacanāya   .  ettāvatā  kho  ānanda  attānaṃ
na paññapento na paññapetīti.
     [63]    Kittāvatā    ca    ānanda   attānaṃ   samanupassamāno
samanupassati   .   vedanaṃ   vā   hi   ānanda   attānaṃ  samanupassamāno
samanupassati   vedanā  me  attāti  na  heva  kho  me  vedanā  attā
appaṭisaṃvedano  me  attāti  [1]-  .  na  heva kho me vedanā attā
nopi   appaṭisaṃvedano   me  attā  attā  me  vedayati  vedanādhammo
hi   me   attāti   iti   vā   hi   ānanda  attānaṃ  samanupassamāno
samanupassati.
     {63.1}   Tatrānanda  yo  so  evamāha  vedanā  me  attāti
so   evamassa   vacanīyo   tisso   kho  imā  āvuso  vedanā  sukhā
vedanā   dukkhā   vedanā   adukkhamasukhā   vedanā   imāsaṃ   kho  tvaṃ
tissannaṃ   vedanānaṃ   katamaṃ   attato   samanupassasīti   .  yasmiṃ  ānanda
samaye  sukhaṃ  vedanaṃ  vedeti  neva  tasmiṃ  samaye  dukkhaṃ  vedanaṃ  vedeti
na  adukkhamasukhaṃ  vedanaṃ  vedeti  sukhaṃyeva  tasmiṃ  samaye  vedanaṃ vedeti.
Yasmiṃ   ānanda   samaye   dukkhaṃ   vedanaṃ   vedeti  neva  tasmiṃ  samaye
sukhaṃ   vedanaṃ   vedeti   na   adukkhamasukhaṃ   vedanaṃ   vedeti   dukkhaṃyeva
tasmiṃ   samaye   vedanaṃ   vedeti  .  yasmiṃ  ānanda  samaye  adukkhamasukhaṃ
@Footnote: 1 Ma. Yu. iti vā hi ānanda samanupassamāno samanupassati.
Vedanaṃ   vedeti   neva   tasmiṃ  samaye  sukhaṃ  vedanaṃ  vedeti  na  dukkhaṃ
vedanaṃ vedeti adukkhamasukhaṃyeva tasmiṃ samaye vedanaṃ vedeti.
     {63.2}   Sukhāpi   kho   ānanda   vedanā   aniccā   saṅkhatā
paṭiccasamuppannā   khayadhammā   vayadhammā   virāgadhammā   nirodhadhammā  .
Dukkhāpi   kho   ānanda   vedanā   aniccā   saṅkhatā  paṭiccasamuppannā
khayadhammā   vayadhammā   virāgadhammā   nirodhadhammā  .  adukkhamasukhāpi  kho
ānanda    vedanā    aniccā    saṅkhatā   paṭiccasamuppannā   khayadhammā
vayadhammā  virāgadhammā  nirodhadhammā  .  tassa  sukhaṃ  vedanaṃ  vedayamānassa
eso  me  attāti  hoti  tassāyeva  sukhāya  vedanāya  nirodhā byagā
me  attāti  hoti  .  dukkhaṃ  vedanaṃ  vedayamānassa  eso  me attāti
hoti   .  tassāyeva  dukkhāya  vedanāya  nirodhā  byagā  me  attāti
hoti   .  adukkhamasukhaṃ  vedanaṃ  vedayamānassa  eso  me  attāti  hoti
tassāyeva  adukkhamasukhāya  vedanāya  nirodhā  byagā  me attāti hoti.
Iti   so   diṭṭhe   va   dhamme  aniccaṃ  sukhadukkhavokiṇṇaṃ  uppādavayadhammaṃ
attānaṃ   samanupassamāno   samanupassati  yo  so  evamāha  vedanā  me
attāti  .  tasmātihānanda  etenapetaṃ  nakkhamati  vedanā  me  attāti
samanupassituṃ
     {63.3} tatrānanda yo so evamāha na heva kho me vedanā attā
appaṭisaṃvedano   me   attāti  so  evamassa  vacanīyo  yattha  panāvuso
sabbaso   vedayitaṃ   atthi   1-   api   nu   kho   tattha   asmīti  2-
@Footnote: 1 Ma. Yu. natthi. 2 Ma. ayamahamasmīti. ito paraṃ īdisameva.
Siyāti  .  no  hetaṃ  bhante  .  tasmātihānanda  etenapetaṃ nakkhamati na
heva kho me vedanā attā appaṭisaṃvedano me attāti samanupassituṃ.
     {63.4} Tatrānanda yo so evamāha na heva kho me vedanā attā
nopi  appaṭisaṃvedano  [1]-  attā  attā  me  vedayati  vedanādhammo
hi  me  attāti  .  so  evamassa vacanīyo vedanā ca hi āvuso sabbena
sabbaṃ   sabbathā   sabbaṃ  aparisesā  nirujjheyyuṃ  sabbaso  vedanāya  asati
vedanānirodhā  api  nu kho tattha ahamasmīti 2- siyāti. No hetaṃ bhante.
Tasmātihānanda  etenapetaṃ  nakkhamati  na  heva  kho  me  vedanā attā
nopi  appaṭisaṃvedano  [3]-  attā  attā  me  vedayati  vedanādhammo
hi me attāti samanupassituṃ.
     [64]  Yato  kho  ānanda  bhikkhu  neva  vedanaṃ attānaṃ samanupassati
nopi   appaṭisaṃvedanaṃ  attānaṃ  samanupassati  nopi  attā  [4]-  vedayati
vedanādhammo  hi  me  attāti  samanupassati . So evaṃ samanupassanto 5-
na   6-   kiñci  loke  upādiyati  anupādiyañca  na  paritassati  aparitassaṃ
paccattaññeva    parinibbāyati    khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ
karaṇīyaṃ   nāparaṃ   itthattāyāti   pajānāti   .  evaṃ  vimuttaṃ  7-  kho
ānanda   bhikkhuṃ  yo  evaṃ  vadeyya  hoti  tathāgato  parammaraṇā  itisā
diṭṭhīti    8-    tadakallaṃ    .    na    hoti   tathāgato   parammaraṇā
@Footnote:1-3-4 Ma. Yu. me. 2 Yu. ayamahamasmīti. 5 Ma. nasamanupassanto.
@Yu. asamanupassanto. 6 Ma. na ca. 7 Ma. Yu. vimuttacittaṃ.
@8 itissa diṭṭhītītipi pāṭho.
Itisā   diṭṭhīti   tadakallaṃ   .   hoti   ca   na   ca   hoti  tathāgato
parammaraṇā   itisā   diṭṭhīti   tadakallaṃ   .   neva  hoti  na  na  hoti
tathāgato   parammaraṇā   itisā  diṭṭhīti  tadakallaṃ  .  taṃ  kissa  hetu .
Yāvatānanda   adhivacanaṃ   yāvatā   adhivacanapatho  yāvatā  niruttipatho  1-
yāvatā     paññatti    yāvatā    paññattipatho    yāvatā    paññāpanaṃ
yāvatā    paññāvacaraṃ    yāvatā    vaṭṭaṃ    vattati    tāvatā   vaṭṭaṃ
vattati    tadabhiññā    vimutto    bhikkhu    tadabhiññā    vimuttaṃ    bhikkhuṃ
na jānāti na passati itisā diṭṭhīti tadakallaṃ.
     [65]   Satta   kho   imā   2-  ānanda  viññāṇaṭṭhitiyo  dve
āyatanāni   .   katamā   satta   .   santānanda  sattā  nānattakāyā
nānattasaññino   seyyathāpi   manussā   ekacce   ca  devā  ekacce
ca   vinipātikā   ayaṃ   paṭhamā   viññāṇaṭṭhiti   .   santānanda   sattā
nānattakāyā    ekattasaññino    seyyathāpi    devā    brahmakāyikā
paṭhamābhinibbattā  catuapāyikā  3-  sattā  ca  ayaṃ  dutiyā viññāṇaṭṭhiti.
Santānanda     sattā     ekattakāyā    nānattasaññino    seyyathāpi
devā   ābhassarā   ayaṃ   tatiyā   viññāṇaṭṭhiti  .  santānanda  sattā
ekattakāyā    ekattasaññino    seyyathāpi   devā   subhakiṇhā   ayaṃ
catutthā   viññāṇaṭṭhiti   .   santānanda   sattā   sabbaso   rūpasaññānaṃ
samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ   amanasikārā
ananto     ākāsoti     ākāsānañcāyatanūpagā     ayaṃ     pañcamā
@Footnote: 1 Ma. Yu. nirutti. 2 Ma. ayaṃ pāṭho natthi. 3 Ma. Yu.
@catuapāyikā sattāti ime dve pāṭhā natthi.
Viññāṇaṭṭhiti    .    santānanda   sattā   sabbaso   ākāsānañcāyatanaṃ
samatikkamma    anantaṃ    viññāṇanti   viññāṇañcāyatanūpagā   ayaṃ   chaṭṭhā
viññāṇaṭṭhiti    .    santānanda    sattā    sabbaso   viññāṇañcāyatanaṃ
samatikkamma    natthi    kiñcīti    ākiñcaññāyatanūpagā    ayaṃ    sattamā
viññāṇaṭṭhiti    .    asaññisattāyatanaṃ   1-   nevasaññānāsaññāyatanameva
dutiyaṃ.
     {65.1}   Tatrānanda   yāyaṃ   paṭhamā  viññāṇaṭṭhiti  nānattakāyā
nānattasaññino   seyyathāpi   manussā   ekacce   ca  devā  ekacce
ca  vinipātikā  yo  nu  kho  ānanda  tañca  pajānāti  tassā  ca samudayaṃ
pajānāti  tassā  ca  atthaṅgamaṃ   pajānāti  tassā  ca  assādaṃ pajānāti
tassā  ca  ādīnavaṃ  pajānāti  tassā  ca  nissaraṇaṃ pajānāti kallaṃ nu tena
tadabhinanditunti   .  no  hetaṃ  bhante  .pe.  tatrānanda  yāyaṃ  sattamā
viññāṇaṭṭhiti      sabbaso     viññāṇañcāyatanaṃ     samatikkamma     natthi
kiñcīti   ākiñcaññāyatanūpagā   yo   nu   kho  ānanda  tañca  pajānāti
tassā  ca  samudayaṃ  pajānāti  tassā  ca  atthaṅgamaṃ  pajānāti  tassā  ca
assādaṃ   pajānāti   tassā  ca  ādīnavaṃ  pajānāti  tassā  ca  nissaraṇaṃ
pajānāti   kallaṃ   nu   tena   tadabhinanditunti  .  no  hetaṃ  bhante .
Tatrānanda   yamidaṃ   asaññisattāyatanaṃ   yo   nu   kho   ānanda   tañca
pajānāti    tassā    ca   samudayaṃ   pajānāti   tassā   ca   atthaṅgamaṃ
@Footnote: 1 asaññasattāyatananti vā pāṭho.
Pajānāti    tassā    ca   assādaṃ   pajānāti   tassā   ca   ādīnavaṃ
pajānāti  tassā  ca  nissaraṇaṃ  pajānāti  kallaṃ  nu  tena tadabhinanditunti.
No    hetaṃ   bhante   .   tatrānanda   yamidaṃ   nevasaññānāsaññāyatanaṃ
yo   nu   kho   ānanda  tañca  pajānāti  tassā  ca  samudayaṃ  pajānāti
tassā   ca   atthaṅgamaṃ  pajānāti  tassā  ca  assādaṃ  pajānāti  tassā
ca   ādīnavaṃ   pajānāti  tassā  ca  nissaraṇaṃ  pajānāti  kallaṃ  nu  tena
tadabhinanditunti   .   no   hetaṃ   bhante  .  yato  kho  ānanda  bhikkhu
imāsañca    sattannaṃ    viññāṇaṭṭhitīnaṃ    imesañca   dvinnaṃ   āyatanānaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ   viditvā   anupādā   vimutto   hoti  ayaṃ  vuccatānanda  bhikkhu
paññāvimutto.
     [66]  Aṭṭha  kho  ime  ānanda  vimokkhā  .  katame  aṭṭha .
Rūpī   rūpāni   passati   ayaṃ   paṭhamo   vimokkho   .   ajjhattaṃarūpasaññī
bahiddhārūpāni    passati    ayaṃ    dutiyo    vimokkho    .   subhanteva
adhimutto   hoti   ayaṃ   tatiyo   vimokkho   .   sabbaso   rūpasaññānaṃ
samatikkamma    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ   amanasikārā
ananto    ākāsoti    ākāsānañcāyatanaṃ   upasampajja   viharati   ayaṃ
catuttho    vimokkho    .    sabbaso   ākāsānañcāyatanaṃ   samatikkamma
anantaṃ    viññāṇanti    viññāṇañcāyatanaṃ    upasampajja    viharati    ayaṃ
pañcamo    vimokkho    .    sabbaso    viññāṇañcāyatanaṃ    samatikkamma
Natthi    kiñcīti    ākiñcaññāyatanaṃ   upasampajja   viharati   ayaṃ   chaṭṭho
vimokkho       .      sabbaso      ākiñcaññāyatanaṃ      samatikkamma
nevasaññānāsaññāyatanaṃ      upasampajja     viharati     ayaṃ     sattamo
vimokkho     .     sabbaso     nevasaññānāsaññāyatanaṃ     samatikkamma
saññāvedayitaṃ   nirodhaṃ   upasampajja   viharati  ayaṃ  aṭṭhamo  vimokkho .
Ime kho ānanda aṭṭha vimokkhā.
     {66.1}  Yato  kho  ānanda  bhikkhu  ime aṭṭha vimokkhe anulomaṃpi
samāpajjati     paṭilomaṃpi    samāpajjati    anulomapaṭilomaṃpi    samāpajjati
yatthicchakaṃ   yadicchakaṃ   yāvaticchakaṃ   samāpajjatipi   vuṭṭhātipi   āsavānañca
khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭhe  va  dhamme  sayaṃ abhiññā
sacchikatvā  upasampajja  viharati  ayaṃ  vuccatānanda bhikkhu ubhatobhāgavimutto.
Imāya    ca    ānanda   ubhatobhāgavimuttiyā   aññā   ubhatobhāgavimutti
uttaritarā  vā  paṇītatarā  vā  natthīti  .  idamavoca  bhagavā. Attamano
āyasmā ānando bhagavato bhāsitaṃ abhinandīti.
                 Mahānidānasuttaṃ niṭṭhitaṃ dutiyaṃ.
                    ---------------
                     Mahāparinibbānasuttaṃ
     [67]   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
gijjhakūṭe  pabbate  .  tena  kho  pana  samayena rājā māgadho ajātasattu
vedehiputto   vajjiṃ   1-   abhiyātukāmo   hoti   .   so  evamāha
ahaṃ   hi   me  vajjiṃ  evaṃmahiddhike  evaṃmahānubhāve  ucchejjāmi  vajjiṃ
vināsessāmi vajjiṃ anayabyasanaṃ āpādessāmi vajjinti.
     {67.1}  Athakho  rājā  māgadho ajātasattu vedehiputto vassakāraṃ
brāhmaṇaṃ   magadhamahāmattaṃ  āmantesi  ehi  tvaṃ  brāhmaṇa  yena  bhagavā
tenupasaṅkama   upasaṅkamitvā   mama   vacanena   bhagavato   pāde   sirasā
vandāhi   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ   puccha
rājā   bhante   māgadho   ajātasattu   vedehiputto   bhagavato  pāde
sirasā   vandati   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ
pucchatīti    evañca    vadehi    rājā   bhante   māgadho   ajātasattu
vedehiputto   vajjiṃ   abhiyātukāmo  so  evamāha  ahaṃ  hi  me  vajjī
evaṃmahiddhike    evaṃmahānubhāve    ucchejjāmi    vajjiṃ   vināsessāmi
vajjiṃ   anayabyasanaṃ   āpādessāmi   vajjinti   yathā   ca   te  bhagavā
byākaroti   taṃ   sādhukaṃ   uggahetvā   mama   āroceyyāsi   na   hi
tathāgatā vitathaṃ bhaṇantīti.
     {67.2}  Evaṃ  bhoti  kho  vassakāro  brāhmaṇo  magadhamahāmatto
rañño     māgadhassa     ajātasattussa     vedehiputtassa    paṭissutvā
bhaddāni    bhaddāni    yānāni    yojetvā    bhaddaṃ    bhaddaṃ    yānaṃ
@Footnote: 1 Ma. Yu. vajjī. ito paraṃ īdisameva. 2 Ma. ucchecchāmi. ito paraṃ īdisameva.
Abhiruhitvā   bhaddehi   bhaddehi   yānehi   rājagahamhā   niyyāsi  yena
gijjhakūṭo   pabbato   tena   pāyāsi   yāvatikā  yānassa  bhūmi  yānena
gantvā   yānā  paccorohitvā  pattiko  va  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdi  .  ekamantaṃ  nisinno  kho  vassakāro
brāhmaṇo   magadhamahāmatto   bhagavantaṃ   etadavoca   rājā  bho  gotama
māgadho   ajātasattu   vedehiputto   bhoto   gotamassa  pāde  sirasā
vandati   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ   pucchati
rājā  bho  gotama  māgadho  ajātasattu  vedehiputto vajjiṃ abhiyātukāmo
so  evamāha  ahaṃ  hi me vajjī evaṃmahiddhike evaṃmahānubhāve ucchejjāmi
vajjiṃ vināsessāmi vajjiṃ anayabyasanaṃ āpādessāmi vajjinti.
     [68]   Tena   kho   pana  samayena  āyasmā  ānando  bhagavato
piṭṭhito ṭhito hoti bhagavantaṃ vījiyamāno 1-.
     {68.1}  Athakho  bhagavā  āyasmantaṃ  ānandaṃ āmantesi kinti  te
ānanda  sutaṃ  vajjī  abhiṇhasannipātā  sannipātabahulāti . Sutaṃ metaṃ bhante
vajjī   abhiṇhasannipātā   sannipātabahulāti  .  yāvakīvañca  ānanda  vajjī
abhiṇhasannipātā   sannipātabahulā  bhavissanti  2-  vuḍḍhiyeva  2-  ānanda
@Footnote: 1 Ma. vijayamāno. Yu. vijamāno. 2 abhiṇhasannipātā bhavissanti sannipātabahulātipi
@pāṭhakkamena bhavitabbaṃ. 3 Ma. Yu. vuddhiyeva. ito paraṃ īdisameva.
Vajjīnaṃ pāṭikaṅkhā no parihāni.
     {68.2}  Kinti  te  ānanda  sutaṃ vajjī samaggā sannipatanti samaggā
vuṭṭhahanti  samaggā  vajjikaraṇīyāni  karontīti  .  sutaṃ  metaṃ  bhante  vajjī
samaggā    sannipatanti    samaggā    vuṭṭhahanti   samaggā   vajjikaraṇīyāni
karontīti  .  yāvakīvañca  ānanda  vajjī  samaggā  sannipatissanti  samaggā
vuṭṭhahissanti    samaggā   vajjikaraṇīyāni   karissanti   vuḍḍhiyeva   ānanda
vajjīnaṃ pāṭikaṅkhā no parihāni.
     {68.3}  Kinti  te  ānanda  sutaṃ vajjī apaññattaṃ na paññapenti 1-
paññattaṃ    na    samucchindanti    yathāpaññatte    porāṇe   vajjidhamme
samādāya   vattantīti   .   sutaṃ   metaṃ   bhante   vajjī   apaññattaṃ  na
paññapenti    paññattaṃ    na    samucchindanti    yathāpaññatte   porāṇe
vajjidhamme    samādāya    vattantīti   .   yāvakīvañca   ānanda   vajjī
apaññattaṃ     na     paññapessanti     paññattaṃ    na    samucchindissanti
yathāpaññatte   porāṇe   vajjidhamme   samādāya   vattissanti  vuḍḍhiyeva
ānanda vajjīnaṃ pāṭikaṅkhā no parihāni.
     {68.4}  Kinti  te  ānanda sutaṃ vajjī ye te vajjīnaṃ vajjimahallakā
te   sakkaronti   garukaronti  2-  mānenti  pūjenti  tesañca  sotabbaṃ
maññantīti   .  sutaṃ  metaṃ  bhante  vajjī  ye  te  vajjīnaṃ  vajjimahallakā
te   sakkaronti   garukaronti   mānenti   pūjenti   tesañca   sotabbaṃ
maññantīti    .     yāvakīvañca    ānanda   vajjī   ye   te   vajjīnaṃ
@Footnote: 1 paññāpentītipi pāṭho. 2 Ma. garuṃ karonti. ito paraṃ īdisameva.
Vajjimahallakā   te   sakkarissanti   garukarissanti  mānessanti  pūjessanti
tesañca   sotabbaṃ   maññissanti   vuḍḍhiyeva   ānanda  vajjīnaṃ  pāṭikaṅkhā
no parihāni.
     {68.5}  Kinti  te ānanda sutaṃ vajjī yā tā kulitthiyo kulakumāriyo
tā  na  okkassa  pasayha  vāsentīti  .  sutaṃ  metaṃ bhante vajjī yā tā
kulitthiyo  kulakumāriyo  tā  na  okkassa  pasayha vāsentīti. Yāvakīvañca
ānanda  vajjī  yā  tā  kulitthiyo  kulakumāriyo  tā  na okkassa pasayha
vāsessanti vuḍḍhiyeva ānanda vajjīnaṃ pāṭikaṅkhā no parihāni.
     {68.6}  Kinti te ānanda sutaṃ vajjī yāni tāni vajjīnaṃ vajjicetiyāni
abbhantarāni    ceva    bāhirāni   ca   tāni   sakkaronti   garukaronti
mānenti   pūjenti   tesañca   dinnapubbaṃ   katapubbaṃ   dhammikaṃ   baliṃ  no
parihāpentīti  .  sutaṃ  metaṃ  bhante  vajjī  yāni tāni vajjī vajjicetiyāni
abbhantarāni  ceva  bāhirāni  ca  tāni  sakkaronti  garukaronti  mānenti
pūjenti  tesañca  dinnapubbaṃ  katapubbaṃ  dhammikaṃ  baliṃ  no  parihāpentīti .
Yāvakīvañca  ānanda  vajjī  yāni  tāni  vajjīnaṃ  vajjicetiyāni abbhantarāni
ceva  bāhirāni  ca  tāni  sakkarissanti garukarissanti mānessanti pūjessanti
tesañca   dinnapubbaṃ  katapubbaṃ  dhammikaṃ  baliṃ  no  parihāpessanti  vuḍḍhiyeva
ānanda vajjīnaṃ pāṭikaṅkhā no parihāni.
     {68.7}    Kinti    te    ānanda   sutaṃ   vajjīnaṃ   arahantesu
dhammikārakkhāvaraṇagutti      susaṃvihitā      kinti      anāgatā      ca
Arahanto   vijitaṃ   āgaccheyyuṃ   āgatā   ca   arahanto  vijite  phāsuṃ
vihareyyunti  .  sutaṃ  metaṃ  bhante vajjīnaṃ arahantesu dhammikārakkhāvaraṇagutti
susaṃvihitā   kinti   anāgatā   ca  arahanto  vijitaṃ  āgaccheyyuṃ  āgatā
ca   arahanto   vijite   phāsuṃ   vihareyyunti   .   yāvakīvañca  ānanda
vajjīnaṃ   arahantesu   dhammikārakkhāvaraṇagutti   susaṃvihitā   bhavissati   kinti
anāgatā   ca   arahanto   vijitaṃ   āgaccheyyuṃ   āgatā  ca  arahanto
vijite   phāsuṃ   vihareyyunti   vuḍḍhiyeva   ānanda   vajjīnaṃ   pāṭikaṅkhā
no parihānīti.
     [69]    Athakho    bhagavā   vassakāraṃ   brāhmaṇaṃ   magadhamahāmattaṃ
āmantesi   ekamidāhaṃ   brāhmaṇa  samayaṃ  vesāliyaṃ  viharāmi  sārandade
cetiye   tatrāhaṃ   vajjīnaṃ   ime   satta  aparihāniye  dhamme  desesiṃ
yāvakīvañca    brāhmaṇa    ime   satta   aparihāniyā   dhammā   vajjīsu
ṭhassanti   imesu  ca  sattasu  aparihāniyesu  dhammesu  vajjī  sandississanti
vuḍḍhiyeva brāhmaṇa vajjīnaṃ pāṭikaṅkhā no parihānīti.
     {69.1}   Evaṃ   vutte   vassakāro  brāhmaṇo  magadhamahāmatto
bhagavantaṃ   etadavoca   ekamekenapi  bho  gotama  aparihāniyena  dhammena
samannāgatānaṃ   vajjīnaṃ   vuḍḍhiyeva   pāṭikaṅkhā   no  parihāni  ko  pana
vādo  sattahi  aparihāniyehi  dhammehi  akaraṇīyā  ca  1- bho gotama vajjī
raññā   māgadhena  ajātasattunā  vedehiputtena  yadidaṃ  yuddhassa  aññatra
upalāpanāya   aññatra   mithubhedāya   handa   cadāhi   mayaṃ   bho  gotama
@Footnote: 1 Ma. Yu. va.
Gacchāma   bahukiccā   mayaṃ   bahukaraṇīyāti   .   yassadāni  tvaṃ  brāhmaṇa
kālaṃ   maññasīti   .   athakho   vassakāro   brāhmaṇo   magadhamahāmatto
bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi.
     [70]   Athakho   bhagavā   acirapakkante   vassakāre   brāhmaṇe
magadhamahāmatte   āyasmantaṃ   ānandaṃ   āmantesi   gaccha  tvaṃ  ānanda
yāvatikā  bhikkhū  rājagahaṃ  upanissāya  viharanti  te sabbe upaṭṭhānasālāyaṃ
sannipātehīti   .   evaṃ   bhanteti   kho  āyasmā  ānando  bhagavato
paṭissutvā    yāvatikā    bhikkhū   rājagahaṃ   upanissāya   viharanti   te
sabbe   upaṭṭhānasālāyaṃ   sannipātetvā   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi  .  ekamantaṃ
ṭhito    kho   āyasmā   ānando   bhagavantaṃ   etadavoca   sannipatito
bhante bhikkhusaṅgho yassadāni bhante bhagavā kālaṃ maññasīti.
     {70.1}   Athakho   bhagavā   uṭṭhāyāsanā   yena  upaṭṭhānasālā
tenupasaṅkami   upasaṅkamitvā   paññatte   āsane  nisīdi  .  nisajja  kho
bhagavā   bhikkhū   āmantesi   satta   vo   bhikkhave  aparihāniye  dhamme
desessāmi   taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ
bhanteti   kho   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā  etadavoca
yāvakīvañca     bhikkhave     bhikkhū     abhiṇhasannipātā    sannipātabahulā
bhavissanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {70.2}      Yāvakīvañca      bhikkhave      bhikkhū      samaggā
sannipatissanti          samaggā         vuṭṭhahissanti         samaggā
Saṅghakaraṇīyāni       karissanti      vuḍḍhiyeva      bhikkhave      bhikkhūnaṃ
pāṭikaṅkhā no parihāni.
     {70.3}   Yāvakīvañca  bhikkhave  bhikkhū  apaññattaṃ  na  paññapessanti
paññattaṃ      na     samucchindissanti     yathāpaññattesu     sikkhāpadesu
samādāya   vattissanti   vuḍḍhiyeva   bhikkhave   bhikkhūnaṃ    pāṭikaṅkhā  no
parihāni.
     {70.4}  Yāvakīvañca  bhikkhave  bhikkhū  ye  te bhikkhū therā rattaññū
cirapabbajitā     saṅghapitaro     saṅghaparināyakā     te     sakkarissanti
garukarissanti      mānessanti      pūjessanti     tesañca     sotabbaṃ
maññissanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {70.5}    Yāvakīvañca    bhikkhave   bhikkhū   uppannāya   taṇhāya
ponobbhavikāya    na    vasaṃ   gacchissanti   vuḍḍhiyeva   bhikkhave   bhikkhūnaṃ
pāṭikaṅkhā no parihāni.
     {70.6}   Yāvakīvañca   bhikkhave   bhikkhū  āraññakesu  senāsanesu
sāpekkhā   bhavissanti   vuḍḍhiyeva   bhikkhave   bhikkhūnaṃ   pāṭikaṅkhā   no
parihāni.
     {70.7}    Yāvakīvañca    bhikkhave    bhikkhū   paccattaññeva   satiṃ
upaṭṭhapessanti     kinti     anāgatā    ca    pesalā    sabrahmacārī
āgaccheyyuṃ   āgatā  ca  pesalā  sabrahmacārī  phāsuṃ  1-  vihareyyunti
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {70.8}   Yāvakīvañca   bhikkhave  ime  satta  aparihāniyā  dhammā
bhikkhūsu   ṭhassanti   imesu   ca   sattasu   aparihāniyesu   dhammesu  bhikkhū
sandississanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni 2-.
@Footnote: 1 Ma. phāsu. 2 no parihānītītipi pāṭhena pana bhavitabbaṃ.
     [71]  Aparepi vo 1- bhikkhave satta aparihāniye dhamme desessāmi
taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho
te bhikkhū bhagavato paccassosuṃ.
     {71.1}  Bhagavā  etadavoca yāvakīvañca bhikkhave bhikkhū na kammārāmā
bhavissanti   na   kammaratā  na  kammārāmataṃ  anuyuttā  vuḍḍhiyeva  bhikkhave
bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {71.2}  Yāvakīvañca  bhikkhave  bhikkhū  na  bhassārāmā  bhavissanti na
bhassaratā    na   bhassārāmataṃ   anuyuttā   vuḍḍhiyeva   bhikkhave   bhikkhūnaṃ
pāṭikaṅkhā no parihāni.
     {71.3}   Yāvakīvañca   bhikkhave  bhikkhū  na  niddārāmā  bhavissanti
na   niddāratā   na   niddārāmataṃ  anuyuttā  vuḍḍhiyeva  bhikkhave  bhikkhūnaṃ
pāṭikaṅkhā no parihāni.
     {71.4}    Yāvakīvañca    bhikkhave    bhikkhū   na   saṅgaṇikārāmā
bhavissanti     na    saṅgaṇikāratā    na    saṅgaṇikārāmataṃ     anuyuttā
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {71.5}   Yāvakīvañca   bhikkhave   bhikkhū   na  pāpicchā  bhavissanti
na  pāpikānaṃ  icchānaṃ  vasaṃ  gatā  vuḍḍhiyeva  bhikkhave  bhikkhūnaṃ  pāṭikaṅkhā
no parihāni.
     {71.6}  Yāvakīvañca  bhikkhave  bhikkhū  na  pāpamittā  bhavissanti  na
pāpasahāyā   na  pāpasampavaṅkarā  vuḍḍhiyeva  bhikkhave  bhikkhūnaṃ  pāṭikaṅkhā
no parihāni.
     {71.7}  Yāvakīvañca  bhikkhave  bhikkhū na oramattakena visesādhigamena
antarā   vosānaṃ   āpajjissanti  vuḍḍhiyeva  bhikkhave  bhikkhūnaṃ  pāṭikaṅkhā
no parihāni.
     {71.8}   Yāvakīvañca   bhikkhave  ime  satta  aparihāniyā  dhammā
@Footnote: 1 Sī. Yu. kho. sabbattha īdisameva.
Bhikkhūsu   ṭhassanti   imesu   ca   sattasu   aparihāniyesu   dhammesu  bhikkhū
sandississanti     vuḍḍhiyeva     bhikkhave    bhikkhūnaṃ    pāṭikaṅkhā    no
parihāni.
     [72]  Aparepi  vo  bhikkhave  satta aparihāniye dhamme desessāmi
taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho
te   bhikkhū   bhagavato   paccassosuṃ   .   bhagavā  etadavoca  yāvakīvañca
bhikkhave   bhikkhū   saddhā   bhavissanti   .pe.   hirimanā   bhavissanti  .
Ottappī    bhavissanti    .   bahussutā   bhavissanti   .   āraddhaviriyā
bhavissanti    .    upaṭṭhitassatī   bhavissanti   .   paññavanto   bhavissanti
vuḍḍhiyeva   bhikkhave   bhikkhūnaṃ   pāṭikaṅkhā   no  parihāni  .  yāvakīvañca
bhikkhave   ime   satta   aparihāniyā   dhammā   bhikkhūsu  ṭhassanti  imesu
ca   sattasu   aparihāniyesu   dhammesu   bhikkhū   sandississanti   vuḍḍhiyeva
bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     [73]  Aparepi  vo  bhikkhave  satta aparihāniye dhamme desessāmi
taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho
te bhikkhū bhagavato paccassosuṃ.
     {73.1}    Bhagavā    etadavoca    yāvakīvañca   bhikkhave   bhikkhū
satisambojjhaṅgaṃ       bhāvessanti      .pe.      dhammavicayasambojjhaṅgaṃ
bhāvessanti   .    viriyasambojjhaṅgaṃ   bhāvessanti   .   pītisambojjhaṅgaṃ
bhāvessanti   .   passaddhisambojjhaṅgaṃ  bhāvessanti  .  samādhisambojjhaṅgaṃ
bhāvessanti        .        upekkhāsambojjhaṅgaṃ        bhāvessanti
Vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {73.2}   Yāvakīvañca   bhikkhave  ime  satta  aparihāniyā  dhammā
bhikkhūsu   ṭhassanti   imesu   ca   sattasu   aparihāniyesu   dhammesu  bhikkhū
sandississanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     [74]  Aparepi  vo  bhikkhave  satta aparihāniye dhamme desessāmi
taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho
te   bhikkhū   bhagavato   paccassosuṃ   .   bhagavā  etadavoca  yāvakīvañca
bhikkhave     bhikkhū    aniccasaññaṃ    bhāvessanti    .pe.    anattasaññaṃ
bhāvessanti  .  asubhasaññaṃ  bhāvessanti  .  ādīnavasaññaṃ  bhāvessanti .
Pahānasaññaṃ   bhāvessanti   .   virāgasaññaṃ   bhāvessanti  .  nirodhasaññaṃ
bhāvessanti   vuḍḍhiyeva   bhikkhave   bhikkhūnaṃ  pāṭikaṅkhā  no  parihāni .
Yāvakīvañca   bhikkhave   ime  satta  aparihāniyā  dhammā  bhikkhūsu  ṭhassanti
imesu    ca    sattasu   aparihāniyesu   dhammesu   bhikkhū   sandississanti
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     [75]  Aparepi  vo  bhikkhave  cha  aparihāniye  dhamme desessāmi
taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho
te bhikkhū bhagavato paccassosuṃ.
     {75.1}   Bhagavā   etadavoca  yāvakīvañca  bhikkhave  bhikkhū  mettaṃ
kāyakammaṃ   paccupaṭṭhapessanti   sabrahmacārīsu   āvi   ceva   raho   ca
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {75.2}  Yāvakīvañca  bhikkhave bhikkhū mettaṃ vacīkammaṃ paccupaṭṭhapessanti
.pe.   Mettaṃ   manokammaṃ  paccupaṭṭhapessanti  sabrahmacārīsu  āvi  ceva
raho ca vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {75.3}   Yāvakīvañca   bhikkhave  bhikkhū  ye  te  lābhā  dhammikā
dhammaladdhā    antamaso    pattapariyāpannamattaṃpi    tathārūpehi    lābhehi
na    1-    appaṭivibhattabhogī    bhavissanti    sīlavantehi   sabrahmacārīhi
sādhāraṇabhogī vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {75.4}  Yāvakīvañca  bhikkhave  bhikkhū  yāni  tāni  sīlāni akhaṇḍāni
acchiddāni     asabalāni     akammāsāni     bhujissāni    viññūpasatthāni
aparāmaṭṭhāni    samādhisaṃvattanikāni   tathārūpesu   sīlesu   sīlasāmaññagatā
viharissanti  sabrahmacārīhi  āvi  ceva  raho  ca  vuḍḍhiyeva bhikkhave bhikkhūnaṃ
paṭikaṅkhā no parihāni.
     {75.5}  Yāvakīvañca  bhikkhave  bhikkhū  yāyaṃ  diṭṭhi ariyā niyyānikā
niyyāti     takkarassa     sammādukkhakkhayāya     tathārūpāya     diṭṭhiyā
diṭṭhisāmaññagatā   viharissanti   sabrahmacārīhi   āvi   ceva   raho   ca
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {75.6}  Yāvakīvañca  bhikkhave  ime  cha  aparihāniyā dhammā bhikkhūsu
ṭhassanti   imesu   ca   chasu  aparihāniyesu  dhammesu  bhikkhū  sandississanti
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihānīti.
     {75.7}  Tatrapi  sudaṃ  bhagavā  rājagahe viharanto gijjhakūṭe pabbate
etadeva  bahulaṃ  bhikkhūnaṃ  dhammiṃ  kathaṃ  karoti  iti sīlaṃ iti samādhi iti paññā
sīlaparibhāvito   samādhi   mahapphalo   hoti   mahānisaṃso   samādhiparibhāvitā
@Footnote: 1 Ma. Yu. nasaddo natthi. atireko bhaveyya.
Paññā   mahapphalā   hoti   mahānisaṃsā   paññāparibhāvitaṃ  cittaṃ  sammadeva
āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā 1- avijjāsavāti.
     [76]  Athakho  bhagavā  rājagahe  yathābhirantaṃ  viharitvā  āyasmantaṃ
ānandaṃ  āmantesi  āyāmānanda yena ambalaṭṭhikā tenupasaṅkamissāmāti.
Evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato  paccassosi  .  athakho
bhagavā  mahatā  bhikkhusaṅghena  saddhiṃ  yena  ambalaṭṭhikā  tadavasari  .  tatra
sudaṃ  bhagavā  ambalaṭṭhikāyaṃ  viharati  rājāgārake  .  tatrapi  sudaṃ  bhagavā
ambalaṭṭhikāyaṃ   viharanto   rājāgārake   etadeva  bahulaṃ  bhikkhūnaṃ  dhammiṃ
kathaṃ   karoti   itipi   sīlaṃ   itipi   samādhi  itipi  paññā  sīlaparibhāvito
samādhi    mahapphalo    hoti    mahānisaṃso    samādhiparibhāvitā    paññā
mahapphalā    hoti    mahānisaṃsā    paññāparibhāvitaṃ    cittaṃ    sammadeva
āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā avijjāsavāti.
     [77]    Athakho   bhagavā   ambalaṭṭhikāyaṃ   yathābhirantaṃ   viharitvā
āyasmantaṃ    ānandaṃ    āmantesi    āyāmānanda   yena   nāḷandā
tenupasaṅkamissāmāti   .   evaṃ   bhanteti   kho   āyasmā   ānando
bhagavato   paccassosi   .   athakho   bhagavā   mahatā  bhikkhusaṅghena  saddhiṃ
yena   nāḷandā   tadavasari   .   tatra  sudaṃ  bhagavā  nāḷandāyaṃ  viharati
@Footnote: 1 ito paraṃ pāyato diṭṭhāsavāti dissati suttantanayena pana tayo āsavā ñātabbā.
Pāvādikambavane.
     {77.1}  Athakho  āyasmā  sārīputto  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho    āyasmā   sārīputto   bhagavantaṃ   etadavoca   evaṃ
pasanno   ahaṃ   bhante   bhagavati  na  cāhu  na  ca  bhavissati  na  cetarahi
vijjati     añño     samaṇo     vā    brāhmaṇo    vā    bhagavatā
bhiyyobhiññātaro   yadidaṃ   sambodhiyanti   .   uḷārā   kho   te   ayaṃ
sārīputta    āsabhivācā   1-   bhāsitā   ekaṃso   gahito   sīhanādo
nadito   evaṃ   pasanno  ahaṃ  bhante  bhagavati  na  cāhu  na  ca  bhavissati
na   cetarahi   vajjati   añño   samaṇo   vā  brāhmaṇo  vā  bhagavatā
bhiyyobhiññātaro yadidaṃ sambodhiyanti
     {77.2}  kiṃ  nu  2- sārīputta ye te ahesuṃ atītamaddhānaṃ arahanto
sammāsambuddhā   sabbe   te  bhagavanto  cetasā  ceto  paricca  viditā
evaṃsīlā   te   bhagavanto  ahesuṃ  itipi  evaṃdhammā  .  evaṃpaññā .
Evaṃvihārī  .  evaṃvimuttā  te  bhagavanto  ahesuṃ  itipīti  .  no hetaṃ
bhanteti 3-.
     {77.3}  Kiṃ  pana  [4]- sārīputta ye te bhavissanti anāgatamaddhānaṃ
arahanto  sammāsambuddhā  sabbe te bhagavanto cetasā ceto paricca viditā
evaṃsīlā  te  bhagavanto  bhavissanti  itipi  evaṃdhammā  .  evaṃpaññā .
Evaṃvihārī   .   evaṃvimuttā  te  bhagavanto  bhavissanti  itipīti  .  no
hetaṃ bhanteti.
     {77.4}  Kiṃ  pana  sārīputta  te  ahaṃ etarahi arahaṃ sammāsambuddho
cetasā      ceto      paricca      vidito     evaṃsīlo     bhagavā
@Footnote: 1 Ma. Yu. āsabhī vācā. 2 Ma. te. 3 Ma. Yu. itisaddo natthi. sabbattha
@īdisameva. 4 Ma. te. ito paraṃ īdisameva.
Itipi  evaṃdhammo  .  evaṃpañño  .  evaṃvihārī  .  evaṃvimutto  bhagavā
itipīti   .  no  hetaṃ  bhanteti  .  ettha  ca  hi  1-  te  sārīputta
atītānāgatapaccuppannesu    arahantesu   sammāsambuddhesu   cetopariññāya
ñāṇaṃ  2-  natthi  atha  kiñcetarahi  te  ayaṃ sārīputta uḷārā āsabhivācā
bhāsitā   ekaṃso   gahito   sīhanādo   nadito   evaṃ   pasanno   ahaṃ
bhante   bhagavati   na  cāhu  na  ca  bhavissati  na  cetarahi  vijjati  añño
samaṇo    vā    brāhmaṇo    vā   bhagavatā   bhiyyobhiññātaro   yadidaṃ
sambodhiyanti.
     {77.5}  Na  kho  me  bhante  atītānāgatapaccuppannesu arahantesu
sammāsambuddhesu   cetopariññāya   ñāṇaṃ  atthi  apica  [3]-  dhammanvayo
vidito   seyyathāpi   bhante   rañño   paccantimaṃ  nagaraṃ  daḷhadvāraṃ  4-
daḷhapākāratoraṇaṃ     ekadvāraṃ     tatrassa     dovāriko    paṇḍito
viyatto   medhāvī   añātānaṃ  5-  nivāretā  ñātānaṃ  pavesetā  so
tassa  nagarassa  samantā  anucariyāya  6-  pathaṃ  anukkamamāno  na passeyya
pākārasandhiṃ   vā   pākāravivaraṃ  vā  antamaso  biḷāranikkhamanamattaṃpi  7-
na   passeyya   tassa   evamassa   ye   kho  keci  oḷārikā  pāṇā
imaṃ   nagaraṃ  pavisanti  vā  nikkhamanti  vā  sabbe  te  iminā  dvārena
pavisanti   vā   nikkhamanti  vāti  evameva  kho  me  bhante  dhammanvayo
vidito   ye  te  bhante  ahesuṃ  atītamaddhānaṃ  arahanto  sammāsambuddhā
@Footnote: 1 Sī. Ma. Yu. ettheva hi. 2 Sī. cetopariññāṇaṃ. Ma. Yu. cetopariyañāṇaṃ.
@3 Ma. me. 4 Sī. Ma. Yu. dalhuddāpaṃ. 5 Ma. Yu. aññātānaṃ. 6 Ma. Yu.
@anupariyāya. 7 Sī. Ma. Yu. vilāranissakkanamattampi.
Sabbe   te   bhagavanto   pañca   nīvaraṇe  pahāya  cetaso  upakkilese
paññāya     dubbalīkaraṇe     catūsu     satipaṭṭhānesu     supatiṭṭhitacittā
satta    bojjhaṅge    yathābhūtaṃ    bhāvetvā    anuttaraṃ   sammāsambodhiṃ
abhisambujjhiṃsu   yepi   te   bhante   bhavissanti  anāgatamaddhānaṃ  arahanto
sammāsambuddhā    sabbe    te    bhagavanto   pañca   nīvaraṇe   pahāya
cetaso    upakkilese    paññāya   dubbalīkaraṇe   catūsu   satipaṭṭhānesu
supatiṭṭhitacittā    satta    bojjhaṅge    yathābhūtaṃ   bhāvetvā   anuttaraṃ
sammāsambodhiṃ    abhisambujjhissanti    bhagavāpi    bhante   etarahi   arahaṃ
sammāsambuddho   pañca   nīvaraṇe   pahāya  cetaso  upakkilese  paññāya
dubbalīkaraṇe   catūsu   satipaṭṭhānesu   supatiṭṭhitacitto   satta   bojjhaṅge
yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddhoti.
     {77.6}  Tatrapi  sudaṃ  bhagavā  nāḷandāyaṃ viharanto pāvādikambavane
etadeva  bahulaṃ  bhikkhūnaṃ  dhammiṃ  kathaṃ  karoti  itipi  sīlaṃ  itipi samādhi itipi
paññā     sīlaparibhāvito     samādhi    mahapphalo    hoti    mahānisaṃso
samādhiparibhāvitā   paññā   mahapphalā   hoti   mahānisaṃsā  paññāparibhāvitaṃ
cittaṃ   sammadeva   āsavehi   vimuccati   seyyathīdaṃ  kāmāsavā  bhavāsavā
avijjāsavāti.
     [78]    Athakho    bhagavā    nāḷandāyaṃ   yathābhirantaṃ   viharitvā
āyasmantaṃ    ānandaṃ   āmantesi   āyāmānanda   yena   pāṭaligāmo
tenupasaṅkamissāmāti  .  evaṃ  bhanteti  kho  āyasmā  ānando bhagavato
Paccassosi   .   athakho   bhagavā   mahatā   bhikkhusaṅghena   saddhiṃ   yena
pāṭaligāmo   tadavasari   .   assosuṃ  kho  pāṭaligāmiyā  1-  upāsakā
bhagavā    kira    pāṭaligāmaṃ   anuppattoti   .   athakho   pāṭaligāmiyā
upāsakā    yena    bhagavā    tenupasaṅkamiṃsu    upasaṅkamitvā   bhagavantaṃ
abhivādetvā    ekamantaṃ    nisīdiṃsu    .    ekamantaṃ   nisinnā   kho
pāṭaligāmiyā   upāsakā   bhagavantaṃ   etadavocuṃ  adhivāsetu  no  bhante
bhagavā āvasathāgāranti. Adhivāsesi bhagavā tuṇhībhāvena.
     {78.1}   Athakho   pāṭaligāmiyā   upāsakā   bhagavato  adhivāsanaṃ
viditvā    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā   padakkhiṇaṃ   katvā
yena   āvasathāgāraṃ   tenupasaṅkamiṃsu   upasaṅkamitvā   sabbasantharitaṃ   2-
santhataṃ   āvasathāgāraṃ  santharitvā  āsanāni  paññapetvā  udakamaṇikaṃ  3-
patiṭṭhāpetvā   telappadīpaṃ   āropetvā   yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  aṭṭhaṃsu  .  ekamantaṃ
ṭhitā   kho   pāṭaligāmiyā   upāsakā  bhagavantaṃ  etadavocuṃ  sabbasantharitaṃ
santhataṃ    bhante    āvasathāgāraṃ    āsanāni   paññattāni   udakamaṇiko
patiṭṭhāpito   telappadīpo   āropito   yassadāni  bhante  bhagavā  kālaṃ
maññatīti.
     {78.2}  Athakho  bhagavā  pubbaṇhasamayaṃ  4-  nivāsetvā  pattacīvaraṃ
ādāya    saddhiṃ    bhikkhusaṅghena    yena    āvasathāgāraṃ   tenupasaṅkami
upasaṅkamitvā   pāde   pakkhāletvā   āvasathāgāraṃ   pavisitvā  majjhimaṃ
@Footnote: 1 Ma. pāṭaligāmikā. ito paraṃ īdisameva. 2 Sī. Ma. Yu. sabbasanthariṃ. 3 Yu.
@udakamaṇiṃ. 4 Ma. sāyaṇhasamayaṃ.
Thambhaṃ   nissāya   puratthābhimukho   nisīdi   .   bhikkhusaṅghopi   kho  pāde
pakkhāletvā  āvasathāgāraṃ  pavisitvā  pacchimabhittiṃ  nissāya  puratthābhimukho
nisīdi   bhagavantaññeva   purakkhatvā   .   pāṭaligāmiyāpi   kho  upāsakā
pāde   pakkhāletvā   āvasathāgāraṃ   pavisitvā   puratthimabhittiṃ  nissāya
pacchimābhimukhā nisīdiṃsu bhagavantaññeva purakkhatvā.
     [79]  Athakho  bhagavā  pāṭaligāmiye  upāsake  āmantesi pañcime
gahapatayo   ādīnavā   dussīlassa  sīlavipattiyā  .  katame  pañca  .  idha
gahapatayo    dussīlo    sīlavipanno    pamādādhikaraṇaṃ    mahatiṃ   bhogajāniṃ
nigacchati ayaṃ paṭhamo ādīnavo dussīlassa sīlavipattiyā.
     {79.1}   Puna   caparaṃ  gahapatayo  dussīlassa  sīlavipannassa  pāpako
kittisaddo abbhuggacchati ayaṃ dutiyo ādīnavo dussīlassa sīlavipattiyā.
     {79.2}  Puna  caparaṃ  gahapatayo  dussīlo  sīlavipanno yaññadeva parisaṃ
upasaṅkamati    yadi   khattiyaparisaṃ   yadi   brāhmaṇaparisaṃ   yadi   gahapatiparisaṃ
yadi   samaṇaparisaṃ  avisārado  upasaṅkamati  maṅkubhūto  ayaṃ  tatiyo  ādīnavo
dussīlassa sīlavipattiyā.
     {79.3}  Puna  caparaṃ  gahapatayo  dussīlo  sīlavipanno sammūḷho kālaṃ
karoti ayaṃ catuttho ādīnavo dussīlassa sīlavipattiyā.
     {79.4}  Puna  caparaṃ  gahapatayo  dussīlo  sīlavipanno kāyassa bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjati  ayaṃ  pañcamo
ādīnavo  dussīlassa  sīlavipattiyā  .  ime  kho  gahapatayo pañca ādīnavā
dussīlassa sīlavipattiyā.
     [80]   Pañcime   gahapatayo   ānisaṃsā  sīlavato  sīlasampadāya .
Katame   pañca   .  idha  gahapatayo  sīlavā  sīlasampanno  appamādādhikaraṇaṃ
mahantaṃ    bhogakkhandhaṃ    adhigacchati    ayaṃ   paṭhamo   ānisaṃso   sīlavato
sīlasampadāya.
     {80.1}    Puna    caparaṃ    gahapatayo    sīlavato   sīlasampannassa
kalyāṇo   kittisaddo   abbhuggacchati   ayaṃ   dutiyo   ānisaṃso  sīlavato
sīlasampadāya.
     {80.2}   Puna   caparaṃ   gahapatayo  sīlavā  sīlasampanno  yaññadeva
parisaṃ   upasaṅkamati   yadi  khattiyaparisaṃ  yadi  brāhmaṇaparisaṃ  yadi  gahapatiparisaṃ
yadi    samaṇaparisaṃ    visārado    upasaṅkamati   amaṅkubhūto   ayaṃ   tatiyo
ānisaṃso sīlavato sīlasampadāya.
     {80.3}   Puna   caparaṃ  gahapatayo  sīlavā  sīlasampanno  asammūḷho
kālaṃ karoti ayaṃ catuttho ānisaṃso sīlavato sīlasampadāya.
     {80.4}   Puna   caparaṃ   gahapatayo   sīlavā  sīlasampanno  kāyassa
bhedā    parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjati   ayaṃ   pañcamo
ānisaṃso   sīlavato   sīlasampadāya   .   ime   kho   gahapatayo   pañca
ānisaṃsā sīlavato sīlasampadāyāti.
     [81]  Athakho  bhagavā  pāṭaligāmiye upāsake bahudeva rattiṃ dhammiyā
kathāya    sandassetvā    samādapetvā   samuttejetvā   sampahaṃsetvā
uyyojesi    abhikkantā    kho   gahapatayo   ratti   yassadāni   tumhe
kālaṃ   maññathāti   .   evaṃ   bhanteti   kho   pāṭaligāmiyā  upāsakā
bhagavato   paṭissutvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ
katvā   pakkamiṃsu   .   athakho   bhagavā   acirapakkantesu  pāṭaligāmiyesu
Upāsakesu suññāgāraṃ pāvisi.
     [82]   Tena   kho  pana  samayena  sunidhavassakārā  magadhamahāmattā
pāṭaligāme   nagaraṃ   māpenti   vajjīnaṃ  paṭibāhāya  .  tena  kho  pana
samayena    sambahulā    devatāyo    sahasseva    pāṭaligāme   vatthūni
pariggaṇhanti  .  yasmiṃ  padese  mahesakkhā  devatā  vatthūni  pariggaṇhanti
mahesakkhānaṃ   tattha   raññaṃ  rājamahāmattānaṃ  cittāni  namanti  nivesanāni
māpetuṃ    yamhi    padese   majjhimā   devatā   vatthūni   pariggaṇhanti
majjhimānaṃ   tattha   raññaṃ   rājamahāmattānaṃ   cittāni  namanti  nivesanāni
māpetuṃ   yamhi   padese   nīcā   devatā  vatthūni  pariggaṇhanti  nīcānaṃ
tattha   raññaṃ   rājamahāmattānaṃ  cittāni  namanti  nivesanāni  māpetuṃ .
Addasā   kho   bhagavā   dibbena  cakkhunā  visuddhena  atikkantamānusakena
tā devatāyo sahasseva pāṭaligāme vatthūni pariggaṇhantiyo.
     {82.1}  Athakho  bhagavā  rattiyā paccūsasamaye paccuṭṭhāya āyasmantaṃ
ānandaṃ  āmantesi   ko 1- nu kho ānanda pāṭaligāme nagaraṃ māpetīti.
Sunidhavassakārā   bhante   magadhamahāmattā   pāṭaligāme   nagaraṃ  māpenti
vajjīnaṃ   paṭibāhāyāti   .   seyyathāpi   ānanda   devehi  tāvatiṃsehi
saddhiṃ   sakko   2-  mantetvā  evameva  kho  ānanda  sunidhavassakārā
magadhamahāmattā    pāṭaligāme    nagaraṃ   māpenti   vajjīnaṃ   paṭibāhāya
idhāhaṃ   ānanda  addasaṃ  dibbena  cakkhunā  visuddhena  atikkantamānusakena
sambahulā   devatāyo   sahasseva   pāṭaligāme   vatthūni  pariggaṇhantiyo
@Footnote: 1 Ma. ke nu kho- māpentīti. 2 Ma. Yu. ayaṃ pāṭho natthi.
Yamhi   padese   mahesakkhā   devatā  vatthūni  pariggaṇhanti  mahesakkhānaṃ
tattha   raññaṃ   rājamahāmattānaṃ   cittāni   namanti   nivesanāni  māpetuṃ
yamhi    padese   majjhimā   devatā   vatthūni   pariggaṇhanti   majjhimānaṃ
tattha   raññaṃ   rājamahāmattānaṃ   cittāni   namanti   nivesanāni  māpetuṃ
yamhi   padese   nīcā   devatā   vatthūni   pariggaṇhanti   nīcānaṃ  tattha
raññaṃ   rājamahāmattānaṃ   cittāni   namanti  nivesanāni  māpetuṃ  yāvatā
ānanda    ariyaṃ    āyatanaṃ    yāvatā    vaṇippatho    idaṃ   agganagaraṃ
bhavissati   pāṭaliputtaṃ   puṭabhedanaṃ   pāṭaliputtassa   kho   ānanda   tayo
antarāyā bhavissanti aggito vā udakato vā mithubhedā vāti.
     [83]   Athakho   sunidhavassakārā   magadhamahāmattā   yena   bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā   bhagavatā   saddhiṃ   sammodiṃsu   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ   aṭṭhaṃsu  .  ekamantaṃ  ṭhitā
kho   sunidhavassakārā   magadhamahāmattā   bhagavantaṃ   etadavocuṃ  adhivāsetu
no   bhante   bhavaṃ  gotamo  ajjatanāya  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti .
Adhivāsesi     bhagavā    tuṇhībhāvena    .    athakho    sunidhavassakārā
magadhamahāmattā   bhagavato   adhivāsanaṃ   viditvā   yena   sako  āvasatho
tenupasaṅkamiṃsu    upasaṅkamitvā    sake    āvasathe    paṇītaṃ    khādanīyaṃ
bhojanīyaṃ   paṭiyādāpetvā   bhagavato   kālaṃ   ārocāpesuṃ  kālo  bho
gotama niṭṭhitaṃ bhattanti.
     {83.1}     Athakho     bhagavā     pubbaṇhasamayaṃ     nivāsetvā
pattacīvaramādāya     saddhiṃ     bhikkhusaṅghena     yena    sunidhavassakārānaṃ
Magadhamahāmattānaṃ    āvasatho    tenupasaṅkami    upasaṅkamitvā   paññatte
āsane   nisīdi   .   athakho  sunidhavassakārā  magadhamahāmattā  buddhappamukhaṃ
bhikkhusaṅghaṃ    paṇītena    khādanīyena    bhojanīyena   sahatthā   santappesuṃ
sampavāresuṃ    .    athakho   sunidhavassakārā   magadhamahāmattā   bhagavantaṃ
bhuttāviṃ   onītapattapāṇiṃ   aññataraṃ   nīcaṃ   āsanaṃ   gahetvā  ekamantaṃ
nisīdiṃsu   .   ekamantaṃ   nisinne   kho   sunidhavassakāre  magadhamahāmatte
bhagavā imāhi gāthāhi anumodi
     [84]  Yasmiṃ padese kappeti      vāsaṃ paṇḍitajātiyo 1-
           sīlavantettha bhojetvā        saññate brahmacārino 2-.
           Yā tattha devatā āsuṃ 3-    tāsaṃ dakkhiṇamādise
           tā pūjitā pūjayanti            mānitā mānayanti naṃ.
           Tato naṃ anukampanti           mātā puttaṃva orasaṃ
           devatānukampito poso       sadā bhadrāni passatīti.
     [85]   Athakho   bhagavā   sunidhavassakāre   magadhamahāmatte  imāhi
gāthāhi   anumoditvā   uṭṭhāyāsanā   pakkāmi   .   tena   kho  pana
samayena   sunidhavassakārā   magadhamahāmattā   bhagavantaṃ   piṭṭhito   piṭṭhito
anubandhā   honti   yenajja   samaṇo   gotamo   dvārena   nikkhamissati
taṃ   gotamadvāraṃ  nāma  bhavissati  yena  titthena  gaṅgānadiṃ  4-  tarissati
taṃ   gotamatitthaṃ   nāma   bhavissatīti   .  athakho  bhagavā  yena  dvārena
@Footnote: 1 Yu. ... jātiko. 2 Ma. Yu. brahmacārayo. 3 Yu. assu. 4 Sī. Ma. Yu. gaṅgaṃ
@nadiṃ.
Nikkhami   taṃ   gotamadvāraṃ   nāma   ahosi   .   athakho   bhagavā  yena
gaṅgā   nadī   tenupasaṅkami   .   tena  kho  pana  samayena  gaṅgā  nadī
pūrā   hoti   samatittikā   kākapeyyā  .  appekacce  manussā  nāvaṃ
pariyesanti    appekacce    uḷumpaṃ    pariyesanti   appekacce   kullaṃ
bandhanti pārā pāraṃ 1- gantukāmā.
     {85.1}  Athakho  bhagavā  seyyathāpi  nāma  balavā puriso sammiñjitaṃ
vā  bāhaṃ  pasāreyya  pasāritaṃ  vā  bāhaṃ  sammiñjeyya evameva gaṅgāya
nadiyā orime tīre antarahito pārime tīre paccuṭṭhāsi saddhiṃ bhikkhusaṅghena.
Addasā   kho   bhagavā   te   manusse  appekacce  nāvaṃ  pariyesante
appekacce  uḷumpaṃ  pariyesante  appekacce  kullaṃ bandhante pārā pāraṃ
gantukāme   .   athakho  bhagavā  etamatthaṃ  viditvā  tāyaṃ  velāyaṃ  imaṃ
udānaṃ udānesi
    ye taranti aṇṇavaṃ saraṃ               setuṃ katvāna visajja pallalāni
    kullaṃ [2]- jano ca 3- bandhati     tiṇṇā medhāvino janāti.
                    Paṭhamabhāṇavāraṃ 4-.
     [86]    Athakho    bhagavā    āyasmantaṃ    ānandaṃ   āmantesi
āyāmānanda   yena  koṭigāmo  tenupasaṅkamissāmāti  .  evaṃ  bhanteti
kho   āyasmā   ānando   bhagavato   paccassosi   .   athakho  bhagavā
mahatā   bhikkhusaṅghena   saddhiṃ   yena   koṭigāmo   tadavasari   .   tatra
@Footnote: 1 Sī. Yu. aparāparaṃ. Ma. apārā pāraṃ. ito paraṃ īdisameva. Yu. orā pāraṃ.
@2 Ma. Yu. hi. 3 Ma. Yu. casaddo natthi. 4 Ma. ... vāro.
Sudaṃ bhagavā koṭigāme viharati. Tatra kho bhagavā bhikkhū āmantesi
     {86.1}   catunnaṃ   bhikkhave  ariyasaccānaṃ  ananubodhā  appaṭivedhā
evamidaṃ    dīghamaddhānaṃ   sandhāvitaṃ   saṃsaritaṃ   mamañceva   tumhākañca  .
Katamesaṃ  catunnaṃ  .  dukkhassa  bhikkhave  ariyasaccassa ananubodhā appaṭivedhā
evamidaṃ    dīghamaddhānaṃ   sandhāvitaṃ   saṃsaritaṃ   mamañceva   tumhākañca  .
Dukkhasamudayassa   bhikkhave   ariyasaccassa   ananubodhā  appaṭivedhā  evamidaṃ
dīghamaddhānaṃ   sandhāvitaṃ   saṃsaritaṃ   mamañceva  tumhākañca  .  dukkhanirodhassa
bhikkhave   ariyasaccassa   ananubodhā   appaṭivedhā   evamidaṃ   dīghamaddhānaṃ
sandhāvitaṃ  saṃsaritaṃ  mamañceva  tumhākañca  .  dukkhanirodhagāminiyā  paṭipadāya
bhikkhave   ariyasaccassa   ananubodhā   appaṭivedhā   evamidaṃ   dīghamaddhānaṃ
sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.
     {86.2} Tayidaṃ bhikkhave dukkhaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ dukkhasamudayo 1-
ariyasaccaṃ  anubuddhaṃ  paṭividdhaṃ  dukkhanirodho  2-  ariyasaccaṃ anubuddhaṃ paṭividdhaṃ
dukkhanirodhagāminī  paṭipadā  ariyasaccaṃ  anubuddhaṃ  paṭividdhaṃ  ucchinnā bhavataṇhā
khīṇā  bhavanetti  natthidāni  punabbhavoti  .  idamavoca  bhagavā  idaṃ vatvāna
sugato athāparaṃ etadavoca satthā
     [87]  Catunnaṃ ariyasaccānaṃ       yathābhūtaṃ adassanā
           saṃsaritaṃ 3- dīghamaddhānaṃ       tāsu tāsveva jātisu.
           Tāni etāni diṭṭhāni        bhavanetti samūhatā
           ucchinnaṃ mūlaṃ dukkhassa        natthidāni punabbhavoti.
@Footnote: 1 Ma. Yu. dukkhasamudayaṃ. 2 Ma. Yu. dukkhanirodhaṃ. 3 Ma. Yu. saṃsitaṃ.
     [88]  Tatrapi  sudaṃ  bhagavā  koṭigāme  viharanto  etadeva  bahulaṃ
bhikkhūnaṃ   dhammiṃ   kathaṃ   karoti   iti   sīlaṃ   iti   samādhi   iti  paññā
sīlaparibhāvito   samādhi   mahapphalo   hoti   mahānisaṃso   samādhiparibhāvitā
paññā     mahapphalā     hoti    mahānisaṃsā    paññāparibhāvitaṃ    cittaṃ
sammadeva    āsavehi    vimuccati    seyyathīdaṃ    kāmāsavā   bhavāsavā
avijjāsavāti.
     [89]  Athakho  bhagavā  koṭigāme  yathābhirantaṃ  viharitvā āyasmantaṃ
ānandaṃ  āmantesi  āyāmānanda yena nādikā 1- tenupasaṅkamissāmāti.
Evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato  paccassosi  .  athakho
bhagavā   mahatā   bhikkhusaṅghena   saddhiṃ  yena  nādikā  tadavasari  .  tatra
sudaṃ  bhagavā  nādike  viharati  giñjakāvasathe  .  athakho āyasmā ānando
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ nisīdi.
     {89.1}   Ekamantaṃ   nisinno  kho  āyasmā  ānando  bhagavantaṃ
etadavoca   sāḷho  nāma  bhante  bhikkhu  nādike  kālakato  tassa  kā
gati  ko  abhisamparāyo  nandā  nāma  bhante  bhikkhunī  nādike  kālakatā
tassā   kā   gati  ko  abhisamparāyo  sudatto  nāma  bhante  upāsako
nādike   kālakato   tassa   kā   gati   ko   abhisamparāyo   sujātā
nāma     bhante    upāsikā    nādike    kālakatā    tassā    kā
@Footnote: 1 Sī. Ma. nātikā. ito paraṃ īdisameva.
Gati   ko   abhisamparāyo  kakudho  1-  nāma  bhante  upāsako  nādike
kālakato    tassa   kā   gati   ko   abhisamparāyo   kāraḷimbho   2-
nāma   bhante  upāsako  .pe.  nikaṭo  nāma  bhante  upāsako  .pe.
Kaṭissaho   nāma   bhante   upāsako   .pe.   tuṭṭho   nāma   bhante
upāsako   .pe.  santuṭṭho  nāma  bhante  upāsako  .pe.  bhaṭo  3-
nāma   bhante   upāsako   .pe.  subhaṭo  4-  nāma  bhante  upāsako
nādike kālakato tassa kā gati ko abhisamparāyoti.
     {89.2}   Sāḷho   ānanda   bhikkhu   āsavānaṃ   khayā  anāsavaṃ
cetovimuttiṃ    paññāvimuttiṃ    diṭṭhe    va    dhamme   sayaṃ   abhiññā
sacchikatvā     upasampajja     vihāsi     nandā    ānanda    bhikkhunī
pañcannaṃ     orambhāgiyānaṃ    saññojanānaṃ    parikkhayā    opapātikā
tattha    parinibbāyinī    anāvattidhammā    tasmā    lokā    sudatto
ānanda   upāsako   tiṇṇaṃ   saññojanānaṃ   parikkhayā   rāgadosamohānaṃ
tanuttā   sakadāgāmī   sakideva   imaṃ   lokaṃ   āgantvā   dukkhassantaṃ
karissati     sujātā     ānanda    upāsikā    tiṇṇaṃ    saññojanānaṃ
parikkhayā   sotāpannā   avinipātadhammā   niyatā   sambodhiparāyanā  5-
kakudho    ānanda    upāsako   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ
parikkhayā    opapātiko    tattha   parinibbāyī   anāvattidhammo   tasmā
lokā    kāraḷimbho    ānanda   upāsako   .pe.   nikaṭo   ānanda
upāsako   .   kaṭissaho   ānanda   upāsako   .   tuṭṭho   ānanda
@Footnote: 1 Ma. kukkuṭo. 2 Sī. Yu. kāliṅgo. Ma. kāḷimbho. ito paraṃ īdisameva.
@3 Sī. Ma. Yu. bhaddo. 4 Sī. Ma. Yu. subhaddo. 5 Ma. sambodhiparāyaṇā.
Upāsako    .   santuṭṭho   ānanda   upāsako   .   bhaṭo   ānanda
upāsako   .   subhaṭo   ānanda   upāsako   pañcannaṃ   orambhāgiyānaṃ
saññojanānaṃ   parikkhayā   opapātiko   tattha  parinibbāyī  anāvattidhammo
tasmā   lokā  paropaññāsa  1-  ānanda  nādike  upāsakā  kālakatā
pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ   parikkhayā   opapātikā   tattha
parinibbāyino  anāvattidhammā  tasmā  lokā  chādhikā  2-  navuti ānanda
nādike     upāsakā    kālakatā    tiṇṇaṃ    saññojanānaṃ    parikkhayā
rāgadosamohānaṃ   tanuttā  sakadāgāmino  sakideva  imaṃ  lokaṃ  āgantvā
dukkhassantaṃ   karissanti   dasātirekāni  3-  ānanda  pañcasatāni  nādike
upāsakā    kālakatā    tiṇṇaṃ    saññojanānaṃ   parikkhayā   sotāpannā
avinipātadhammā niyatā sambodhiparāyanā
     {89.3}  anacchariyaṃ  kho  panetaṃ ānanda yaṃ manussabhūto kālaṃ kareyya
tasmiṃ  tasmiṃ  kho  4-  kālakate  tathāgataṃ upasaṅkamitvā etamatthaṃ pucchissatha
vihesāvesā   5-  ānanda  tathāgatassa  tasmātihānanda  dhammadāsaṃ  nāma
dhammapariyāyaṃ   desessāmi  yena  samannāgato  ariyasāvako  ākaṅkhamāno
attanā   va   attānaṃ   byākareyya  khīṇanirayomhi  khīṇatiracchānayoni  6-
khīṇapettivisayo         khīṇāpāyaduggativinipāto        sotāpannohamasmi
avinipātadhammo niyato sambodhiparāyanoti
     {89.4}   katamo   ca   so  ānanda  dhammādāso  dhammapariyāyo
yena     samannāgato    ariyasāvako    ākaṅkhamāno    attanā    va
attānaṃ        byākareyya        khīṇanirayomhi       khīṇatiracchānayoni
@Footnote: 1 Ma. paropaññāsaṃ. 2 Ma. Yu. sādhikā. 3 Ma. Yu. sātirekāni.
@4 Ma. tasmiṃ yeva kālaṃkate. Yu. ... ce. 5 Ma. vihesā hesā.
@6 Yu. ... yoniyo. ito paraṃ īdisameva.
Khīṇapettivisayo         khīṇāpāyaduggativinipāto        sotāpannohamasmi
avinipātadhammo niyato sambodhiparāyanoti
     {89.5}    idhānanda    ariyasāvako   buddhe   aveccappasādena
samannāgato    hoti    itipi    so    bhagavā   arahaṃ   sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā    devamanussānaṃ    buddho   bhagavāti   dhamme   aveccappasādena
samannāgato   hoti   svākkhāto  bhagavatā  dhammo  sandiṭṭhiko  akāliko
ehipassiko    opanayiko    paccattaṃ    veditabbo    viññūhīti   saṅghe
aveccappasādena   samannāgato   hoti  supaṭipanno  bhagavato  sāvakasaṅgho
ujupaṭipanno   bhagavato   sāvakasaṅgho  ñāyapaṭipanno  bhagavato  sāvakasaṅgho
sāmīcipaṭipanno    bhagavato    sāvakasaṅgho   yadidaṃ   cattāri   purisayugāni
aṭṭha  purisapuggalā  esa  bhagavato  sāvakasaṅgho  āhuneyyo  pāhuneyyo
dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti
     {89.6}   ariyakantehi   sīlehi   samannāgato   hoti   akhaṇḍehi
acchiddehi     asabalehi     akammāsehi     bhujissehi    viññūpasatthehi
aparāmaṭṭhehi    samādhisaṃvattanikehi    ayaṃ   kho   ānanda   dhammādāso
dhammapariyāyo     yena     samannāgato    ariyasāvako    ākaṅkhamāno
attanā    va    attānaṃ   byākareyya   khīṇanirayomhi   khīṇatiracchānayoni
khīṇapettivisayo         khīṇāpāyaduggativinipāto        sotāpannohamasmi
avinipātadhammo niyato sambodhiparāyanoti.
     {89.7}   Tatrapi   sudaṃ  bhagavā  nādike  viharanto  giñjakāvasathe
etadeva   bahulaṃ  bhikkhūnaṃ  dhammiṃ  kathaṃ  karoti  iti  sīlaṃ  iti  samādhi  iti
paññā     sīlaparibhāvito     samādhi    mahapphalo    hoti    mahānisaṃso
samādhiparibhāvitā      paññā      mahapphalā      hoti      mahānisaṃsā
paññāparibhāvitaṃ    cittaṃ    sammadeva    āsavehi    vimuccati   seyyathīdaṃ
kāmāsavā bhavāsavā avijjāsavāti.
     [90]   Athakho  bhagavā  nādike  yathābhirantaṃ  viharitvā  āyasmantaṃ
ānandaṃ  āmantesi  āyāmānanda  yena  vesālī  tenupasaṅkamissāmāti.
Evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato  paccassosi  .  athakho
bhagavā  mahatā  bhikkhusaṅghena  saddhiṃ  yena  vesālī  tadavasari  .  tatra sudaṃ
bhagavā   vesāliyaṃ   viharati   ambapālivane  .  tatra  kho  bhagavā  bhikkhū
āmantesi
     {90.1}  sato  bhikkhave  bhikkhu  vihareyya  sampajāno  ayaṃ te 1-
amhākaṃ  anusāsanī  .  kathañca  bhikkhave  bhikkhu  sato  hoti. Idha bhikkhave
bhikkhu   kāye  kāyānupassī  viharati  ātāpī  sampajāno  satimā  vineyya
loke  abhijjhādomanassaṃ  .  vedanāsu  .  citte . Dhammesu dhammānupassī
viharati  ātāpī  sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ .
Evaṃ kho bhikkhave bhikkhu sato hoti.
     {90.2}   Kathañca   bhikkhave   bhikkhu   sampajāno   hoti  .  idha
bhikkhave      bhikkhu      abhikkante      paṭikkante      sampajānakārī
hoti       ālokite       vilokite       sampajānakārī      hoti
@Footnote: 1 Ma. Yu. vo. ito paraṃ īdisameva.
Sammiñjite    pasārite    sampajānakārī   hoti   saṅghāṭipattacīvaradhāraṇe
sampajānakārī   hoti   asite   pīte   khāyite   sāyite  sampajānakārī
hoti    uccārapassāvakamme    sampajānakārī    hoti    gate    ṭhite
nisinne   sutte  jāgarite  bhāsite  tuṇhībhāve  sampajānakārī  hoti .
Evaṃ   kho   bhikkhave  bhikkhu  sampajāno  hoti  .  sato  bhikkhave  bhikkhu
vihareyya sampajāno ayaṃ vo amhākaṃ anusāsanīti.
     [91]   Assosi   kho   ambapālī   gaṇikā  bhagavā  kira  vesāliṃ
anuppatto   vesāliyaṃ   viharati   mayhaṃ  ambavaneti  .  athakho  ambapālī
gaṇikā   bhaddāni   bhaddāni   yānāni   yojāpetvā  bhaddaṃ  bhaddaṃ  yānaṃ
abhiruhitvā   bhaddehi   bhaddehi   yānehi   vesāliyā   niyyāsi   yena
sako   ārāmo   tena   pāyāsi   yāvatikā   yānassa   bhūmi  yānena
gantvā  yānā  paccorohitvā  pattikā  1-  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   ambapāliṃ   gaṇikaṃ   bhagavā   dhammiyā   kathāya  sandassesi
samādapesi   samuttejesi   sampahaṃsesi   .   athakho   ambapālī   gaṇikā
bhagavatā    dhammiyā    kathāya    sandassitā    samādapitā   samuttejitā
sampahaṃsitā    bhagavantaṃ   etadavoca   adhivāsetu   me   bhante   bhagavā
svātanāya    bhattaṃ    saddhiṃ   bhikkhusaṅghenāti   .   adhivāsesi   bhagavā
tuṇhībhāvena   .   athakho  ambapālī  gaṇikā  bhagavato  adhivāsanaṃ  viditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
@Footnote: 1 Ma. Yu. pattikāva.
     [92]   Assosuṃ   kho   vesālikā  licchavī  bhagavā  kira  vesāliṃ
anuppatto   vesāliyaṃ   viharati   ambapālivaneti  .  athakho  te  licchavī
bhaddāni   bhaddāni  yānāni  yojāpetvā  bhaddaṃ  bhaddaṃ  yānaṃ  abhiruhitvā
bhaddehi  bhaddehi  yānehi  vesāliyā  niyyiṃsu  .  tatra  ekacce licchavī
nīlā   honti   nīlavaṇṇā   nīlavatthā   nīlālaṅkārā   ekacce  licchavī
pītā   honti   pītavaṇṇā   pītavatthā   pītālaṅkārā   ekacce  licchavī
lohitakā   1-   honti   lohitakavaṇṇā  lohitakavatthā  lohitakālaṅkārā
ekacce    licchavī    odātā   honti   odātavaṇṇā   odātavatthā
odātālaṅkārā   .   athakho   ambapālī   gaṇikā   daharānaṃ   daharānaṃ
licchavīnaṃ akkhena akkhaṃ cakkena cakkaṃ yuggena yuggaṃ 2- paṭivaṭṭesi.
     {92.1}  Athakho  te  licchavī  ambapāliṃ  gaṇikaṃ  etadavocuṃ  kiṃ je
ambapāli   daharānaṃ   daharānaṃ   licchavīnaṃ   akkhena  akkhaṃ  cakkena  cakkaṃ
yuggena   yuggaṃ  paṭivaṭṭesīti  .  tathā  hi  pana  me  ayyaputtā  bhagavā
nimantito   svātanāya   bhattaṃ   saddhiṃ   bhikkhusaṅghenāti   .   dehi  je
ambapāli  etaṃ  bhattaṃ  satasahassenāti  .  sace  hi  3-  me ayyaputtā
vesāliṃ sāhāraṃ dassatha evaṃpi mahantaṃ 4- bhattaṃ na dassāmīti.
     {92.2} Athakho te licchavī aṅgulī poṭhesuṃ 5- jitamhā vata bho ambapālikāya
vañcitamhā  6-  vata  bho  ambapālikāyāti  7-  .  athakho  te  licchavī
@Footnote: 1 lohitā ... lohitālaṅkārā 2 yuropiyavinayapotthakeyeva īsāya īsaṃ cakkena cakkaṃ
@yuggena yuggaṃ akkhena akkhanti pālikkamo dissati. 3 Ma. Yu. pi. 4 Ma. evamahaṃ
@taṃ 5 Ma. aṅguliṃ phoṭesuṃ. ito paraṃ īdisameva. 6 Sī. Yu. parājitamhā.
@7 Ma. ambakāyāti.
Yena   ambapālivanaṃ   tena   pāyiṃsu   .   addasā   kho   bhagavā  te
licchavī   dūrato   va   āgacchante   disvāna   bhikkhū   āmantesi  yesaṃ
bhikkhave   bhikkhūnaṃ   devā   tāvatiṃsā   adiṭṭhapubbā  oloketha  bhikkhave
licchaviparisaṃ   avaloketha   1-   bhikkhave   licchaviparisaṃ  upasaṃharatha  bhikkhave
licchaviparisaṃ   tāvatiṃsasadisanti   .  athakho  te  licchavī  yāvatikā  yānassa
bhūmi   yānena   gantvā   yānā   paccorohitvā   pattikā   va  yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā
ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinne  kho  te  licchavī bhagavā dhammiyā
kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.
     {92.3}  Athakho  te  licchavī  bhagavatā  dhammiyā  kathāya sandassitā
samādapitā   samuttejitā   sampahaṃsitā   bhagavantaṃ   etadavocuṃ  adhivāsetu
no   bhante  bhagavā  svātanāya  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti  [2]- .
Adhivāsitaṃ  3-  kho  me  licchavī svātanāya ambapāligaṇikāya bhattanti 4-.
Athakho   te   licchavī  aṅgulī  poṭhesuṃ  jitamhā  vata  bho  ambapālikāya
vañcitamhā   vata  bho  ambapālikāyāti  .  athakho  te  licchavī  bhagavato
bhāsitaṃ      abhinanditvā     anumoditvā     uṭṭhāyāsanā     bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.
     {92.4}   Athakho   ambapālī   gaṇikā  tassā  rattiyā  accayena
sake   ārāme   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyādāpetvā  bhagavato
@Footnote: 1 Ma. apaloketha. 2 Ma. athakho bhagavā te licchavī etadavoca. 3 Sī. Ma. Yu.
@adhivuttaṃ. 4 yuropiyavinayapotthake pana adhivutthomhi licchavī svātanāya gaṇikāya
@bhattantīti pālikkamo dissati.
Kālaṃ   ārocāpesi   kālo   bhante   niṭṭhitaṃ   bhattanti   .   athakho
bhagavā     pubbaṇhasamayaṃ    nivāsetvā    pattacīvaraṃ    ādāya    saddhiṃ
bhikkhusaṅghena    yena    ambapāligaṇikāya   parivesanaṃ   1-   tenupasaṅkami
upasaṅkamitvā   paññatte   āsane   nisīdi  .  athakho  ambapālī  gaṇikā
buddhappamukhaṃ    bhikkhusaṅghaṃ    paṇītena    khādanīyena   bhojanīyena   sahatthā
santappesi    sampavāresi    .   athakho   ambapālī   gaṇikā   bhagavantaṃ
bhuttāviṃ   onītapattapāṇiṃ   aññataraṃ   nīcaṃ   āsanaṃ   gahetvā  ekamantaṃ
nisīdi    .    ekamantaṃ   nisinnā   kho   ambapālī   gaṇikā   bhagavantaṃ
etadavoca    imāhaṃ    bhante    ārāmaṃ   buddhappamukhassa   bhikkhusaṅghassa
dammīti   .   paṭiggahesi   bhagavā  ārāmaṃ  .  athakho  bhagavā  ambapāliṃ
gaṇikaṃ   dhammiyā   kathāya   sandassetvā   samādapetvā   samuttejetvā
sampahaṃsetvā  uṭṭhāyāsanā  pakkāmi  .  tatra  2-  sudaṃ bhagavā vesāliyaṃ
viharanto   ambapālivane   etadeva   bahulaṃ   bhikkhūnaṃ  dhammiṃ  kathaṃ  karoti
iti  sīlaṃ  iti  samādhi  iti  paññā  sīlaparibhāvito  samādhi  mahapphalo hoti
mahānisaṃso    samādhiparibhāvitā    paññā   mahapphalā   hoti   mahānisaṃsā
paññāparibhāvitaṃ    cittaṃ    sammadeva    āsavehi    vimuccati   seyyathīdaṃ
kāmāsavā bhavāsavā avijjāsavāti.
     [93]    Athakho   bhagavā   ambapālivane   yathābhirantaṃ   viharitvā
āyasmantaṃ      ānandaṃ      āmantesi      āyāmānanda      yena
veḷuvagāmako   tenupasaṅkamissāmāti   .   evaṃ  bhanteti  kho  āyasmā
@Footnote: 1 Yu. parivesanā. 2 Ma. Yu. tatrapi. 3 Yu. beluvagāmako.
Ānando   bhagavato   paccassosi  .  athakho  bhagavā  mahatā  bhikkhusaṅghena
saddhiṃ  yena  veḷuvagāmako  tadavasari  .  tatra  sudaṃ  bhagavā  veḷuvagāmake
viharati   .  tatra  kho  bhagavā  bhikkhū  āmantesi  etha  tumhe  bhikkhave
samantā   vesāliṃ   yathāmittaṃ   1-   yathāsandiṭṭhaṃ   yathāsambhattaṃ   vassaṃ
upagacchatha   ahaṃ  pana  idheva  veḷuvagāmake  vassaṃ  upagacchāmīti  .  evaṃ
bhanteti   kho   te   bhikkhū   bhagavato   paṭissuṇitvā   samantā  vesāliṃ
yathāmittaṃ    yathāsandiṭṭhaṃ    yathāsambhattaṃ    vassaṃ    upagacchuṃ   3-  .
Bhagavā pana tattheva veḷuvagāmake vassaṃ upagacchi.
     {93.1}   Athakho  bhagavato  vassūpagatassa  kharo  ābādho  uppajji
bāḷhā  vedanā  vattanti  maraṇantikā  .  tatra  4-  sudaṃ  bhagavā  sato
sampajāno   adhivāsesi   avihaññamāno   .  athakho  bhagavato  etadahosi
na  kho  me  taṃ  paṭirūpaṃ  yohaṃ  anāmantetvā  upaṭṭhāke anapaloketvā
bhikkhusaṅghaṃ     parinibbāyeyyaṃ    yannūnāhaṃ    imaṃ    ābādhaṃ    viriyena
paṭippaṇāmetvā   jīvitasaṅkhāraṃ  adhiṭṭhāya  vihareyyanti  .  athakho  bhagavā
taṃ  ābādhaṃ  viriyena  paṭippaṇāmetvā  jīvitasaṅkhāraṃ  adhiṭṭhāya  vihāsi .
Athakho  bhagavato  so  ābādho  paṭippassambhi  .  athakho  bhagavā  gilānā
vuṭṭhito   aciravuṭṭhito   gelaññā   vihārā   nikkhamma  vihārappacchāyāyaṃ
paññatte   āsane   nisīdi   .   athakho   āyasmā   ānando   yena
bhagavā     tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ     abhivādetvā
@Footnote: 1 Sī. yathākhittaṃ. 2 Ma. Yu. upetha. 3 Ma. upagacchiṃsu. 4 Yu. tā.
@5 Yu. adhivāseti.
Ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho  āyasmā  ānando bhagavantaṃ
etadavoca  diṭṭhā  [1]-  bhante bhagavato phāsu diṭṭhaṃ [2]- bhante bhagavato
khamanīyaṃ  apica  me  bhante  madhurakajāto viya kāyo disāpi me na pakkhāyanti
dhammāpi  maṃ  na paṭibhanti bhagavato gelaññena apica me bhante ahosi kācideva
assāsamattā  na  tāva  bhagavā  parinibbāyissati  na  yāva bhagavā bhikkhusaṅghaṃ
ārabbha kiñcideva udāharatīti.
     {93.2}  Kiṃ  panānanda  bhikkhusaṅgho  mayi  paccāsiṃsati  3-  desito
ānanda    mayā    dhammo    anantaraṃ   abāhiraṃ   karitvā   natthānanda
tathāgatassa    dhammesu   ācariyamuṭṭhi   yassa   nūna   ānanda   evamassa
ahaṃ   bhikkhusaṅghaṃ   pariharissāmīti   vā   mamuddesiko   bhikkhusaṅghoti   vā
so   nūna   ānanda   bhikkhusaṅghaṃ   ārabbha   kiñcideva   udāhareyya .
Tathāgatassa   kho   ānanda   na   evaṃ   hoti   ahaṃ   kho   bhikkhusaṅghaṃ
pariharissāmīti   vā   mamuddesiko   bhikkhusaṅghoti   vā  .  sakiṃ  ānanda
tathāgato   bhikkhusaṅghaṃ   ārabbha   kiñcideva   udāharissati   .  ahaṃ  kho
panānanda   etarahi   jiṇṇo  vuḍḍho  mahallako  addhagato  vayoanuppatto
asītiko me vayo vattati.
     {93.3}   Seyyathāpi   ānanda  jarasakaṭaṃ  4-  veḷumissakena  5-
yāpeti   evameva   kho   ānanda   veḷumissakena   maññe  tathāgatassa
kāyo   yāpeti   .   yasmiṃ   ānanda  samaye  tathāgato  sabbanimittānaṃ
amanasikārā    ekaccānaṃ   vedanānaṃ   nirodhā   animittaṃ   cetosamādhiṃ
upasampajja      viharati     phāsutaro     ānanda     tasmiṃ     samaye
@Footnote: 1 Ma. diṭṭho me. Yu. diṭṭhā me. 2 Ma. Yu. me. 3 Ma. paccāsīsati.
@4 Ma. jajjarasakaṭaṃ. 5 Ma. vekhamissakena. Yu. vegha .... ito paraṃ īdisameva.
Tathāgatassa    kāyo    hoti   .   tasmātihānanda   attadīpā   viharatha
attasaraṇā    anaññasaraṇā    dhammadīpā    dhammasaraṇā   anaññasaraṇā  .
Kathañca   ānanda   bhikkhu   attadīpo   viharati   attasaraṇo   anaññasaraṇo
dhammadīpo    dhammasaraṇo    anaññasaraṇo   .   idhānanda   bhikkhu   kāye
kāyānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ  .  vedanāsu  .  citte  .  dhammesu dhammānupassī viharati
ātāpī   sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ  .  evaṃ
kho    ānanda    bhikkhu   attadīpo   viharati   attasaraṇo   anaññasaraṇo
dhammadīpo    dhammasaraṇo   anaññasaraṇo   .   ye   hi   keci   ānanda
etarahi   vā   mama   vā   accayena  attadīpā  viharissanti  attasaraṇā
anaññasaraṇā     dhammadīpā     dhammasaraṇā     anaññasaraṇā     tamatagge
me te ānanda bhikkhū bhavissanti ye keci sikkhākāmāti.
               Mahāparinibbāne gāmakaṇḍaṃ samattaṃ.
                      Dutiyabhāṇavāraṃ.
     [94]   Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
vesāliṃ   piṇḍāya   pāvisi   vesāliyaṃ   piṇḍāya   caritvā   pacchābhattaṃ
piṇḍapātapaṭikkanto     āyasmantaṃ     ānandaṃ    āmantesi    gaṇhāhi
ānanda    nisīdanaṃ    yena   pāvālaṃ   1-   cetiyaṃ   tenupasaṅkamissāma
divāvihārāyāti   .   evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato
paṭissuṇitvā   nisīdanaṃ   ādāya   bhagavantaṃ  piṭṭhito  piṭṭhito  anubandhi .
@Footnote: 1 Ma. Yu. cāpālaṃ. ito paraṃ īdisameva.
Athakho   bhagavā   yena   pāvālaṃ   cetiyaṃ   tenupasaṅkami   upasaṅkamitvā
paññatte   āsane   nisīdi   .   āyasmāpi   kho   ānando  bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.
     {94.1}   Ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ  ānandaṃ  bhagavā
etadavoca   ramaṇīyā   ānanda   vesālī  ramaṇīyaṃ  udenaṃ  cetiyaṃ  ramaṇīyaṃ
gotamakaṃ   cetiyaṃ   ramaṇīyaṃ   sattambaṃ   cetiyaṃ   ramaṇīyaṃ   bahuputtaṃ  cetiyaṃ
ramaṇīyaṃ  sārandadaṃ  cetiyaṃ  ramaṇīyaṃ  pāvālaṃ  cetiyaṃ  yassa  kassaci  ānanda
cattāro    iddhipādā    bhāvitā    bahulīkatā    yānīkatā   vatthukatā
anuṭṭhitā   paricitā   susamāraddhā   so   ākaṅkhamāno   ānanda  kappaṃ
vā   tiṭṭheyya   kappāvasesaṃ   vā  tathāgatassa  kho  ānanda  cattāro
iddhipādā    bhāvitā    bahulīkatā    yānīkatā    vatthukatā   anuṭṭhitā
paricitā   susamāraddhā   so   ākaṅkhamāno   ānanda   tathāgato  kappaṃ
vā tiṭṭheyya kappāvasesaṃ vāti.
     {94.2}   Evaṃpi   kho  āyasmā  ānando  bhagavatā  oḷārike
nimitte  kayiramāne  oḷārike  obhāse  kayiramāne  nāsakkhi  paṭivijjhituṃ
na   bhagavantaṃ   yāci  tiṭṭhatu  bhante  bhagavā  kappaṃ  tiṭṭhatu  sugato  kappaṃ
bahujanahitāya    bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya
devamanussānanti    yathā   taṃ   mārena   pariyuṭṭhitacitto   .   dutiyampi
kho    bhagavā   .pe.   tatiyampi   kho   bhagavā   āyasmantaṃ   ānandaṃ
āmantesi    ramaṇīyā    ānanda    vesālī   ramaṇīyaṃ   udenaṃ   cetiyaṃ
ramaṇīyaṃ     gotamakaṃ    cetiyaṃ    ramaṇīyaṃ    sattambaṃ    cetiyaṃ    ramaṇīyaṃ
@Footnote: 1 Yu. sattambakaṃ. ito paraṃ īdisameva.
Bahuputtaṃ    cetiyaṃ    ramaṇīyaṃ    sārandadaṃ    cetiyaṃ    ramaṇīyaṃ   pāvālaṃ
cetiyaṃ    yassa    kassaci    ānanda   cattāro   iddhipādā   bhāvitā
bahulīkatā   yānīkatā   vatthukatā   anuṭṭhitā   paricitā  susamāraddhā  so
ākaṅkhamāno   kappaṃ   vā   tiṭṭheyya   kappāvasesaṃ   vā   tathāgatassa
kho   ānanda   cattāro   iddhipādā   bhāvitā   bahulīkatā   yānīkatā
vatthukatā    anuṭṭhitā    paricitā    susamāraddhā    so   ākaṅkhamāno
ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti.
     {94.3}   Evaṃpi   kho  āyasmā  ānando  bhagavatā  oḷārike
nimitte    kayiramāne    oḷārike    obhāse   kayiramāne   nāsakkhi
paṭivijjhituṃ   na   bhagavantaṃ   yāci   tiṭṭhatu   bhante  bhagavā  kappaṃ  tiṭṭhatu
sugato    kappaṃ    bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya
hitāya   sukhāya   devamanussānanti  yathā  taṃ  mārena  pariyuṭṭhitacitto .
Athakho   bhagavā   āyasmantaṃ   ānandaṃ   āmantesi  gaccha  tvaṃ  ānanda
yassadāni   kālaṃ   maññasīti  .  evaṃ  bhanteti  kho  āyasmā  ānando
bhagavato   paṭissuṇitvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā  padakkhiṇaṃ
katvā avidūre aññatarasmiṃ rukkhamūle nisīdi.
     [95]  Athakho  māro  pāpimā  acirapakkante āyasmante ānande
yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  ekamantaṃ  aṭṭhāsi . Ekamantaṃ
ṭhito    kho   māro   pāpimā   bhagavantaṃ   etadavoca   parinibbātudāni
bhante      bhagavā      parinibbātu     sugato     parinibbānakālodāni
Bhante bhagavato
     {95.1} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima
parinibbāyissāmi  yāva  me  bhikkhū  na  sāvakā  bhavissanti  viyattā vinītā
visāradā    bahussutā   dhammadharā   dhammānudhammapaṭipannā   sāmīcipaṭipannā
anudhammacārino   sakaṃ   ācariyakaṃ  uggahetvā  ācikkhissanti  desessanti
paññapessanti   paṭṭhapessanti   vivarissanti   vibhajissanti  uttānīkarissanti
uppannaṃ   parappavādaṃ   sahadhammena   suniggahitaṃ  niggahetvā  sappāṭihāriyaṃ
dhammaṃ  desessantīti  etarahi  kho pana bhante bhikkhū bhagavato sāvakā viyattā
vinītā  visāradā  bahussutā  dhammadharā  dhammānudhammapaṭipannā sāmīcipaṭipannā
anudhammacārino    sakaṃ   ācariyakaṃ   uggahetvā   ācikkhanti   desenti
paññapenti    paṭṭhapenti   vivaranti   vibhajanti   uttānīkaronti   uppannaṃ
parappavādaṃ   sahadhammena   suniggahitaṃ   niggahetvā   sappāṭihāriyaṃ   dhammaṃ
desenti    parinibbātudāni    bhante    bhagavā    parinibbātu    sugato
parinibbānakālodāni bhante bhagavato
     {95.2} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima
parinibbāyissāmi  yāva  me  bhikkhuniyo  na sāvikā bhavissanti viyattā vinītā
visāradā    bahussutā   dhammadharā   dhammānudhammapaṭipannā   sāmīcipaṭipannā
anudhammacāriniyo  sakaṃ  ācariyakaṃ  uggahetvā  ācikkhissanti  paññapessanti
paṭṭhapessanti    vivarissanti    vibhajissanti    uttānīkarissanti   uppannaṃ
parappavādaṃ   sahadhammena   suniggahitaṃ   niggahetvā   sappāṭihāriyaṃ   dhammaṃ
Desessantīti   etarahi   kho   pana  bhante  bhikkhuniyo  bhagavato  sāvikā
viyattā   vinītā   visāradā   bahussutā   dhammadharā  dhammānudhammapaṭipannā
sāmīcipaṭipannā   anudhammacāriniyo  sakaṃ  ācariyakaṃ  uggahetvā  ācikkhanti
desenti   paññapenti   paṭṭhapenti   vivaranti   vibhajanti   uttānīkaronti
uppannaṃ   parappavādaṃ   sahadhammena   suniggahitaṃ  niggahetvā  sappāṭihāriyaṃ
dhammaṃ     desenti    parinibbātudāni    bhante    bhagavā    parinibbātu
sugato parinibbānakālodāni bhante bhagavato
     {95.3} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima
parinibbāyissāmi  yāva  me  upāsakā  na sāvakā bhavissanti viyattā vinītā
visāradā    bahussutā   dhammadharā   dhammānudhammapaṭipannā   sāmīcipaṭipannā
anudhammacārino   sakaṃ   ācariyakaṃ  uggahetvā  ācikkhissanti  desessanti
paññapessanti   paṭṭhapessanti   vivarissanti   vibhajissanti  uttānīkarissanti
uppannaṃ   parappavādaṃ   sahadhammena   suniggahitaṃ  niggahetvā  sappāṭihāriyaṃ
dhammaṃ  desessantīti  etarahi  kho  pana  bhante  upāsakā bhagavato sāvakā
viyattā   vinītā   visāradā   bahussutā   dhammadharā  dhammānudhammapaṭipannā
sāmīcipaṭipannā   anudhammacārino   sakaṃ  ācariyakaṃ  uggahetvā  ācikkhanti
desenti   paññapenti   paṭṭhapenti   vivaranti   vibhajanti   uttānīkaronti
uppannaṃ      parappavādaṃ      sahadhammena     suniggahitaṃ     niggahetvā
sappāṭihāriyaṃ    dhammaṃ    desenti    parinibbātudāni    bhante   bhagavā
parinibbātu sugato parinibbānakālodāni  bhante bhagavato
     {95.4}  Bhāsitā  kho  panesā  bhante  bhagavatā vācā na tāvāhaṃ
pāpima   parinibbāyissāmi   yāva   me  upāsikā  na  sāvikā  bhavissanti
viyattā   vinītā   visāradā   bahussutā   dhammadharā  dhammānudhammapaṭipannā
sāmīcipaṭipannā     anudhammacāriniyo     sakaṃ    ācariyakaṃ    uggahetvā
ācikkhissanti       desessanti       paññapessanti      paṭṭhapessanti
vivarissanti     vibhajissanti     uttānīkarissanti    uppannaṃ    parappavādaṃ
sahadhammena   suniggahitaṃ   niggahetvā   sappāṭihāriyaṃ  dhammaṃ  desessantīti
etarahi   kho  pana  bhante  upāsikā  bhagavato  sāvikā  viyattā  vinītā
visāradā    bahussutā   dhammadharā   dhammānudhammapaṭipannā   sāmīcipaṭipannā
anudhammacāriniyo   sakaṃ   ācariyakaṃ   uggahetvā   ācikkhanti   desenti
paññapenti    paṭṭhapenti   vivaranti   vibhajanti   uttānīkaronti   uppannaṃ
parappavādaṃ   sahadhammena   suniggahitaṃ   niggahetvā   sappāṭihāriyaṃ   dhammaṃ
desenti    parinibbātudāni    bhante    bhagavā    parinibbātu    sugato
parinibbānakālodāni bhante bhagavato
     {95.5} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima
parinibbāyissāmi   yāva   me   idaṃ  brahmacariyaṃ  na  iddhañceva  bhavissati
phītañca   vitthārikaṃ   bahujaññaṃ   puthubhūtaṃ  yāva  devamanussehi  suppakāsitanti
etarahi  kho  pana  bhante  bhagavato  idaṃ  brahmacariyaṃ  iddhañceva   phītañca
vitthārikaṃ  bahujaññaṃ  puthubhūtaṃ  yāva  devamanussehi  suppakāsitaṃ parinibbātudāni
bhante    bhagavā    parinibbātu    sugato   parinibbānakālodāni   bhante
Bhagavatoti   .   evaṃ   vutte   bhagavā   māraṃ   pāpimantaṃ   etadavoca
appossukko   tvaṃ   pāpima   hohi   na   ciraṃ   tathāgatassa  parinibbānaṃ
bhavissati ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatīti.
     {95.6}  Athakho  bhagavā pāvālacetiye sato sampajāno āyusaṅkhāraṃ
ossajji  1-  .  ossaṭṭhe  ca bhagavatā 2- āyusaṅkhāre mahā bhūmicālo
ahosi  bhiṃsanako  lomahaṃso  3-  devadundabhiyo  ca  phaliṃsu . Athakho bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
     [96] Tulamatulañca sambhavaṃ
          bhavasaṅkhāramavassajji muni
          ajjhattarato samāhito
          abhindi 4- kavacamivattasambhavanti.
     [97]   Athakho   āyasmato  ānandassa  etadahosi  acchariyaṃ  vata
bho   abbhūtaṃ   vata   bho   mahā   vatāyaṃ   bhūmicālo   sumahā   vatāyaṃ
bhūmicālo  bhiṃsanako  lomahaṃso  5-  devadundabhiyo  6-  ca phaliṃsu ko nu kho
hetu   ko   paccayo   mahato   bhūmicālassa   pātubhāvāyāti  .  athakho
āyasmā    ānando    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
āyasmā   ānando   bhagavantaṃ   etadavoca   acchariyaṃ   bhante   abbhūtaṃ
bhante    mahā   vatāyaṃ   bhante   bhūmicālo   sumahā   vatāyaṃ   bhante
bhūmicālo   bhiṃsanako   lomahaṃso   devadundabhiyo   ca  phaliṃsu  ko  nu  kho
@Footnote: 1 Ma. Yu. ossaji. 2 Yu. bhagavato. 3 Ma. salomahaṃso. 4 Yu. abhida.
@5 ma Yu. salomahaṃso. ito paraṃ īdisameva. 6 Ma. Yu. devadundubhiyo. ito paraṃ
@īdisameva.
Bhante hetu ko paccayo mahato bhūmicālassa pātubhāvāyāti.
     [98]   Aṭṭha   kho  ime  ānanda  hetū  aṭṭha  paccayā  mahato
bhūmicālassa pātubhāvāya. Katame aṭṭha.
     {98.1}  Ayaṃ  ānanda  mahāpaṭhavī  udake  patiṭṭhitā  udakaṃ  vāte
patiṭṭhitaṃ  vāto  ākāsaṭṭho  hoti  so  kho ānanda samayo yaṃ mahāvātā
vāyanti   mahāvātā   vāyantā   udakaṃ   kampenti  udakaṃ  kampitaṃ  paṭhaviṃ
kampeti ayaṃ paṭhamo hetu paṭhamo paccayo mahato bhūmicālassa pātubhāvāya.
     {98.2}  Puna  caparaṃ ānanda samaṇo vā hoti brāhmaṇo vā iddhimā
cetovasippatto  devo  vā  mahiddhiko  mahānubhāvo  tassa  1-  parittā
paṭhavisaññā    bhāvitā    hoti    appamāṇā   āposaññā   so   imaṃ
paṭhaviṃ   kampeti   saṅkampeti   sampakampeti   sampavedheti   ayaṃ   dutiyo
hetu dutiyo paccayo mahato bhūmicālassa pātubhāvāya.
     {98.3}  Puna  caparaṃ  ānanda yadā bodhisatto tusitā kāyā cavitvā
sato  sampajāno  mātu  kucchiṃ  okkamati  tadāyaṃ  paṭhavī  kampati  saṅkampati
sampakampati   sampavedhati   ayaṃ   tatiyo   hetu   tatiyo  paccayo  mahato
bhūmicālassa pātubhāvāya.
     {98.4}  Puna  caparaṃ  ānanda  yadā  bodhisatto  sato  sampajāno
mātu   kucchimhā   nikkhamati   tadāyaṃ  paṭhavī  kampati  saṅkampati  sampakampati
sampavedhati   ayaṃ   catuttho   hetu  catuttho  paccayo  mahato  bhūmicālassa
pātubhāvāya.
@Footnote: 1 Sī. Yu. yassa.
     {98.5}  Puna  caparaṃ  ānanda   yadā tathāgato anuttaraṃ sammāsambodhiṃ
abhisambujjhati   tadāyaṃ   paṭhavī   kampati   saṅkampati  sampakampati  sampavedhati
ayaṃ  pañcamo  hetu  pañcamo  paccayo  mahato  bhūmicālassa  pātubhāvāya.
Puna   caparaṃ  ānanda  yadā  tathāgato  anuttaraṃ  dhammacakkaṃ  pavattesi  1-
tadāyaṃ    paṭhavī    kampati    saṅkampati    sampakampati   sampavedhati   ayaṃ
chaṭṭho hetu chaṭṭho paccayo mahato bhūmicālassa pātubhāvāya.
     {98.6}   Puna  caparaṃ  ānanda  yadā  tathāgato  sato  sampajāno
āyusaṅkhāraṃ   ossajjati   tadāyaṃ   paṭhavī   kampati  saṅkampati  sampakampati
sampavedhati   ayaṃ   sattamo   hetu  sattamo  paccayo  mahato  bhūmicālassa
pātubhāvāya.
     {98.7}   Puna   caparaṃ   ānanda  yadā  tathāgato  anupādisesāya
nibbānadhātuyā    parinibbāyati    tadāyaṃ    paṭhavī    kampati    saṅkampati
sampakampati    sampavedhati    ayaṃ    aṭṭhamo   hetu   aṭṭhamo   paccayo
mahato   bhūmicālassa   pātubhāvāya   .  ime  kho  ānanda  aṭṭha  hetū
aṭṭha paccayā mahato bhūmicālassa pātubhāvāyāti.
     [99]  Aṭṭha  kho imā ānanda parisā. Katamā aṭṭha. Khattiyaparisā
brāhmaṇaparisā     gahapatiparisā     samaṇaparisā     cātummahārājikaparisā
tāvatiṃsaparisā   māraparisā   brahmaparisā   .   abhijānāmi   kho  panāhaṃ
ānanda   anekasataṃ   khattiyaparisaṃ   upasaṅkamitvā   2-  .  tatrapi  mayā
sannisinnapubbañceva   sallapitapubbañca   sākacchā   ca  samāpajjitapubbā .
@Footnote: 1 Ma. Yu. pavatteti. 2 upasaṅkamitātipi pāṭho.
Tattha   yādisako   tesaṃ   vaṇṇo   hoti  tādisako  mayhaṃ  vaṇṇo  hoti
yādisako  tesaṃ  saro  hoti  tādisako  mayhaṃ  saro  hoti . Dhammiyā ca
kathāya   sandassemi   samādapemi   samuttejemi   sampahaṃsemi  bhāsamānañca
maṃ  na  jānanti  ko  nu kho ayaṃ bhāsati devo vā manusso vāti. Dhammiyā
ca   kathāya   sandassetvā   samādapetvā  samuttejetvā  sampahaṃsetvā
antaradhāyāmi  antarahitañca  maṃ  na  jānanti  ko  nu  kho  ayaṃ antarahito
devo  vā  manusso  vāti  .  abhijānāmi  kho  panāhaṃ ānanda anekasataṃ
brāhmaṇaparisaṃ     .pe.    gahapatiparisaṃ    .pe.    samaṇaparisaṃ    .pe.
Cātummahārājikaparisaṃ   .pe.   tāvatiṃsaparisaṃ   .pe.   māraparisaṃ   .pe.
Brahmaparisaṃ    upasaṅkamitvā    .    tatrapi   mayā   sannisinnapubbañceva
sallapitapubbañca   sākacchā   ca   samāpajjitapubbā   .   tattha  yādisako
tesaṃ  vaṇṇo  hoti  tādisako  mayhaṃ  vaṇṇo  hoti  yādisako  tesaṃ saro
hoti   tādisako  mayhaṃ  saro  hoti  .  dhammiyā  ca  kathāya  sandassemi
samādapemi   samuttejemi   sampahaṃsemi   bhāsamānañca   maṃ   na   jānanti
ko  nu  kho  ayaṃ  bhāsati  devo  vā  manusso vāti. Dhammiyā ca kathāya
sandassetvā      samādapetvā      samuttejetvā      sampahaṃsetvā
antaradhāyāmi  antarahitañca  maṃ  na  jānanti  ko  nu  kho  ayaṃ antarahito
devo vā manusso vāti. Imā kho ānanda aṭṭha parisā.
     [100]   Aṭṭha   kho  imāni  ānanda  abhibhāyatanāni  .  katamāni
Aṭṭha   .   ajjhattaṃrūpasaññī   eko   bahiddhārūpāni   passati   parittāni
suvaṇṇadubbaṇṇāni    tāni    abhibhuyya    jānāmi    passāmīti   evaṃsaññī
hoti idaṃ paṭhamaṃ abhibhāyatanaṃ.
     {100.1}    Ajjhattaṃrūpasaññī    eko    bahiddhārūpāni    passati
appamāṇāni      suvaṇṇadubbaṇṇāni      tāni      abhibhuyya     jānāmi
passāmīti evaṃsaññī hoti idaṃ dutiyaṃ abhibhāyatanaṃ.
     {100.2}    Ajjhattaṃarūpasaññī    eko    bahiddhārūpāni   passati
parittāni    suvaṇṇadubbaṇṇāni    tāni    abhibhuyya    jānāmi   passāmīti
evaṃsaññī hoti idaṃ tatiyaṃ abhibhāyatanaṃ.
     {100.3}    Ajjhattaṃarūpasaññī    eko    bahiddhārūpāni   passati
appamāṇāni    suvaṇṇadubbaṇṇāni    tāni   abhibhuyya   jānāmi   passāmīti
evaṃsaññī hoti idaṃ catutthaṃ abhibhāyatanaṃ.
     {100.4}    Ajjhattaṃarūpasaññī    eko    bahiddhārūpāni   passati
nīlāni    nīlavaṇṇāni    nīlanidassanāni   nīlanibhāsāni   seyyathāpi   nāma
ummāpupphaṃ   nīlaṃ   nīlavaṇṇaṃ   nīlanidassanaṃ   nīlanibhāsaṃ  seyyathā  1-  vā
pana    taṃ    vatthaṃ    bārāṇaseyyakaṃ   ubhatobhāgavimaṭṭhaṃ   nīlaṃ   nīlavaṇṇaṃ
nīlanidassanaṃ      nīlanibhāsaṃ     evameva     ajjhattaṃarūpasaññī     eko
bahiddhārūpāni   passati   nīlāni   nīlavaṇṇāni   nīlanidassanāni  nīlanibhāsāni
tāni   abhibhuyya   jānāmi   passāmīti   evaṃsaññī   hoti   idaṃ   pañcamaṃ
abhibhāyatanaṃ.
     {100.5}    Ajjhattaṃarūpasaññī    eko    bahiddhārūpāni   passati
pītāni    pītavaṇṇāni    pītanidassanāni   pītanibhāsāni   seyyathāpi   nāma
kaṇṇikārapupphaṃ    pītaṃ    pītavaṇṇaṃ    pītanidassanaṃ    pītanibhāsaṃ    seyyathā
@Footnote: 1 Ma. seyyathāpi. ito paraṃ īdisameva.
Vā   pana   taṃ   vatthaṃ   bārāṇaseyyakaṃ   ubhatobhāgavimaṭṭhaṃ  pītaṃ  pītavaṇṇaṃ
pītanidassanaṃ      pītanibhāsaṃ     evameva     ajjhattaṃarūpasaññī     eko
bahiddhārūpāni   passati   pītāni   pītavaṇṇāni   pītanidassanāni  pītanibhāsāni
tāni    abhibhuyya   jānāmi   passāmīti   evaṃsaññī   hoti   idaṃ   chaṭṭhaṃ
abhibhāyatanaṃ.
     {100.6}    Ajjhattaṃarūpasaññī    eko    bahiddhārūpāni   passati
lohitakāni     lohitakavaṇṇāni     lohitakanidassanāni     lohitakanibhāsāni
seyyathāpi     nāma     bandhujīvakaṃ     pupphaṃ    lohitakaṃ    lohitakavaṇṇaṃ
lohitakanidassanaṃ  lohitakanibhāsaṃ  seyyathā  vā  pana  taṃ vatthaṃ bārāṇaseyyakaṃ
ubhatobhāgavimaṭṭhaṃ       lohitakaṃ       lohitakavaṇṇaṃ       lohitakanidassanaṃ
lohitakanibhāsaṃ   evameva   ajjhattaṃarūpasaññī  eko  bahiddhārūpāni  passati
lohitakāni     lohitakavaṇṇāni     lohitakanidassanāni     lohitakanibhāsāni
tāni   abhibhuyya   jānāmi   passāmīti   evaṃsaññī   hoti   idaṃ   sattamaṃ
abhibhāyatanaṃ.
     {100.7}    Ajjhattaṃarūpasaññī    eko    bahiddhārūpāni   passati
odātāni     odātavaṇṇāni     odātanidassanāni     odātanibhāsāni
seyyathāpi      nāma     osadhitārakā     odātā     odātavaṇṇā
odātanidassanā    odātanibhāsā    seyyathā   vā   pana   taṃ   vatthaṃ
bārāṇaseyyakaṃ   ubhatobhāgavimaṭṭhaṃ   odātaṃ   odātavaṇṇaṃ  odātanidassanaṃ
odātanibhāsaṃ    evameva    ajjhattaṃarūpasaññī    eko    bahiddhārūpāni
passati        odātāni       odātavaṇṇāni       odātanidassanāni
tāni   abhibhuyya   jānāmi   passāmīti   evaṃsaññī   hoti   idaṃ   aṭṭhamaṃ
Abhibhāyatanaṃ. Imāni kho ānanda aṭṭha abhibhāyatanāni.
     [101]  Aṭṭha  kho  ime  ānanda  vimokkhā  .  katame  aṭṭha.
Rūpī   rūpāni   passati   ayaṃ   paṭhamo   vimokkho   .   ajjhattaṃarūpasaññī
bahiddhārūpāni   passati   ayaṃ   dutiyo  vimokkho  .  subhanteva  adhimutto
hoti   ayaṃ   tatiyo   vimokkho   .   sabbaso   rūpasaññānaṃ  samatikkamā
paṭighasaññānaṃ     atthaṅgamā    nānattasaññānaṃ    amanasikārā    ananto
ākāsoti    ākāsānañcāyatanaṃ    upasampajja   viharati   ayaṃ   catuttho
vimokkho    .    sabbaso    ākāsānañcāyatanaṃ    samatikkamma   anantaṃ
viññāṇanti    viññāṇañcāyatanaṃ    upasampajja    viharati    ayaṃ   pañcamo
vimokkho   .   sabbaso   viññāṇañcāyatanaṃ   samatikkamma   natthi   kiñcīti
ākiñcaññāyatanaṃ  upasampajja  viharati  ayaṃ  chaṭṭho  vimokkho  .   sabbaso
ākiñcaññāyatanaṃ           samatikkamma          nevasaññānāsaññāyatanaṃ
upasampajja     viharati    ayaṃ    sattamo    vimokkho    .    sabbaso
nevasaññānāsaññāyatanaṃ          samatikkamma         saññāvedayitanirodhaṃ
upasampajja   viharati   ayaṃ   aṭṭhamo   vimokkho  .  ime  kho  ānanda
aṭṭha vimokkhā.
     [102]   Ekamidāhaṃ   ānanda  samayaṃ  uruvelāyaṃ  viharāmi  najjā
nerañjarāya    tīre    ajapālanigrodhe   paṭhamābhisambuddho   .   athakho
ānanda    māro    pāpimā    yenāhaṃ    tenupasaṅkami   upasaṅkamitvā
ekamantaṃ   aṭṭhāsi   .  ekamantaṃ  ṭhito  kho  ānanda  māro  pāpimā
Maṃ   etadavoca   parinibbātudāni   bhante   bhagavā   parinibbātu   sugato
parinibbānakālodāni   bhante   bhagavatoti   evaṃ   vutte   ahaṃ  ānanda
māraṃ pāpimantaṃ 1- etadavocaṃ
     {102.1}  na  tāvāhaṃ  pāpima  parinibbāyissāmi  yāva  me  bhikkhū
na   sāvakā   bhavissanti  viyattā  vinītā  visāradā  bahussutā  dhammadharā
dhammānudhammapaṭipannā    sāmīcipaṭipannā   anudhammacārino   sakaṃ   ācariyakaṃ
uggahetvā   ācikkhissanti   desessanti   paññapessanti   paṭṭhapessanti
vivarissanti    vibhajissanti   uttānīkarissanti   2-   uppannaṃ   parappavādaṃ
sahadhammena suniggahitaṃ 3- niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.
     {102.2}  Na  tāvāhaṃ  pāpima  parinibbāyissāmi yāva me bhikkhuniyo
na   sāvikā  bhavissanti  viyattā  vinītā  visāradā  bahussutā  dhammadharā
dhammānudhammapaṭipannā      sāmīcipaṭipannā      anudhammacāriniyo     sakaṃ
ācariyakaṃ    uggahetvā    ācikkhissanti   desessanti   paññapessanti
paṭṭhapessanti    vivarissanti    vibhajissanti   uttānīkarissanti   uppannaṃ
parappavādaṃ     sahadhammena    suniggahitaṃ    niggahetvā    sappāṭihāriyaṃ
dhammaṃ desessanti.
     {102.3}  Na  tāvāhaṃ  pāpima  parinibbāyissāmi yāva me upāsakā
na   sāvakā   bhavissanti  viyattā  vinītā  visāradā  bahussutā  dhammadharā
dhammānudhammapaṭipannā    sāmīcipaṭipannā   anudhammacārino   sakaṃ   ācariyakaṃ
uggahetvā   ācikkhissanti   desessanti   paññapessanti   paṭṭhapessanti
vivarissanti     vibhajissanti     uttānīkarissanti    uppannaṃ    parappavādaṃ
@Footnote: 1 Yu. pāpimaṃ. 2 Yu. uttānikarissanti. ito paraṃ īdisameva.
@3 Yu. suniggīhaṃ.
Sahadhammena      suniggahitaṃ      niggahetvā     sappāṭihāriyaṃ     dhammaṃ
desessanti   .   na   tāvāhaṃ   pāpima   parinibbāyissāmi   yāva  me
upāsikā    na    sāvikā    bhavissanti    viyattā   vinītā   visāradā
bahussutā       dhammadharā      dhammānudhammapaṭipannā      sāmīcipaṭipannā
anudhammacāriniyo     sakaṃ     ācariyakaṃ     uggahetvā    ācikkhissanti
desessanti    paññapessanti    paṭṭhapessanti    vivarissanti   vibhajissanti
uttānīkarissanti     uppannaṃ     parappavādaṃ     sahadhammena    suniggahitaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.
     {102.4}   Na  tāvāhaṃ  pāpima  parinibbāyissāmi  yāva  me  idaṃ
brahmacariyaṃ     iddhañceva    bhavissati    phītañca    vitthārikaṃ    bahujaññaṃ
puthubhūtaṃ  yāva  devamanussehi  suppakāsitanti  .  idāneva  1- kho ānanda
ajja   pāvāle   2-   cetiye  māro  pāpimā  yenāhaṃ  tenupasaṅkami
upasaṅkamitvā   ekamantaṃ   aṭṭhāsi   .   ekamantaṃ  ṭhito  kho  ānanda
māro  pāpimā  maṃ  etadavoca  parinibbātudāni  bhante  bhagavā parinibbātu
sugato   parinibbānakālodāni   bhante   bhagavato   bhāsitā  kho  panesā
bhante  bhagavatā  vācā  na  tāvāhaṃ  pāpima  parinibbāyissāmi  yāva  me
bhikkhū  na  sāvakā  bhavissanti . Yāva me bhikkhuniyo na sāvikā bhavissanti.
Yāva  me  upāsakā  na  sāvakā  bhavissanti  .  yāva  me  upāsikā na
sāvikā  bhavissanti  .  yāva  me  idaṃ brahmacariyaṃ [3]- iddhañceva [4]-
bhavissati    phītañca   vitthārikaṃ   bahujaññaṃ   puthubhūtaṃ   yāva   devamanussehi
suppakāsitanti     .     etarahi     kho    pana    bhante    bhagavato
@Footnote: 1 Yu. idāniceva kho. 2 Ma. Yu. cāpāle. ito paraṃ īdisameva. 3-4 Ma. Yu. na.
Brahmacariyaṃ    iddhañceva   phītañca   vitthārikaṃ   bahujaññaṃ   puthubhūtaṃ   yāva
devamanussehi      suppakāsitaṃ     parinibbātudāni     bhante     bhagavā
parinibbātu sugato parinibbānakālodāni bhante bhagavatoti.
     {102.5}  Evaṃ  vutte  ahaṃ  ānanda  māraṃ  pāpimantaṃ etadavocaṃ
appossukko  tvaṃ  pāpima  hohi  na  ciraṃ  tathāgatassa  parinibbānaṃ bhavissati
ito   tiṇṇaṃ   māsānaṃ   accayena  tathāgato  parinibbāyissatīti  idāneva
kho   ānanda  ajja  pāvāle  cetiye  tathāgatena  satena  sampajānena
āyusaṅkhāro ossaṭṭhoti.
     {102.6}  Evaṃ  vutte  āyasmā  ānando  bhagavantaṃ  etadavoca
tiṭṭhatu   bhante   bhagavā   kappaṃ   tiṭṭhatu   sugato   kappaṃ   bahujanahitāya
bahujanasukhāya      lokānukampāya      atthāya      hitāya      sukhāya
devamanussānanti    .    alaṃdāni    ānanda    mā    tathāgataṃ   yāci
akālodāni   ānanda  tathāgataṃ  yācanāyāti  .  dutiyampi  kho  āyasmā
ānando    .pe.    tatiyampi    kho   āyasmā   ānando   bhagavantaṃ
etadavoca    tiṭṭhatu   bhante   bhagavā   kappaṃ   tiṭṭhatu   sugato   kappaṃ
bahujanahitāya     bahujanasukhāya     lokānukampāya     atthāya     hitāya
sukhāya devamanussānanti.
     {102.7}   Saddahasi  tvaṃ  ānanda  tathāgatassa  bodhinti  .  evaṃ
bhante  .  atha  kiñcarahi  tvaṃ  ānanda tathāgataṃ yāvatatiyakaṃ abhinippīḷesīti.
Sammukhā   me   taṃ   bhante   bhagavato   sutaṃ   sammukhā  paṭiggahitaṃ  yassa
kassaci     ānanda     cattāro    iddhipādā    bhāvitā    bahulīkatā
yānīkatā    1-    vatthukatā   anuṭṭhitā   paricitā   susamāraddhā   so
@Footnote: 1 Yu. yānikatā. ito paraṃ īdisameva.
Ākaṅkhamāno   kappaṃ   vā   tiṭṭheyya   kappāvasesaṃ   vā   tathāgatassa
kho   ānanda   cattāro   iddhipādā   bhāvitā   bahulīkatā   yānīkatā
vatthukatā    anuṭṭhitā   paricitā   susamāraddhā   ākaṅkhamāno   ānanda
tathāgato   kappaṃ   vā   tiṭṭheyya  kappāvasesaṃ  vāti  .  saddahasi  tvaṃ
ānandāti.
     {102.8}   Evaṃ   bhante  .  tasmātihānanda  tuyhevetaṃ  dukkaṭaṃ
tuyhevetaṃ   aparaddhaṃ   yaṃ   tvaṃ   tathāgatena  evaṃ  oḷārike  nimitte
kayiramāne   oḷārike   obhāse   kayiramāne   nāsakkhi  paṭivijjhituṃ  na
tathāgataṃ   yāci   tiṭṭhatu   [1]-   bhagavā   kappaṃ  tiṭṭhatu  sugato  kappaṃ
bahujanahitāya    bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya
devamanussānanti   sace   tvaṃ   ānanda  tathāgataṃ  yāceyyāsi  dve  va
te    vācā    tathāgato    paṭikkhipeyya   atha   tatiyakaṃ   adhivāseyya
tasmātihānanda tuyhevetaṃ dukkaṭaṃ tuyhevetaṃ aparaddhaṃ.
     [103]   Ekamidāhaṃ  ānanda  samayaṃ  rājagahe  viharāmi  gijjhakūṭe
pabbate   .   tatrāpi  kho  tāhaṃ  ānanda  āmantesiṃ  ramaṇīyaṃ  ānanda
rājagahaṃ   ramaṇīyo   [2]-   gijjhakūṭo   pabbato  yassa  kassaci  ānanda
cattāro    iddhipādā    bhāvitā    bahulīkatā    yānīkatā   vatthukatā
anuṭṭhitā    paricitā    susamāraddhā   so   ākaṅkhamāno   kappaṃ   vā
tiṭṭheyya   kappāvasesaṃ   vā   .   tathāgatassa  kho  ānanda  cattāro
iddhipādā   bhāvitā   bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā  paricitā
susamāraddhā   so   3-   ākaṅkhamāno   ānanda  tathāgato  kappaṃ  vā
@Footnote: 1 Ma. bhante. 2 Ma. ānanda. 3 Yu. ayaṃ pāṭho natthi.
Tiṭṭheyya   kappāvasesaṃ   vāti   evampi  kho  tvaṃ  ānanda  tathāgatena
oḷārike  nimitte  kayiramāne  oḷārike  obhāse  kayiramāne nāsakkhi
paṭivijjhituṃ   na   tathāgataṃ   yāci   tiṭṭhatu   [1]-  bhagavā  kappaṃ  tiṭṭhatu
sugato    kappaṃ    bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya
hitāya    sukhāya    devamanussānanti    sace   tvaṃ   ānanda   tathāgataṃ
yāceyyāsi   dve  va  te  vācā  tathāgato  paṭikkhipeyya  atha  tatiyakaṃ
adhivāseyya tasmātihānanda tuyhevetaṃ dukkaṭaṃ tuyhevetaṃ aparaddhaṃ.
     [104]   Ekamidāhaṃ   ānanda  samayaṃ  tattheva  rājagahe  viharāmi
gotamanigrodhe  2-  .pe.  tattheva  rājagahe  viharāmi  corappapāte.
Tattheva  rājagahe  viharāmi  vebhārapasse  sattapaṇṇaguhāyaṃ  3-. Tattheva
rājagahe   viharāmi   isigilipasse   kāḷasilāyaṃ   .   tattheva  rājagahe
viharāmi   sītavane   sappasoṇḍikapabbhāre  .  tattheva  rājagahe  viharāmi
tapodārāme  .  tattheva  rājagahe  viharāmi  veḷuvane kalandakanivāpe.
Tattheva  rājagahe  viharāmi  jīvakambavane  .  tattheva  rājagahe  viharāmi
maddakucchismiṃ migadāye.
     {104.1}   Tatrāpi   kho   tāhaṃ   ānanda   āmantesiṃ  ramaṇīyaṃ
ānanda     rājagahaṃ     ramaṇīyo     gijjhakūṭo     pabbato    ramaṇīyo
gotamanigrodho     ramaṇīyo    corappapāto    ramaṇīyā    vebhārapasse
sattapaṇṇaguhā    ramaṇīyā    isigilipasse   kāḷasilā   ramaṇīyo   sītavane
sappasoṇḍikapabbhāro        ramaṇīyo       tapodārāmo       ramaṇīyo
@Footnote: 1 Ma. bhante. 2 Yu. nigordhārāme. 3 Ma. Yu. sattapaṇñīguhāyaṃ. ito paraṃ
@īdisameva.
Veḷuvanakalandakanivāpo  1-  ramaṇīyaṃ jīvakambavanaṃ ramaṇīyo maddakucchimigadāyo 2-
yassa  kassaci  ānanda  cattāro  iddhipādā  bhāvitā  bahulīkatā yānīkatā
vatthukatā  anuṭṭhitā  paricitā  susamāraddhā  so  ākaṅkhamāno  kappaṃ  vā
tiṭṭheyya kappāvasesaṃ vā.
     {104.2}  Tathāgatassa  kho  ānanda  cattāro  iddhipādā bhāvitā
bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā  paricitā  susamāraddhā  so  3-
ākaṅkhamāno  ānanda  tathāgato  kappaṃ  vā  tiṭṭheyya  kappāvasesaṃ vāti
evampi   kho  tvaṃ  ānanda  tathāgatena  oḷārike  nimitte  kayiramāne
oḷārike   obhāse  kayiramāne  nāsakkhi  paṭivijjhituṃ  na  tathāgataṃ  yāci
tiṭṭhatu   bhagavā   kappaṃ   tiṭṭhatu  sugato  kappaṃ  bahujanahitāya  bahujanasukhāya
lokānukampāya   atthāya   hitāya   sukhāya   devamanussānanti  sace  tvaṃ
ānanda  tathāgataṃ  yāceyyāsi  dve  va  te vācā tathāgato paṭikkhipeyya
atha   tatiyakaṃ  adhivāseyya  tasmātihānanda  tuyhevetaṃ  dukkaṭaṃ  tuyhevetaṃ
aparaddhaṃ.
     [105]   Ekamidāhaṃ   ānanda   samayaṃ  idheva  vesāliyaṃ  viharāmi
udene   cetiye  .  tatrāpi  kho  tāhaṃ  ānanda  āmantesiṃ  ramaṇīyā
ānanda   vesālī   ramaṇīyaṃ   udenaṃ   cetiyaṃ   yassa   kassaci   ānanda
cattāro   iddhipādā  bhāvitā  bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā
paricitā    susamāraddhā    so   ākaṅkhamāno   kappaṃ   vā   tiṭṭheyya
kappāvasesaṃ   vā   .   tathāgatassa  kho  ānanda  cattāro  iddhipādā
@Footnote: 1 Ma. Yu. veḷuvane. 2 Ma. Yu. maddakucchismiṃ. 3 Yu. ayaṃ pāṭho natthi.
Bhāvitā   bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā  paricitā  susamāraddhā
so   1-   ākaṅkhamāno   ānanda   tathāgato   kappaṃ   vā  tiṭṭheyya
kappāvasesaṃ   vāti   evampi  kho  tvaṃ  ānanda  tathāgatena  oḷārike
nimitte  kayiramāne  oḷārike  obhāse  kayiramāne  nāsakkhi  paṭivijjhituṃ
na   tathāgataṃ   yāci   tiṭṭhatu   bhagavā   kappaṃ   tiṭṭhatu   sugato   kappaṃ
bahujanahitāya    bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya
devamanussānanti   sace   tvaṃ   ānanda   tathāgataṃ   yāceyyāsi   dve
va   te   vācā   tathāgato   paṭikkhipeyya   atha   tatiyakaṃ  adhivāseyya
tasmātihānanda tuyhevetaṃ dukkaṭaṃ tuyhevetaṃ aparaddhaṃ.
     [106]   Ekamidāhaṃ   ānanda   samayaṃ  idheva  vesāliyaṃ  viharāmi
gotamake    cetiye   .pe.   idheva   vesāliyaṃ   viharāmi   sattambe
cetiye   .   idheva  vesāliyaṃ  viharāmi  bahuputte  cetiye  .  idheva
vesāliyaṃ   viharāmi   sārandade   cetiye   .   idāneva   kho  tāhaṃ
ānanda    ajja   pāvāle   cetiye   āmantesiṃ   ramaṇīyā   ānanda
vesālī   ramaṇīyaṃ   udenaṃ   cetiyaṃ   ramaṇīyaṃ   gotamakaṃ   cetiyaṃ   ramaṇīyaṃ
sattambaṃ    cetiyaṃ    ramaṇīyaṃ    bahuputtaṃ    cetiyaṃ    ramaṇīyaṃ   sārandadaṃ
cetiyaṃ   ramaṇīyaṃ   pāvālaṃ   cetiyaṃ   yassa   kassaci   ānanda  cattāro
iddhipādā    bhāvitā    bahulīkatā    yānīkatā    vatthukatā   anuṭṭhitā
paricitā    susamāraddhā    so   ākaṅkhamāno   kappaṃ   vā   tiṭṭheyya
kappāvasesaṃ vā.
     {106.1}      Tathāgatassa      kho      ānanda     cattāro
iddhipādā           bhāvitā          bahulīkatā          yānīkatā
@Footnote: 1 Yu. ayaṃ pāṭho natthi. ito paraṃ īdisameva.
Vatthukatā   anuṭṭhitā   paricitā  susamāraddhā  so  ākaṅkhamāno  ānanda
tathāgato   kappaṃ   vā   tiṭṭheyya   kappāvasesaṃ   vāti   evampi  kho
tvaṃ   ānanda   tathāgatena   oḷārike  nimitte  kayiramāne  oḷārike
obhāse   kayiramāne   nāsakkhi   paṭivijjhituṃ   na  tathāgataṃ  yāci  tiṭṭhatu
bhagavā    kappaṃ    tiṭṭhatu    sugato   kappaṃ   bahujanahitāya   bahujanasukhāya
lokānukampāya    atthāya    hitāya    sukhāya   devamanussānanti   sace
tvaṃ   ānanda   tathāgataṃ   yāceyyāsi  dve  va  te  vācā  tathāgato
paṭikkhipeyya    atha   tatiyakaṃ   adhivāseyya   tasmātihānanda   tuyhevetaṃ
dukkaṭaṃ tuyhevetaṃ aparaddhaṃ
     {106.2}   na   nu   evaṃ  1-  ānanda  mayā  paṭikacceva  2-
akkhātaṃ    sabbeheva    piyehi    manāpehi   nānābhāvo   vinābhāvo
aññathābhāvo    taṃ    kutettha   ānanda   labbhā   yantaṃ   jātaṃ   bhūtaṃ
saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjati.
     {106.3}  Yaṃ  kho  panetaṃ ānanda tathāgatena cattaṃ vantaṃ muttaṃ pahīnaṃ
paṭinissaṭṭhaṃ   ossaṭṭho  āyusaṅkhāro  ekaṃsena  vācā  [3]-  bhāsitā
na    ciraṃ   tathāgatassa   parinibbānaṃ   bhavissati   ito   tiṇṇaṃ   māsānaṃ
accayena   tathāgato   parinibbāyissatīti   tañca  4-  tathāgato  jīvitahetu
puna   paccāgamissatīti   netaṃ   ṭhānaṃ   vijjati   .   āyāmānanda  yena
mahāvanaṃ   yena   5-   kūṭāgārasālā   tenupasaṅkamissāmāti   .  evaṃ
bhanteti   kho   āyasmā   ānando   bhagavato   paccassosi  .  athakho
@Footnote: 1 Ma. etaṃ. 2 Sī. Yu. paṭigacceva. 3 Yu. bhagavatā. 4 Yu. taṃ vacanaṃ.
@5 Yu. ayaṃ pāṭho natthi ito paraṃ īdisameva.
Bhagavā    āyasmatā    ānandena    saddhiṃ    yena    mahāvanaṃ   yena
kūṭāgārasālā    tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ    ānandaṃ
āmantesi   gaccha   tvaṃ   ānanda  yāvatikā  bhikkhū  vesāliṃ  upanissāya
viharanti   te  sabbe  upaṭṭhānasālāyaṃ  sannipātehīti  .  evaṃ  bhanteti
kho   āyasmā   ānando   bhagavato  paṭissuṇitvā  1-  yāvatikā  bhikkhū
vesāliṃ     upanissāya    viharanti    te    sabbe    upaṭṭhānasālāyaṃ
sannipātetvā    yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   aṭṭhāsi   .  ekamantaṃ  ṭhito  kho  āyasmā
ānando    bhagavantaṃ    etadavoca    sannipatito    bhante   bhikkhusaṅgho
yassadāni bhante bhagavā kālaṃ maññatīti.
     [107]    Athakho   bhagavā   yena   upaṭṭhānasālā   tenupasaṅkami
upasaṅkamitvā   paññatte   āsane  nisīdi  .  nisajja  kho  bhagavā  bhikkhū
āmantesi   tasmātiha   bhikkhave   ye  te  2-  mayā  dhammā  abhiññā
desitā   te   vo   sādhukaṃ   uggahetvā   āsevitabbā  bhāvetabbā
bahulīkātabbā     yathayidaṃ    brahmacariyaṃ    addhaniyaṃ    assa    ciraṭṭhitikaṃ
tadassa    bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya   hitāya
sukhāya  devamanussānaṃ  .  katame  ca  te  bhikkhave  dhammā  mayā abhiññā
desitā   ye  te  3-  sādhukaṃ  uggahetvā  āsevitabbā  bhāvetabbā
bahulīkātabbā     yathayidaṃ    brahmacariyaṃ    addhaniyaṃ    assa    ciraṭṭhitikaṃ
tadassa    bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya   hitāya
@Footnote: 1 Yu. paṭissutvā. 2 Yu. vo. 3 Ma. Yu. vo.
Sukhāya  devamanussānaṃ  .  seyyathīdaṃ  .  cattāro  satipaṭṭhānā  cattāro
sammappadhānā      cattāro     iddhipādā     pañcindriyāni     pañca
balāni    satta   bojjhaṅgā   ariyo   aṭṭhaṅgiko   maggo   .   ime
kho  te  1-  bhikkhave  dhammā  mayā  abhiññā desitā ye 2- te sādhukaṃ
uggahetvā     āsevitabbā    bhāvetabbā    bahulīkātabbā    yathayidaṃ
brahmacariyaṃ     addhaniyaṃ     assa    ciraṭṭhitikaṃ    tadassa    bahujanahitāya
bahujanasukhāya      lokānukampāya      atthāya      hitāya      sukhāya
devamanussānanti.
     {107.1}   Athakho   bhagavā  bhikkhū  āmantesi  handadāni  bhikkhave
āmantayāmi    vo    vayadhammā    saṅkhārā   appamādena   sampādetha
na    ciraṃ   tathāgatassa   parinibbānaṃ   bhavissati   ito   tiṇṇaṃ   māsānaṃ
accayena    tathāgato   parinibbāyissatīti   .   idamavoca   bhagavā   idaṃ
vatvāna 3- sugato athāparaṃ etadavoca satthā 4-
     [108] Daharāpi ca ye vuḍḍhā       ye bālā ye ca paṇḍitā
           aḍḍhā ceva daḷiddā ca          sabbe maccuparāyanā.
           Yathāpi kumbhakārassa              kataṃ mattikabhājanaṃ
           khuddakañca mahantañca           yañca pakkaṃ yañca āmakaṃ
           sabbaṃ bhedapariyantaṃ                evaṃ maccānajīvitaṃ.
Athāparaṃ etadavoca satthā
@Footnote: 1 Yu. ayaṃ pāṭho natthi. 2 Yu. te vo. Ma. ye vo. 3 Yu. vatvā. ito paraṃ
@īdisameva. 4 ito paraṃ sīhalapotthake paripakko vayo mayhaṃ ... dukkhassantaṃ
@karissatīti dissati.
           Paripakko vayo mayhaṃ         parittaṃ mama jīvitaṃ
           pahāya vo gamissāmi         kataṃ me saraṇamattano.
           Appamattā satīmanto      susīlā hotha bhikkhavo
           susamāhitasaṅkappā         sacittamanurakkhatha.
           Yo imasmiṃ dhammavinaye       appamatto viharissati 1-
           pahāya jātisaṃsāraṃ            dukkhassantaṃ karissatīti.
                    Tatiyabhāṇavāraṃ. 2-
     [109]  Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
vesāliṃ   piṇḍāya   pāvisi   vesāliyaṃ   piṇḍāya   caritvā   pacchābhattaṃ
piṇḍapātapaṭikkanto  nāgāvalokitaṃ  3-  vesāliṃ  apaloketvā  āyasmantaṃ
ānandaṃ     āmantesi     idaṃ     pacchimakaṃ     ānanda    tathāgatassa
vesāliyā   4-   dassanaṃ  bhavissati  āyāmānanda  yena  bhaṇḍagāmo  5-
tenupasaṅkamissāmāti  .  evaṃ  bhanteti  kho  āyasmā  ānando bhagavato
paccassosi.
     {109.1}   Athakho   bhagavā   mahatā   bhikkhusaṅghena   saddhiṃ  yena
bhaṇḍagāmo   tadavasari   .   tatra   sudaṃ   bhagavā  bhaṇḍagāme  viharati .
Tatra    kho   bhagavā   bhikkhū   āmantesi   catunnaṃ   bhikkhave   dhammānaṃ
ananubodhā    appaṭivedhā    evamidaṃ    dīghamaddhānaṃ   sandhāvitaṃ   saṃsaritaṃ
mamañceva   tumhākañca   .   katamesaṃ   catunnaṃ   .   ariyassa   bhikkhave
sīlassa    ananubodhā    appaṭivedhā    evamidaṃ   dīghamaddhānaṃ   sandhāvitaṃ
@Footnote: 1 Sī. Yu. vihessati. Ma. vihassati. 2 Yu. tatiyakabhāṇavāraṃ niṭṭhitaṃ. Ma. tatiyo
@bhāṇavāro. 3 Ma. Yu. nāgāpalokitaṃ. 4 Yu. vesālidassanaṃ. 5 Ma. bhaṇḍagāmo.
@ito paraṃ īdisameva.
Saṃsaritaṃ    mamañceva    tumhākañca    .   ariyassa   bhikkhave   samādhissa
ananubodhā    appaṭivedhā    evamidaṃ    dīghamaddhānaṃ   sandhāvitaṃ   saṃsaritaṃ
mamañceva    tumhākañca   .   ariyāya   bhikkhave   paññāya   ananubodhā
appaṭivedhā    evamidaṃ    dīghamaddhānaṃ    sandhāvitaṃ    saṃsaritaṃ   mamañceva
tumhākañca   .   ariyāya   bhikkhave   vimuttiyā  ananubodhā  appaṭivedhā
evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.
     {109.2}  Tayidaṃ  bhikkhave  ariyaṃ  sīlaṃ anubuddhaṃ paṭividdhaṃ ariyo samādhi
anubuddho    paṭividdho   ariyā   paññā   anubuddhā   paṭividdhā   ariyā
vimutti   anubuddhā   paṭividdhā   ucchinnā   bhavataṇhā   khīṇā   bhavanetti
natthidāni   punabbhavoti   .   idamavoca   bhagavā   idaṃ   vatvāna  sugato
athāparaṃ etadavoca satthā
     [110] Sīlaṃ samādhi paññā ca      vimutti ca anuttarā
           anubuddhā ime dhammā            gotamena yasassinā
           iti buddho abhiññāya           dhammamakkhāti 1- bhikkhunaṃ
           dukkhassantaṅkaro satthā        cakkhumā parinibbuboti.
     [111]  Tatrapi  sudaṃ  bhagavā  bhaṇḍagāme  viharanto  etadeva bahulaṃ
bhikkhūnaṃ   dhammiṃ   kathaṃ   karoti   iti   sīlaṃ   iti   samādhi   iti  paññā
sīlaparibhāvito   samādhi   mahapphalo   hoti   mahānisaṃso   samādhiparibhāvitā
paññā   mahapphalā   hoti   mahānisaṃsā   paññāparibhāvitaṃ  cittaṃ  sammadeva
āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā [2]- avijjāsavāti.
@Footnote: 1 Ma. Yu. dhammamakkhāsi. 2 Yu. diṭṭhāsavā.
     [112]  Athakho  bhagavā  bhaṇḍagāme  yathābhirantaṃ viharitvā āyasmantaṃ
ānandaṃ    āmantesi    āyāmānanda   yena   hatthigāmo   ambagāmo
jambugāmo   yena   bhoganagaraṃ   tenupasaṅkamissāmāti   .  evaṃ  bhanteti
kho   āyasmā   ānando   bhagavato   paccassosi   .   athakho  bhagavā
mahatā    bhikkhusaṅghena   saddhiṃ   yena   bhoganagaraṃ   tadavasari   .   tatra
sudaṃ  bhagavā  bhoganagare  viharati  ānande  cetiye  .  tatra  kho bhagavā
bhikkhū    āmantesi   cattārome   bhikkhave   mahāpadese   desessāmi
taṃ    suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti   .   evaṃ   bhanteti
kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca
     [113]   Idha   bhikkhave   bhikkhu   evaṃ   vadeyya  sammukhā  metaṃ
āvuso    bhagavato    sutaṃ    sammukhā   paṭiggahitaṃ   ayaṃ   dhammo   ayaṃ
vinayo   idaṃ   satthu   sāsananti   tassa  bhikkhave  bhikkhuno  bhāsitaṃ  neva
abhinanditabbaṃ    nappaṭikkositabbaṃ    .    anabhinanditvā   appaṭikkositvā
tāni  padabyañjanāni  sādhukaṃ  uggahetvā sutte osāretabbāni 1- vinaye
sandassetabbāni   .   tāni   ce  sutte  osāriyamānāni  2-  vinaye
sandassiyamānāni  na ceva sutte osaranti 3- na ca 4- vinaye sandissanti.
Niṭṭhamettha   gantabbaṃ   addhā   idaṃ   na   ceva   tassa  bhagavato  vacanaṃ
imassa   ca   bhikkhuno   duggahitanti  iti  hetaṃ  bhikkhave  chaḍḍeyyātha .
Tāni   ce   sutte   osāriyamānāni   vinaye  sandassiyamānāni  sutte
@Footnote: 1 Yu. otāretabbāni. 2 Yu. otāriyamānāni. ito paraṃ īdisameva. 3 Sī. Yu.
@otaranti. 4 Yu. na vinaye.
Ce  1-  osaranti  vinaye ce 2- sandissanti. Niṭṭhamettha gantabbaṃ addhā
idaṃ  tassa  bhagavato  vacanaṃ  imassa  ca  bhikkhuno sugahitanti idaṃ bhikkhave paṭhamaṃ
mahāpadesaṃ dhāreyyātha.
     [114]   Idha  pana  bhikkhave  bhikkhu  evaṃ  vadeyya  amukasmiṃ  nāma
āvāse   saṅgho   viharati   sathero   sapāmokkho  tassa  me  saṅghassa
sammukhā   sutaṃ   sammukhā   paṭiggahitaṃ   ayaṃ   dhammo   ayaṃ   vinayo  idaṃ
satthu   sāsananti   tassa   bhikkhave   bhikkhuno  bhāsitaṃ  neva  abhinanditabbaṃ
nappaṭikkositabbaṃ     .     anabhinanditvā     appaṭikkositvā     tāni
padabyañjanāni   sādhukaṃ   uggahetvā   sutte   osāretabbāni   vinaye
sandassetabbāni    .   tāni   ce   sutte   osāriyamānāni   vinaye
sandassiyamānāni  na  ceva  sutte  osaranti  na  ca  vinaye sandissanti.
Niṭṭhamettha   gantabbaṃ  addhā  idaṃ  na  ceva  tassa  bhagavato  vacanaṃ  tassa
ca   bhikkhusaṅghassa   duggahitanti   iti   hetaṃ   bhikkhave   chaḍḍeyyātha .
Tāni   ce   sutte   osāriyamānāni   vinaye  sandassiyamānāni  sutte
ce  3-  osaranti  vinaye  ca  sandissanti  .  niṭṭhamettha gantabbaṃ addhā
idaṃ    tassa   bhagavato   vacanaṃ   tassa   ca   saṅghassa   sugahitanti   idaṃ
bhikkhave dutiyaṃ mahāpadesaṃ dhāreyyātha.
     [115]   Idha  pana  bhikkhave  bhikkhu  evaṃ  vadeyya  amukasmiṃ  nāma
āvāse   sambahulā   therā   bhikkhū   viharanti   bahussutā  āgatāgamā
dhammadharā   vinayadharā   mātikādharā   tesaṃ   me  therānaṃ  sammukhā  sutaṃ
@Footnote:1-2-3 Ma. Yu. ceva ... ca.
Sammukhā   paṭiggahitaṃ   ayaṃ   dhammo   ayaṃ   vinayo  idaṃ  satthu  sāsananti
tassa    bhikkhave   bhikkhuno   bhāsitaṃ   neva   abhinanditabbaṃ   .pe.   na
vinaye   sandissanti   .   niṭṭhamettha   gantabbaṃ   addhā  idaṃ  na  ceva
tassa    bhagavato   vacanaṃ   tesañca   therānaṃ   duggahitanti   iti   hetaṃ
bhikkhave   chaḍḍeyyātha   .   tāni  ce  sutte  osāriyamānāni  .pe.
Vinaye    sandissanti   .   niṭṭhamettha   gantabbaṃ   addhā   idaṃ   tassa
bhagavato   vacanaṃ   tesañca   therānaṃ   sugahitanti   idaṃ   bhikkhave   tatiyaṃ
mahāpadesaṃ dhāreyyātha.
     [116]   Idha  pana  bhikkhave  bhikkhu  evaṃ  vadeyya  amukasmiṃ  nāma
āvāse  [1]-  thero  bhikkhu  viharati  bahussuto  āgatāgamo  dhammadharo
vinayadharo   mātikādharo   tassa   me   therassa   sammukhā  sutaṃ  sammukhā
paṭiggahitaṃ   ayaṃ   dhammo   ayaṃ   vinayo   idaṃ   satthu   sāsananti  tassa
bhikkhave   bhikkhuno   bhāsitaṃ   neva   abhinanditabbaṃ   nappaṭikkositabbaṃ  .
Anabhinanditvā     appaṭikkositvā     tāni     padabyañjanāni    sādhukaṃ
uggahetvā   sutte   osāretabbāni   vinaye  sandassitabbāni  2- .
Tāni   ce   sutte  osāriyamānāni  vinaye  sandassiyamānāni  na  ceva
sutte  osaranti  na  ca  3-  vinaye  sandissanti  .  niṭṭhamettha gantabbaṃ
.pe.  addhā  idaṃ  tassa  bhagavato  vacanaṃ  tassa  ca therassa sugahitanti idaṃ
bhikkhave   catutthaṃ   mahāpadesaṃ  dhāreyyātha  4-  .  ime  kho  bhikkhave
cattāro  mahāpadese  dhāreyyāthāti  .  tatrapi  sudaṃ  bhagavā bhoganagare
@Footnote: 1 Ma. Yu. eko. 2 Ma. Yu. sandassetabbāni. 3 Yu. na vinaye .... 4 Yu.
@dhāreyyāthāti.
Viharati   1-   ānande   cetiye   etadeva  bahulaṃ  bhikkhūnaṃ  dhammiṃ  kathaṃ
karoti    iti    sīlaṃ    iti    samādhi    iti   paññā   sīlaparibhāvito
samādhi    mahapphalo    hoti    mahānisaṃso    samādhiparibhāvitā    paññā
mahapphalā    hoti    mahānisaṃsā    paññāparibhāvitaṃ    cittaṃ    sammadeva
āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā avijjāsavāti.
     [117]  Athakho  bhagavā  bhoganagare  yathābhirantaṃ viharitvā āyasmantaṃ
ānandaṃ  āmantesi  āyāmānanda  yena  pāvā  tenupasaṅkamissāmāti .
Evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato  paccassosi  .  athakho
bhagavā  mahatā  bhikkhusaṅghena  saddhiṃ  yena  pāvā  tadavasari  .  tatra  sudaṃ
bhagavā   pāvāyaṃ  viharati  cundassa  kammāraputtassa  ambavane  .  assosi
kho  cundo  kammāraputto  bhagavā  kira  pāvaṃ  anuppatto  pāvāyaṃ viharati
mayhaṃ  ambavaneti  .  athakho  cundo kammāraputto yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     {117.1}   Ekamantaṃ   nisinnaṃ   kho   cundaṃ  kammāraputtaṃ  bhagavā
dhammiyā   kathāya   sandassesi   samādapesi   samuttejesi  sampahaṃsesi .
Athakho   cundo   kammāraputto   bhagavatā   dhammiyā   kathāya  sandassito
samādapito  samuttejito  sampahaṃsito  bhagavantaṃ  etadavoca  adhivāsetu  me
bhante  bhagavā  svātanāya  bhattaṃ  saddhiṃ bhikkhusaṅghenāti. Adhivāsesi bhagavā
tuṇhībhāvena  .  athakho  cundo  kammāraputto  bhagavato  adhivāsanaṃ viditvā
@Footnote: 1 Ma. Yu. viharanto.
Uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     {117.2}  Athakho  cundo  kammāraputto  tassā  rattiyā accayena
sake   nivesane   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyādāpetvā  pahūtañca
sūkaramaddavaṃ  bhagavato  kālaṃ  ārocāpesi  kālo  bhante niṭṭhitaṃ bhattanti.
Athakho    bhagavā    pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   saddhiṃ
bhikkhusaṅghena    yena   cundassa   kammāraputtassa   nivesanaṃ   tenupasaṅkami
upasaṅkamitvā   paññattāsane   nisīdi   .   nisajja   kho   bhagavā  cundaṃ
kammāraputtaṃ   āmantesi   yante   cunda   sūkaramaddavaṃ   paṭiyattaṃ   tena
maṃ   parivisa   yaṃ   panaññaṃ   khādanīyaṃ   bhojanīyaṃ  paṭiyattaṃ  tena  bhikkhusaṅghaṃ
parivisāti   .   evaṃ   bhanteti   kho   cundo   kammāraputto  bhagavato
paṭissutvā    yaṃ    ahosi    sūkaramaddavaṃ    paṭiyattaṃ    tena   bhagavantaṃ
parivisi    yaṃ   panaññaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyattaṃ   tena   bhikkhusaṅghaṃ
parivisi.
     {117.3}   Athakho  bhagavā  cundaṃ  kammāraputtaṃ  āmantesi  yante
cunda   sūkaramaddavaṃ   avasiṭṭhaṃ   taṃ   sobbhe   nikhaṇāhi   nāhantaṃ   cunda
passāmi   sadevake   loke   samārake   sabrahmake  sassamaṇabrāhmaṇiyā
pajāya   sadevamanussāya   yassa   taṃ  paribhuttaṃ  sammā  pariṇāmaṃ  gaccheyya
aññatra   tathāgatassāti   .   evaṃ  bhanteti  kho  cundo  kammāraputto
bhagavato   paṭissutvā   yaṃ   ahosi   sūkaramaddavaṃ   avasiṭṭhaṃ   taṃ  sobbhe
nikhaṇitvā       yena      bhagavā      tenupasaṅkami      upasaṅkamitvā
bhagavantaṃ     abhivādetvā     ekamantaṃ     nisīdi     .     ekamantaṃ
Nisinnaṃ   kho   cundaṃ  kammāraputtaṃ  bhagavā  dhammiyā  kathāya  sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
     {117.4}    Athakho   bhagavato   cundassa   kammāraputtassa   bhattaṃ
bhuttāvissa   kharo   ābādho   uppajji  lohitapakkhandikā  sabāḷhā  1-
vedanā  vattanti  maraṇantikā  .  tāpi  2-  sudaṃ  bhagavā sato sampajāno
adhivāsesi   avihaññamāno   .   athakho   bhagavā   āyasmantaṃ   ānandaṃ
āmantesi   āyāmānanda   yena   kusinārā   tenupasaṅkamissāmāti  .
Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi.
     [118] Cundassa bhattaṃ bhuñjitvā   kammārassāti me sutaṃ
                 ābādhaṃ samphusi dhīro           sabāḷhaṃ 3- maraṇantikaṃ.
                          Bhuttassa ve 4- sūkaramaddavena
                          byādhī sabāḷhā 5- udapādi satthu 6-
                          virecamāno 7- bhagavā avoca
                          gacchāmahaṃ kusināraṃ -* nagaranti.
         (imā gāthāyo saṅgītikāle saṅgītikārakehi vuttā 8-)
     [119]  Athakho  bhagavā  maggā  okkamma  yena  aññataraṃ  rukkhamūlaṃ
tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ     ānandaṃ    āmantesi
iṅgha   me   tvaṃ  ānanda  catugguṇaṃ  saṅghāṭiṃ  paññapehi  9-  kilantosmi
ānanda   nisīdissāmīti   .   evaṃ   bhanteti   kho  āyasmā  ānando
@Footnote: 1-5 Ma. Yu. pabāḷhā. 2 Ma. Yu. tā. 3 Ma. Yu. pabāḷhaṃ. 4 Ma. Yu. ca.
@6 Po. Ma. Yu. satthuno. 7 Yu. viriccamāno. 8 Sī. Ma. Yu. ime pāṭhā natthi.
@9 Po. Yu. paññāpesi. ito paraṃ īdisameva.
@* mīkār—kṛ´์ khagœ kusinaraṃ peḌna kusināraṃ
Bhagavato   paṭissutvā   catugguṇaṃ   saṅghāṭiṃ   paññapesi   .  nisīdi  bhagavā
paññatte   āsane   .   nisajja   kho   bhagavā   āyasmantaṃ   ānandaṃ
āmantesi   iṅgha   me   tvaṃ   ānanda   pānīyaṃ   āhara  pipāsitosmi
ānanda   pivissāmīti   .   evaṃ   vutte  āyasmā  ānando  bhagavantaṃ
etadavoca    idāni    bhante   pañcamattāni   sakaṭasatāni   abhikkantāni
taṃ   cakkacchinnaṃ   udakaṃ   parittaṃ   luḷitaṃ   āvilaṃ   sandati   ayaṃ  bhante
kakudhanadī  1-  avidūre  acchodakā  sātodakā  sītodakā  setodakā  2-
supatitthā    ramaṇīyā    ettha   bhagavā   pānīyañca   pivissati   gattāni
ca sītīkarissatīti 3-.
     {119.1}    Dutiyampi    kho    bhagavā    āyasmantaṃ    ānandaṃ
āmantesi   iṅgha   me   tvaṃ   ānanda   pānīyaṃ   āhara  pipāsitosmi
ānanda   pivissāmīti   .   dutiyampi   kho  āyasmā  ānando  bhagavantaṃ
etadavoca    idāni    bhante   pañcamattāni   sakaṭasatāni   abhikkantāni
taṃ   cakkacchinnaṃ   udakaṃ   parittaṃ   luḷitaṃ   āvilaṃ   sandati   ayaṃ  bhante
kakudhanadī    avidūre    acchodakā    sātodakā   sītodakā   setodakā
supatitthā   ramaṇīyā   ettha   bhagavā  pānīyañca  pivissati  gattānipi  4-
sītīkarissatīti.
     {119.2}   Tatiyampi  kho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi
iṅgha    me   tvaṃ   ānanda   pānīyaṃ   āhara   pipāsitosmi   ānanda
pivissāmīti   .   evaṃ   bhanteti   kho   āyasmā   ānando  bhagavato
@Footnote: 1 Sī. Yu. kakutthā nadītipi kakudhā nadītipi pāṭho. Ma. kakudhānadī. 2 Sī. Yu.
@acchodikā sātodikā sītodikā setakā. 3 Po. Yu. sītaṃ karissatīti. ito paraṃ
@īdisameva. 4 Ma. Yu. gattāni ca.
Paṭissutvā   pattaṃ   gahetvā   yena   sā   nadikā   tenupasaṅkami  .
Athakho   sā   nadikā  cakkacchinnā  parittā  luḷitā  āvilā  sandamānā
āyasmante   ānande   upasaṅkamante   acchā   vippasannā   anāvilā
sandati   1-   .   athakho   āyasmato  ānandassa  etadahosi  acchariyaṃ
vata   bho   abbhutaṃ  vata  bho  tathāgatassa  mahiddhikatā  mahānubhāvatā  2-
ayaṃ   hi  sā  nadikā  cakkacchinnā  parittā  luḷitā  āvilā  sandamānā
mayi   upasaṅkamante   acchā  vippasannā  anāvilā  sandatīti  .  pattena
pānīyaṃ   ādāya   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā  bhagavantaṃ
etadavoca   acchariyaṃ   bhante   abbhutaṃ   bhante   tathāgatassa  mahiddhikatā
mahānubhāvatā   3-   idāni   sā  bhante  nadikā  cakkacchinnā  parittā
luḷitā   āvilā   sandamānā   mayi   upasaṅkamante   acchā  vippasannā
anāvilā   sandittha   pivatu   bhagavā  pānīyaṃ  pivatu  sugato  pānīyanti .
Athakho bhagavā pānīyaṃ apāyi.
     [120]  Tena  kho  pana  samayena  pukkuso  mallaputto  āḷārassa
kālāmassa   sāvako   kusinārāya   pāvaṃ  addhānamaggapaṭipanno  hoti .
Addasā   kho   pukkuso   mallaputto   bhagavantaṃ   aññatarasmiṃ   rukkhamūle
nisinnaṃ     disvāna     yena    bhagavā    tenupasaṅkami    upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
pukkuso   mallaputto   bhagavantaṃ   etadavoca   acchariyaṃ   bhante   abbhutaṃ
bhante   santena   vata   bhante   pabbajitā  vihārena  viharanti  bhūtapubbaṃ
@Footnote: 1 Ma. Yu. sandittha. 2-3 Po. mahānubhāvakatā.
Bhante   āḷāro   kālāmo   addhānamaggapaṭipanno   maggā   okkamma
avidūre   aññatarasmiṃ   rukkhamūle   divāvihāraṃ  1-  nisīdi  athakho  bhante
pañcamattāni   sakaṭasatāni   āḷāraṃ  kālāmaṃ  nissāya  nissāya  atikkamiṃsu
athakho    bhante    aññataro    puriso   tassa   sakaṭasatthassa   piṭṭhito
piṭṭhito    āgacchanto    yena    āḷāro    kālāmo   tenupasaṅkami
upasaṅkamitvā   āḷāraṃ   kālāmaṃ   etadavoca  api  bhante  pañcamattāni
sakaṭasatāni    atikkantāni    addasāti    na    kho    ahaṃ    āvuso
addasanti   kiṃ   pana   bhante   saddaṃ   assosīti  na  kho  ahaṃ  āvuso
saddaṃ    assosinti    kiṃ   pana   bhante   sutto   ahosīti   na   kho
ahaṃ   āvuso   sutto   ahosinti   kiṃ   pana   bhante   saññī  ahosīti
evamāvusoti   so   tvaṃ   bhante  saññī  samāno  jāgaro  pañcamattāni
sakaṭasatāni nissāya nissāya atikkantāni neva addasa
     {120.1}  na  pana  saddaṃ  assosi  api  hi 2- te bhante saṅghāṭi
rajena    okiṇṇāti   evamāvusoti   athakho   bhante   tassa   purisassa
etadahosi   acchariyaṃ   vata   bho   abbhutaṃ  vata  bho  santena  vata  bho
pabbajitā    vihārena    viharanti   yatra   hi   nāma   saññī   samāno
jāgaro       pañcamattāni      sakaṭasatāni      nissāya      nissāya
atikkantāni    neva   dakkhati   na   pana   saddaṃ   sossatīti   āḷāre
kālāme uḷāraṃ pasādaṃ pavedetvā pakkāmīti.
     {120.2}   Taṃ  kiṃ  maññasi  pukkusa  katamaṃ  nu  kho  dukkarataraṃ  vā
durabhisambhavataraṃ   vā   yo   vā   saññī   samāno  jāgaro  pañcamattāni
@Footnote: 1 Yu. divāvihāre. 2 Ma. su..
Sakaṭasatāni     nissāya    nissāya    atikkantāni    neva    passeyya
na   pana   saddaṃ   suṇeyya   yo   vā  saññī  samāno  jāgaro  deve
vassante     deve    gaḷagaḷāyante    vijjutāsu    1-    niccharantīsu
asaniyā   phalantiyā   neva   passeyya   na   pana  saddaṃ  suṇeyyāti .
Kiṃ   hi   bhante   [2]-   karissanti   pañca   vā  sakaṭasatāni  cha  vā
sakaṭasatāni    satta   vā   sakaṭasatāni   aṭṭha   vā   sakaṭasatāni   nava
vā  sakaṭasatāni  dasa  vā  sakaṭasatāni  .pe.  sahassaṃ  vā sakaṭasatāni 3-
athakho    etadeva    dukkaratarañceva    durabhisambhavatarañca    yo   saññī
samāno   jāgaro   deve   vassante   deve  gaḷagaḷāyante  vijjutāsu
niccharantīsu asaniyā phalantiyā neva passeyya na pana saddaṃ suṇeyyāti.
     [121]  Ekamidāhaṃ  pukkusa  samayaṃ  ātumāyaṃ  viharāmi bhūsāgāre.
Tena  kho  pana  samayena  deve  vassante  deve gaḷagaḷāyante vijjutāsu
niccharantīsu   asaniyā   phalantiyā   avidūre   bhūsāgārassa  dve  kassakā
bhātaro   hatā   cattāro   ca  balibaddā  .  athakho  pukkusa  ātumāyaṃ
mahājanakāyo   nikkhamitvā   yena   te   dve  kassakā  bhātaro  hatā
cattāro   ca   balibaddā   tenupasaṅkami   .  tena  kho  panāhaṃ  pukkusa
samayena  bhūsāgārā  nikkhamitvā  bhūsāgāradvāre  abbhokāse caṅkamāmi.
Athakho    pukkusa   aññataro   puriso   tamhā   mahājanakāyā   yenāhaṃ
tenupasaṅkami   upasaṅkamitvā   maṃ   abhivādetvā   ekamantaṃ  aṭṭhāsi .
@Footnote: 1 Ma. vijjullatāsu. ito paraṃ īdisameva. 2 Yu. tāni. 3 Ma. sakaṭasatasahassaṃ
@vā.
Ekamantaṃ   ṭhitaṃ   kho   ahaṃ   pukkusa   taṃ  purisaṃ  etadavocaṃ  kinnu  kho
so   āvuso   mahājanakāyo   sannipatitoti   .  idāni  bhante  deve
vassante  deve  gaḷagaḷāyante  vijjutāsu  niccharantīsu  asaniyā  phalantiyā
dve  kassakā  bhātaro  hatā  cattāro  ca  balibaddā  ettha  1-  so
mahājanakāyo    sannipatito    tvaṃ   pana   bhante   kva   ahosīti  .
Idheva   kho  ahaṃ  āvuso  ahosinti  .  kiṃ  pana  bhante  addasāti .
Na  kho  ahaṃ  āvuso  addasanti  .  kiṃ  pana  bhante  saddaṃ  assosīti.
Na   kho   ahaṃ   āvuso  saddaṃ  assosinti  .  kiṃ  pana  bhante  sutto
ahosīti   .   na   kho   ahaṃ   āvuso  sutto  ahosinti  .  kiṃ  pana
bhante   saññī   ahosīti   .  evamāvusoti  .  so  tvaṃ  bhante  saññī
samāno   jāgaro   deve   vassante   deve  gaḷagaḷāyante  vijjutāsu
niccharantīsu    asaniyā    phalantiyā    neva   addasa   na   pana   saddaṃ
assosīti. Evamāvusoti.
     {121.1}   Athakho   pukkusa   tassa  purisassa  etadahosi  acchariyaṃ
vata  bho  abbhutaṃ  vata  bho  santena  vata  bho pabbajitā vihārena viharanti
yatra   hi   nāma   saññī   samāno   jāgaro  deve  vassante  deve
gaḷagaḷāyante    vijjutāsu    niccharantīsu    asaniyā    phalantiyā   neva
dakkhissati   2-   na   pana   saddaṃ   suṇissatīti   .  mayi  uḷāraṃ  pasādaṃ
pavedetvā padakkhiṇaṃ katvā pakkāmīti.
     {121.2}    Evaṃ    vutte    pukkuso    mallaputto   bhagavantaṃ
etadavoca      esāhaṃ      bhante     yo     [3]-     āḷāre
kālāme      pasādo      taṃ      mahāvāte     vā     ophunāmi
@Footnote: 1 Ma. Yu. etthe. 2 Ma. dakkhati. Yu. dakkhiti. 3 Ma. Yu. me..
Sīghasotāya    vā    nadiyā   pavāhemi   abhikkantaṃ   bhante   abhikkantaṃ
bhante   seyyathāpi   bhante   nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ
vā   vivareyya   mūḷhassa   vā   maggaṃ   ācikkheyya   andhakāre  vā
telappajjotaṃ   dhāreyya   cakkhumanto   rūpāni   dakkhanti  1-  evameva
bhagavatā   anekapariyāyena   dhammo   pakāsito  esāhaṃ  bhante  bhagavantaṃ
saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ  bhagavā  dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti.
     {121.3}    Athakho    pukkuso    mallaputto    aññataraṃ   purisaṃ
āmantesi    iṅgha   me   tvaṃ   bhaṇe   siṅgivaṇṇaṃ   yugamaṭṭhaṃ   dhāraṇīyaṃ
āharāti   .   evaṃ  bhanteti  kho  so  puriso  pukkusassa  mallaputtassa
paṭissutvā    taṃ   siṅgivaṇṇaṃ   yugamaṭṭhaṃ   dhāraṇīyaṃ   āhari   .   athakho
pukkuso    mallaputto    taṃ    siṅgivaṇṇaṃ   yugamaṭṭhaṃ   dhāraṇīyaṃ   bhagavato
upanāmesi    idaṃ    bhante   siṅgivaṇṇaṃ   yugamaṭṭhaṃ   dhāraṇīyaṃ   taṃ   me
bhante     bhagavā     paṭiggaṇhātu     anukampaṃ     upādāyāti    .
Tenahi   pukkusa   ekena   maṃ   acchādehi   ekena   ānandanti  .
Evaṃ   bhanteti   kho  pukkuso  mallaputto  bhagavato  paṭissutvā  ekena
bhagavantaṃ   acchādesi   ekena   āyasmantaṃ  ānandaṃ  .  athakho  bhagavā
pukkusaṃ   mallaputtaṃ   dhammiyā  kathāya  sandassesi  samādapesi  samuttejesi
sampahaṃsesi   .   athakho   pukkuso  mallaputto  bhagavatā  dhammiyā  kathāya
sandassito     samādapito    samuttejito    sampahaṃsito    uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
@Footnote: 1 Po. Ma. dakkhantīti. Yu. dakkhintīti.
     [122]  Athakho  āyasmā ānando acirapakkante pukkuse mallaputte
taṃ    siṅgivaṇṇaṃ   yugamaṭṭhaṃ   dhāraṇīyaṃ   bhagavato   kāyaṃ   upanāmesi  .
Taṃ   bhagavato   kāyaṃ   upanāmitaṃ   hatacchikaṃ  1-  viya  khāyati  .  athakho
āyasmā   ānando   bhagavantaṃ   etadavoca   acchariyaṃ   bhante   abbhutaṃ
bhante   yāva   parisuddho   bhante   tathāgatassa   chavivaṇṇo  pariyodāto
idaṃ   bhante   siṅgivaṇṇaṃ   yugamaṭṭhaṃ   dhāraṇīyaṃ   bhagavato  kāyaṃ  upanāmitaṃ
hatacchikaṃ   1-  viya  khāyatīti  .  evametaṃ  ānanda  dvīsu  kho  ānanda
kālesu    ativiya    tathāgatassa   kāyo   parisuddho   hoti   chavivaṇṇo
pariyodāto    katamesu    dvīsu    yañca    ānanda   rattiṃ   tathāgato
anuttaraṃ    sammāsambodhiṃ    abhisambujjhati   yañca   rattiṃ   anupādisesāya
nibbānadhātuyā   parinibbāyati   imesu   kho   ānanda   dvīsu   kālesu
ativiya   tathāgatassa   kāyo   parisuddho   hoti   chavivaṇṇo  pariyodāto
ajja   kho   panānanda  rattiyā  pacchime  yāme  kusinārāyaṃ  upavattane
mallānaṃ    sālavane    antare   yamakasālānaṃ   tathāgatassa   parinibbānaṃ
bhavissati    āyāmānanda    yena    kakudhanadī   tenupasaṅkamissāmāti  .
Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi.
     [123] Siṅgivaṇṇaṃ yugamaṭṭhaṃ      pukkuso abhihārayi
                 tena acchādito satthā   somavaṇṇo 2- asobhathāti.
     [124]  Athakho  bhagavā  mahatā  bhikkhusaṅghena  saddhiṃ  yena  kakudhanadī
@Footnote: 1 Ma. hataccikaṃ. Yu. vītaccīkaṃ. ito paraṃ īdisameva. 2 Sī. Yu. hemavaṇṇo.
Tenupasaṅkami    upasaṅkamitvā    kakudhanadiṃ    ajjhogāhetvā    nhātvā
ca  pivitvā  ca  paccuttaritvā  yena  ambavanaṃ  tenupasaṅkami  upasaṅkamitvā
āyasmantaṃ   cundakaṃ   āmantesi   iṅgha   me   tvaṃ   cundaka   catugguṇaṃ
saṅghāṭiṃ paññapehi kilantosmi cundaka nipajjissāmīti.
     {124.1}  Evaṃ  bhanteti  kho āyasmā cundako bhagavato paṭissutvā
catugguṇaṃ  saṅghāṭi  paññapesi  .  athakho  bhagavā dakkhiṇena passena sīhaseyyaṃ
kappesi   pādena  1-  pādaṃ  accādhāya  sato  sampajāno  uṭṭhānasaññaṃ
manasikaritvā   .   āyasmā   pana   cundako   tattheva  bhagavato  purato
nisīdi.
     [125] Gantvāna buddho nadikaṃ 2- kakudhaṃ
               acchodakaṃ sātodakaṃ vippasannaṃ
               ogāhi satthā akilantarūpo 3-
               tathāgato appaṭimo ca loke.
               Nhātvā ca pivitvā cudakāni 4- sutvā
               purakkhato bhikkhugaṇassa majjhe
               satthā 5- pavattā bhagavā idha dhamme
               upāgami ambavanaṃ mahesi.
               Āmantayī cundakaṃ nāma bhikkhuṃ
               catugguṇaṃ santhari 6- me nipajjiṃ 7-
               so codito 8- bhāvitattena cundo
@Footnote: 1 Ma. Yu. pāde. 2 Yu. nadiyaṃ. 3 Yu. sukilantarūpo. 4 Ma. Yu. cudatāri
@satthā. 5 Ma. vatutā. 6 Ma. santhara. Yu. patthara. 7 Ma. Yu. nipajjaṃ.
@8 Yu. modito.
               Catugguṇaṃ santhari 1- khippameva
               nipajji satthā akilantarūpo 2-
               cundopi tattha pamukhe nisīdīti.
     [126]  Athakho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi  siyā kho
panānanda    cundassa   kammāraputtassa   koci   vippaṭisāraṃ   uppādeyya
tassa   te   āvuso   cunda   alābhā  tassa  te  dulladdhaṃ  yassa  te
tathāgato    pacchimaṃ    piṇḍapātaṃ    paribhuñjitvā   parinibbutoti   cundassa
kho    ānanda    kammāraputtassa    evaṃ   vippaṭisāro   paṭivinetabbo
tassa   te   āvuso   cunda   lābhā   tassa   te  suladdhaṃ  yassa  te
tathāgato    pacchimaṃ    piṇḍapātaṃ    paribhuñjitvā    parinibbuto   sammukhā
metaṃ   āvuso   cunda   bhagavato   sutaṃ   sammukhā   paṭiggahitaṃ   dveme
piṇḍapātā   samasamaphalā   samasamavipākā   ativiya   aññehi   piṇḍapātehi
mahapphalatarā ca mahānisaṃsatarā ca.
     {126.1}  Katame  dve  .  yañca  piṇḍapātaṃ paribhuñjitvā tathāgato
anuttaraṃ    sammāsambodhiṃ   abhisambujjhati   yañca   piṇḍapātaṃ   paribhuñjitvā
tathāgato   anupādisesāya   nibbānadhātuyā   parinibbāyati   ime   dve
piṇḍapātā   samasamaphalā   samasamavipākā   ativiya   aññehi   piṇḍapātehi
mahapphalatarā   ca   mahānisaṃsatarā   ca  āyusaṃvattanikaṃ  āyasmatā  cundena
kammāraputtena    kammaṃ    upacitaṃ   vaṇṇasaṃvattanikaṃ   āyasmatā   cundena
kammāraputtena    kammaṃ    upacitaṃ    sukhasaṃvattanikaṃ    āyasmatā   .pe.
Yasasaṃvattanikaṃ .pe.
@Footnote: 1 Yu. patthari .  2 Yu. sukilantarūpo.
Saggasaṃvattanikaṃ     .pe.    adhipateyyasaṃvattanikaṃ    āyasmatā    cundena
kammāraputtena    kammaṃ   upacitanti   cundassa   ānanda   kammāraputtassa
evaṃ    vippaṭisāro   paṭivinetabboti   .   athakho   bhagavā   etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
     [127] Dadato puññaṃ pavaḍḍhati
               saṃyamato veraṃ na vīyati 1-
               kusalo va jahāti pāpakaṃ
               rāgadosamohakkhayā nibbutoti 2-.
                     Catutthabhāṇavāraṃ.
     [128]    Athakho    bhagavā    āyasmantaṃ   ānandaṃ   āmantesi
āyāmānanda     yena    hiraññavatiyā    nadiyā    pārimantīraṃ    yena
kusinārā    upavattanaṃ    mallānaṃ    sālavanaṃ   tenupasaṅkamissāmāti  .
Evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato  paccassosi  .  athakho
bhagavā    mahatā    bhikkhusaṅghena    saddhiṃ   yena   hiraññavatiyā   nadiyā
pārimantīraṃ   yena   kusinārā   upavattanaṃ  mallānaṃ  sālavanaṃ  tenupasaṅkami
upasaṅkamitvā    āyasmantaṃ    ānandaṃ   āmantesi   iṅgha   me   tvaṃ
ānanda    antarena    yamakasālānaṃ    uttarasīsakaṃ    mañcakaṃ   paññapehi
kilantosmi   ānanda   nipajjissāmīti   .  evaṃ  bhanteti  kho  āyasmā
ānando  bhagavato  paṭissutvā  antarena  yamakasālānaṃ  uttarasīsakaṃ  mañcakaṃ
paññapesi   .   athakho   bhagavā   dakkhiṇena  passena  sīhaseyyaṃ  kappesi
@Footnote: 1 Ma. Yu. na cīyati. 2 Po. parinibbuto. Ma. sanibbuto. Yu. sa nibbuto.
Pādena pādaṃ accādhāya sato sampajāno.
     [129]   Tena   kho   pana   samayena  yamakasālā  sabbaphāliphullā
honti   akālapupphehi   te   tathāgatassa   sarīraṃ  okiranti  ajjhokiranti
abhippakiranti    tathāgatassa    pūjāya    .   dibbānipi   mandāravapupphāni
antalikkhā   papatanti   tāni   tathāgatassa   sarīraṃ  okiranti  ajjhokiranti
abhippakiranti    tathāgatassa    pūjāya    .    dibbānipi    candanacuṇṇāni
antalikkhā  sampatanti  1-  tāni  tathāgatassa  sarīraṃ  okiranti ajjhokiranti
abhippakiranti   tathāgatassa   pūjāya   .   dibbānipi   turiyāni  antalikkhe
vajjanti   2-   tathāgatassa   pūjāya  .  dibbānipi  saṅgītāni  antalikkhe
vattanti tathāgatassa pūjāya.
     {129.1}    Athakho   bhagavā   āyasmantaṃ   ānandaṃ   āmantesi
sabbaphāliphullā    kho    ānanda    yamakasālā   akālapupphehi   [3]-
tathāgatassa    sarīraṃ   okiranti   ajjhokiranti   abhippakiranti   tathāgatassa
pūjāya    dibbānipi    mandāravapupphāni    antalikkhā    papatanti   tāni
tathāgatassa    sarīraṃ   okiranti   ajjhokiranti   abhippakiranti   tathāgatassa
pūjāya     dibbānipi    candanacuṇṇāni    antalikkhā    papatanti    tāni
tathāgatassa    sarīraṃ   okiranti   ajjhokiranti   abhippakiranti   tathāgatassa
pūjāya   dibbānipi   turiyāni   antalikkhe   vajjanti   tathāgatassa  pūjāya
dibbānipi    saṅgītāni   antalikkhe   vattanti   tathāgatassa   pūjāya   na
kho   ānanda   ettāvatā  va  tathāgato  sakkato  vā  hoti  garukato
vā   mānito   vā   pūjito   vā   apacito   vā  yo  kho  ānanda
@Footnote: 1 Ma. Yu. papatanti. 2 Yu. vajjenti. 3 Ma. te.
Bhikkhu  vā  bhikkhunī  vā  upāsako  vā  upāsikā vā dhammānudhammapaṭipanno
viharati   sāmīcipaṭipanno   anudhammacārī  so  tathāgataṃ  sakkaroti  garukaroti
māneti  pūjeti  [1]-  paramāya pūjāya tasmātihānanda dhammānudhammapaṭipannā
viharissāma   sāmīcipaṭipannā   anudhammacārinoti   evañhi   vo   ānanda
sikkhitabbanti.
     [130]   Tena   kho  pana  samayena  āyasmā  upavāṇo  bhagavato
purato   ṭhito   hoti  bhagavantaṃ  vījamāno  .  athakho  bhagavā  āyasmantaṃ
upavāṇaṃ   apasādeti  2-  apehi  bhikkhu  mā  me  purato  aṭṭhāsīti .
Athakho    āyasmato    ānandassa   etadahosi   ayaṃ   kho   āyasmā
upavāṇo    dīgharattaṃ    bhagavato   upaṭṭhāko   santikāvacaro   samīpacārī
atha  ca  pana  bhagavā  pacchime  kāle  āyasmantaṃ  upavāṇaṃ apasādeti 3-
apehi  bhikkhu  mā  me  purato  aṭṭhāsīti  ko nu kho hetu ko paccayo yaṃ
bhagavā   āyasmantaṃ  upavāṇaṃ  apasādeti  apehi  bhikkhu  mā  me  purato
aṭṭhāsīti.
     {130.1}   Athakho  āyasmā  ānando  bhagavantaṃ  etadavoca  ayaṃ
bhante   āyasmā  upavāṇo  dīgharattaṃ  bhagavato  upaṭṭhāko  santikāvacaro
samīpacārī   atha   ca   pana  bhagavā  pacchime  kāle  āyasmantaṃ  upavāṇaṃ
apasādeti  apehi  bhikkhu  mā  me purato aṭṭhāsīti ko nu kho bhante hetu
ko  paccayo  yaṃ  bhagavā  āyasmantaṃ  upavāṇaṃ  apasādeti apehi bhikkhu mā
me  purato  aṭṭhāsīti  .  yebhuyyena  ānanda  dasasu  lokadhātūsu devatā
@Footnote: 1 Ma. apaciyati. 2-3 Ma. apasāresi. Yu. apasādesi. ito paraṃ īdisameva.
Sannipatitā   tathāgataṃ   dassanāya   yāvatā  ānanda  kusinārā  upavattanaṃ
mallānaṃ   sālavanaṃ   samantato   dvādasa   yojanāni  natthi  so  padeso
vālaggakoṭinituddanamattopi    mahesakkhāhi   devatāhi   apphuṭo   devatā
ānanda    ujjhāyanti   dūrā   vatamhā   āgatā   tathāgataṃ   dassanāya
kadāci   karahaci   tathāgato  1-  loke  uppajjati  arahaṃ  sammāsambuddho
ajjeva    rattiyā    pacchimayāme    tathāgatassa   parinibbānaṃ   bhavissati
ayañca   mahesakkho   bhikkhu   bhagavato   purato   ṭhito  ovārento  na
mayaṃ labhāma pacchime kāle tathāgataṃ dassanāyāti [2]-.
     {130.2}  Kathaṃbhūtā  pana  bhante bhagavā devatā manasikarontīti 3-.
Santānanda   devatā   ākāse   paṭhavīsaññiniyo  kese  pakiriya  kandanti
bāhā   paggayha   kandanti   chinnapādaṃ   4-   viya  papatanti  āvaṭṭanti
vivaṭṭanti     atikhippaṃ    bhagavā    parinibbāyissati    atikhippaṃ    sugato
parinibbāyissati atikhippaṃ cakkhumā loke 5- antaradhāyissatīti
     {130.3}   santānanda   devatā   paṭhaviyā  paṭhavīsaññiniyo  kese
pakiriya   kandanti   bāhā   paggayha   kandanti   chinnapādaṃ  viya  papatanti
āvaṭṭanti    vivaṭṭanti    atikhippaṃ    bhagavā   parinibbāyissati   atikhippaṃ
sugato    parinibbāyissati   atikhippaṃ   cakkhumā   loke   antaradhāyissatīti
yā   pana   tā  devatā  vītarāgā  tā  satā  sampajānā  adhivāsenti
aniccā saṅkhārā taṃ kutettha labbhāti.
@Footnote: 1 Ma. Yu. tathāgatā --- sammāsambuddhā. 2 Yu. (devatā ānanda ujjhāyantīti .)
@3 Ma. Yu. manasikarotīti. 4 Ma. Yu. chinnapātaṃ. ito paraṃ īdisameva.
@5 Sī. Ma. Yu. cakkhuṃ loke. ito paraṃ īdisameva.
     [131]   Pubbe   bhante  disāsu  vassaṃ  vutthā  bhikkhū  āgacchanti
tathāgataṃ   dassanāya   te   mayaṃ   labhāma  manobhāvanīye  bhikkhū  dassanāya
labhāma    payirūpāsanāya   bhagavato   pana   mayaṃ   bhante   accayena   na
labhissāma     manobhāvanīye     bhikkhū     dassanāya     na    labhissāma
payirūpāsanāyāti.
     {131.1}     Cattārīmāni     ānanda    saddhassa    kulaputtassa
dassanīyāni  saṃvejanīyāni  ṭhānāni  .  katamāni  cattāri  .  idha tathāgato
jātoti   ānanda   saddhassa   kulaputtassa  dassanīyaṃ  saṃvejanīyaṃ  ṭhānaṃ  idha
tathāgato    anuttaraṃ   sammāsambodhiṃ   abhisambuddhoti   ānanda   saddhassa
kulaputtassa   dassanīyaṃ   saṃvejanīyaṃ   ṭhānaṃ   idha  tathāgatena  1-  anuttaraṃ
dhammacakkaṃ    pavattitanti    ānanda    saddhassa    kulaputtassa    dassanīyaṃ
saṃvejanīyaṃ    ṭhānaṃ    idha    tathāgato   anupādisesāya   nibbānadhātuyā
parinibbutoti   ānanda   saddhassa   kulaputtassa   dassanīyaṃ  saṃvejanīyaṃ  ṭhānaṃ
imāni    kho    ānanda   cattāri   saddhassa   kulaputtassa   dassanīyāni
saṃvejanīyāni ṭhānāni
     {131.2}   āgamissanti   kho   ānanda  saddhā  bhikkhū  bhikkhuniyo
upāsakā    upāsikāyo   idha   tathāgato   jātotipi   idha   tathāgato
anuttaraṃ    sammāsambodhiṃ    abhisambuddhotipi    idha    tathāgatena    2-
anuttaraṃ    dhammacakkaṃ    pavattitantipi    idha   tathāgato   anupādisesāya
nibbānadhātuyā   parinibbutotipi   ye   hi   keci   ānanda  cetiyacārikaṃ
āhiṇḍantā    pasannacittā   kālaṃ   karissanti   sabbe   te   kāyassa
bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissantīti.
@Footnote: 1-2 Po. tathāgato ... pavattatīti.
     [132]   Kathaṃ  mayaṃ  bhante  mātugāme  paṭipajjāmāti  .  adassanaṃ
ānandāti  .  dassane  bhagavā  sati  kathaṃ  paṭipajjitabbanti  .  anālāpo
ānandāti  .  ālapante  1-  bhante  kathaṃ paṭipajjitabbanti. Sati ānanda
upaṭṭhāpetabbāti.
     [133]   Kathaṃ   mayaṃ  bhante  tathāgatassa  sarīre  paṭipajjāmāti .
Abyāvaṭā   tumhe   ānanda   hotha   tathāgatassa   sarīraṃ  pūjāya  iṅgha
tumhe   ānanda   sadatthe   ghaṭatha   sadatthe   2-   anuyuñjatha  sadatthe
appamattā      ātāpino      pahitattā      viharatha      santānanda
khattiyapaṇḍitāpi            brāhmaṇapaṇḍitāpi           gahapatipaṇḍitāpi
tathāgate abhippasannā te tathāgatassa sarīrapūjaṃ karissantīti.
     {133.1}  Kathaṃ  pana  bhante  tathāgatassa  sarīre  paṭipajjitabbanti.
Yathā   kho   ānanda   rañño   cakkavattissa   sarīre  paṭipajjanti  evaṃ
tathāgatassa   sarīre   paṭipajjitabbanti   .   kathaṃ   pana   bhante   rañño
cakkavattissa   sarīre   paṭipajjantīti   .   rañño   ānanda  cakkavattissa
sarīraṃ  ahatena  vatthena  veṭhenti  ahatena  vatthena  veṭhetvā  vihatena
kappāsena   veṭhenti  vihatena  kappāsena  veṭhetvā  ahatena  vatthena
veṭhenti  etena  upāyena pañcahi yugasatehi rañño cakkavattissa sarīre 3-
veṭhetvā    ayasāya    teladoṇiyā   pakkhipitvā   aññissā   ayasāya
doṇiyā   paṭikkujjitvā  sabbagandhānaṃ  citakaṃ  karitvā  rañño  cakkavattissa
sarīraṃ    jhāpenti    4-   cātummahāpathe   rañño   cakkavattissa   thūpaṃ
@Footnote: 1 Po. Ma. Yu. ālapantena pana. 2 Yu. sadatthaṃ. 3 Ma. Yu.
@sarīraṃ. 4 Po. jālenti.
Karonti   evaṃ   kho   ānanda  rañño  cakkavattissa  sarīre  paṭipajjanti
yathā   kho   ānanda   rañño   cakkavattissa   sarīre  paṭipajjanti  evaṃ
tathāgatassa     sarīre     paṭipajjitabbaṃ     cātummahāpathe    tathāgatassa
thūpo   kātabbo   tattha   ye  te  mālaṃ  vā  gandhaṃ  vā  cuṇṇakaṃ  vā
āropessanti   vā   abhivādessanti   vā   cittaṃ   vā  pasādessanti
tesantaṃ bhavissati dīgharattaṃ hitāya sukhāyāti.
     [134]  Cattārome  ānanda  thūpārahā  .  katame  cattāro .
Tathāgato     arahaṃ     sammāsambuddho     thūpāraho    paccekasambuddho
thūpāraho tathāgatassa sāvako thūpāraho rājā cakkavatti thūpāraho 1-.
     {134.1}   Kiñcānanda   2-   atthavasaṃ   paṭicca  tathāgato  arahaṃ
sammāsambuddho    thūpāraho    .    ayaṃ    tassa    bhagavato   arahato
sammāsambuddhassa     thūpoti    ānanda    bahū    3-    janā    cittaṃ
pasādenti    te    tattha    cittaṃ    pasādetvā    kāyassa   bhedā
parammaraṇā    sugatiṃ    saggaṃ   lokaṃ   upapajjanti   idaṃ   kho   ānanda
atthavasaṃ paṭicca tathāgato arahaṃ sammāsambuddho thūpāraho.
     {134.2}    Kiñcānanda    atthavasaṃ    paṭicca    paccekasambuddho
thūpāraho   .   ayaṃ   tassa  paccekabuddhassa  thūpoti  ānanda  bahū  janā
cittaṃ   pasādenti   te   tattha   cittaṃ   pasādetvā   kāyassa  bhedā
parammaraṇā    sugatiṃ    saggaṃ   lokaṃ   upapajjanti   idaṃ   kho   ānanda
atthavasaṃ paṭicca paccekasambuddho thūpāraho.
     {134.3}     Kiñcānanda     atthavasaṃ     paṭicca     tathāgatassa
@Footnote: 1 Po. Ma. thūpārahoti. 2 Sī. katamācānanda. Yu. katamañcānanda.
@ito paraṃ īdisameva. 3 Yu. bahujano ... pasādeti. ito paraṃ īdisameva.
Sāvako   thūpāraho   .   ayaṃ  tassa  bhagavato  arahato  sammāsambuddhassa
sāvakathūpoti    ānanda   bahū   janā   cittaṃ   pasādenti   te   tattha
cittaṃ   pasādetvā   kāyassa   bhedā   parammaraṇā   sugatiṃ  saggaṃ  lokaṃ
upapajjanti   idaṃ   kho   ānanda   atthavasaṃ  paṭicca  tathāgatassa  sāvako
thūpāraho.
     {134.4}  Kiñcānanda  atthavasaṃ  paṭicca rājā cakkavatti thūpāraho.
Ayaṃ   tassa   dhammikassa   dhammarañño   thūpoti  ānanda  bahū  janā  cittaṃ
pasādenti   te   tattha  cittaṃ  pasādetvā  kāyassa  bhedā  parammaraṇā
sugatiṃ   saggaṃ   lokaṃ   upapajjanti   idaṃ   kho  ānanda  atthavasaṃ  paṭicca
rājā cakkavatti thūpāraho ime kho ānanda cattāro thūpārahāti.
     [135]   Athakho   āyasmā   ānando  vihāraṃ  pavisitvā  kapisīsaṃ
ālambitvā   rodamāno   aṭṭhāsi   ahañca   vatamhi  sekkho  sakaraṇīyo
satthu   ca   me  parinibbānaṃ  bhavissati  yo  mama  anukampakoti  .  athakho
bhagavā   bhikkhū  āmantesi  kahaṃ  nu  kho  bhikkhave  ānandoti  .  eso
bhante   āyasmā   ānando   vihāraṃ   pavisitvā   kapisīsaṃ  ālambitvā
rodamāno    ṭhito    ahañca    vatamhi    sekkho    sakaraṇīyo   satthu
ca me parinibbānaṃ bhavissati yo mama anukampakoti.
     {135.1}  Athakho  bhagavā  aññataraṃ  bhikkhuṃ āmantesi ehi tvaṃ bhikkhu
mama  vacanena  ānandaṃ  āmantehi satthā taṃ āvuso ānanda āmantetīti.
Evaṃ   bhanteti   kho   so   bhikkhu   bhagavato   paṭissutvā  yenāyasmā
ānando     tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ     ānandaṃ
Etadavoca   satthā  taṃ  āvuso  ānanda  āmantetīti  .  evamāvusoti
kho   āyasmā   ānando   tassa   bhikkhuno   paṭissutvā  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ   ānandaṃ  bhagavā  etadavoca  alaṃ
ānanda   mā   soci   mā  paridevi  na  nu  evaṃ  1-  ānanda  mayā
paṭikacceva    akkhātaṃ    sabbeheva    piyehi   manāpehi   nānābhāvo
vinābhāvo   aññathābhāvo  taṃ  kutettha  [2]-  labbhā  yantaṃ  jātaṃ  bhūtaṃ
saṅkhataṃ   palokadhammaṃ   taṃ   vata   mā   palujjīti   netaṃ   ṭhānaṃ   vijjati
dīgharattaṃ    kho    te    ānanda   tathāgato   paccupaṭṭhito   mettena
kāyakammena  hitena  sukhena  advayena  appamāṇena  mettena  vacīkammena
hitena   sukhena   advayena   appamāṇena  mettena  manokammena  hitena
sukhena   advayena   appamāṇena  katapuññosi  tvaṃ  ānanda  padhānamanuyuñja
khippaṃ hohipi 3- anāsavoti.
     {135.2}   Athakho  bhagavā  bhikkhū  āmantesi  yepi  te  bhikkhave
ahesuṃ      atītamaddhānaṃ      arahanto     sammāsambuddhā     tesampi
bhagavantānaṃ     etaparamāyeva     upaṭṭhākā     ahesuṃ     seyyathāpi
mayhaṃ    ānando    yepi   te   bhikkhave   bhavissanti   anāgatamaddhānaṃ
arahanto     sammāsambuddhā    tesampi    bhagavantānaṃ    etaparamāyeva
upaṭṭhākā   bhavissanti   seyyathāpi   mayhaṃ   ānando   paṇḍito  [4]-
bhikkhave    ānando    jānāti    ayaṃ    kālo   tathāgataṃ   dassanāya
upasaṅkamituṃ   ayaṃ   kālo   bhikkhūnaṃ   ayaṃ   kālo  bhikkhunīnaṃ  ayaṃ  kālo
@Footnote: 1 Ma. Yu. etaṃ. 2 Po. Ma. Yu. ānanda. 3 Ma. Yu. hohisi. 4 Yu. kho.
Upāsakānaṃ  ayaṃ  kālo  upāsikānaṃ  ayaṃ  kālo  rañño  rājamahāmattānaṃ
ayaṃ kālo titthiyānaṃ ayaṃ kālo titthiyasāvakānanti.
     [136]  Cattārome  bhikkhave acchariyā abbhutadhammā 1- ānande.
Katame   cattāro   .   sace   bhikkhave  bhikkhuparisā  ānandaṃ  dassanāya
upasaṅkamati   dassanena   sā   attamanā   hoti   tatra   ce  ānando
dhammaṃ    bhāsati    bhāsitenapi    sā   attamanā   hoti   atittā   va
bhikkhave    bhikkhuparisā    hoti   atha   ānando   tuṇhī   hoti   sace
bhikkhave   bhikkhunīparisā   ānandaṃ   dassanāya   upasaṅkamati  dassanena  sā
attamanā   hoti   tatra   ce   ānando   dhammaṃ   bhāsati   bhāsitenapi
sā    attamanā   hoti   atittā   va   bhikkhave   bhikkhunīparisā   hoti
atha   2-  ānando  tuṇhī  hoti  sace  bhikkhave  upāsakaparisā  ānandaṃ
dassanāya upasaṅkamati dassanena sā attamanā hoti
     {136.1}   tatra   ce  ānando  dhammaṃ  bhāsati  bhāsitenapi  sā
attamanā   hoti   atittā   va  bhikkhave  upāsakaparisā  hoti  atha  3-
ānando    tuṇhī    hoti   sace   bhikkhave   upāsikāparisā   ānandaṃ
dassanāya   upasaṅkamati   dassanena   sā   attamanā   hoti   tatra  ce
ānando   dhammaṃ   bhāsati   bhāsitenapi   sā   attamanā  hoti  atittā
va   bhikkhave   upāsikāparisā   hoti   atha  4-  ānando  tuṇhī  hoti
ime kho bhikkhave cattāro acchariyā abbhutadhammā 5- ānande.
     {136.2}   Cattārome   bhikkhave  acchariyā  abbhutadhammā  raññe
cakkavattimhi   [6]-   sace   bhikkhave   khattiyaparisā  rājānaṃ  cakkavattiṃ
@Footnote: 1-5 Ma. Yu. abbhutā dhammā. 2-3-4 Ma. athakho. sabbattha īdisameva.
@6 Ma. katame cattāro.
Dassanāya   upasaṅkamati   dassanena   sā   attamanā   hoti   tatra  ce
rājā   cakkavatti  bhāsati  bhāsitenapi  sā  attamanā  hoti  atittā  va
bhikkhave   khattiyaparisā   hoti   atha   rājā  cakkavatti  tuṇhī  hoti .
Sace    bhikkhave    brāhmaṇaparisā   .   gahapatiparisā   .   samaṇaparisā
rājānaṃ   cakkavattiṃ   dassanāya   upasaṅkamati   dassanena   sā  attamanā
hoti   tatra   ce  rājā  cakkavatti  bhāsati  bhāsitenapi  sā  attamanā
hoti   atittā   va   bhikkhave  samaṇaparisā  hoti  atha  rājā  cakkavatti
tuṇhī   hotīti   1-   evameva   kho   bhikkhave   cattāro   acchariyā
abbhutadhammā   ānanda   sace   bhikkhave   bhikkhuparisā  ānandaṃ  dassanāya
upasaṅkamati dassanena sā attamanā hoti
     {136.3}   tatra   ce  ānando  dhammaṃ  bhāsati  bhāsitenapi  sā
attamanā   hoti  atittā  va  bhikkhave  bhikkhuparisā  hoti  atha  ānando
tuṇhī   hoti   .   sace   bhikkhave   bhikkhunīparisā  .  upāsakaparisā .
Upāsikāparisā    ānandaṃ    dassanāya    upasaṅkamati    dassanena   sā
attamanā   hoti   tatra   ce  ānando  dhammaṃ  bhāsati  bhāsitenapi  sā
attamanā   hoti   atittā   va   bhikkhave  upāsikāparisā  hoti  athakho
ānando   tuṇhī   hoti   ime   kho   bhikkhave   cattāro   acchariyā
abbhutadhammā ānandeti.
     [137]   Evaṃ   vutte  āyasmā  ānando  bhagavantaṃ  etadavoca
mā  bhante  bhagavā  imasmiṃ khuddakanagarake 2- ujjaṅgalanagarake sākhānagarake
parinibbāyi   3-   santi  [4]-  bhante  aññāni  mahānagarāni  seyyathīdaṃ
@Footnote: 1 Ma. Yu. hoti. 2 Yu. kuḍḍanagarake. ito paraṃ īdisameva. 3 Yu.
@parinibbāyatu. 4 Yu. hi.
Campā   rājagahaṃ   sāvatthī   sāketaṃ  kosambī  bārāṇasī  ettha  bhagavā
parinibbāyatu     ettha    bahū    khattiyamahāsālā    brāhmaṇamahāsālā
gahapatimahāsālā    tathāgate   abhippasannā   te   tathāgatassa   sarīrapūjaṃ
karissantīti   .   mā   hevaṃ  ānanda  avaca  mā  hevaṃ  ānanda  avaca
khuddakanagarakaṃ ujjaṅgalanagarakaṃ sākhānagarakanti
     {137.1}   bhūtapubbaṃ  ānanda  rājā  mahāsudassano  nāma  ahosi
cakkavatti  dhammiko  dhammarājā  cāturanto  vijitāvī  janapadaṭṭhāvariyappatto
sattaratanasamannāgato     rañño     ānanda     mahāsudassanassa     ayaṃ
kusinārā   kusāvatī   nāma   rājadhānī  ahosi  puratthimena  ca  pacchimena
ca  dvādasayojanāni  āyāmena  uttarena  ca  dakkhiṇena  ca sattayojanāni
vitthārena   kusāvatī  ānanda  rājadhānī  iddhā  ceva  ahosi  phītā  ca
bahujanā  ca  ākiṇṇamanussā  ca  subhikkhā  ca  seyyathāpi  ānanda devānaṃ
ālakamandā   nāma   rājadhānī  iddhā  ceva  ahosi  phītā  ca  bahujanā
ca   ākiṇṇayakkhā   ca   subhikkhā   ca  evameva  kho  ānanda  kusāvatī
rājadhānī   iddhā   ceva  ahosi  phītā  ca  bahujanā  ca  ākiṇṇamanussā
ca   subhikkhā   ca  kusāvatī  ānanda  rājadhānī  dasahi  saddehi  avivittā
ahosi   divā   ceva   rattiñca   seyyathīdaṃ   hatthisaddena   assasaddena
rathasaddena   bherisaddena   mudiṅgasaddena   1-   vīṇāsaddena  gītasaddena
sammasaddena  tālasaddena  2-  [3]-  asatha  4-  pivatha khādathāti dasamena
saddena   gaccha   tvaṃ   ānanda   kusinārāyaṃ   pavisitvā   kosinārakānaṃ
@Footnote: 1 Yu. mutiṅga .... 2 Ma. pāṇitālasaddena. 3 Po. Ma. saṅkhasaddena.
@4 Ma. Yu. asanātha. ime asamapāṭhā aññatthāpi evaṃ ñātabbā.
Mallānaṃ  ārocehi  ajja  kho  vāsiṭṭhā  1-  rattiyā  pacchime  yāme
tathāgatassa    parinibbānaṃ    bhavissati    abhikkamatha   vāsiṭṭhā   abhikkamatha
vāsiṭṭhā    mā    pacchā   vippaṭisārino   ahuvattha   amhākañca   no
gāmakkhette    tathāgatassa    parinibbānaṃ   ahosi   na   mayaṃ   labhimhā
pacchime  kāle  tathāgataṃ  dassanāyāti  .  evaṃ  bhanteti  kho  āyasmā
ānando    bhagavato    paṭissutvā    nivāsetvā   pattacīvaraṃ   ādāya
adutiyo 2- kusinārāyaṃ pāvisi.
     {137.2}  Tena  kho  pana  samayena kosinārakā mallā saṇṭhāgāre
sannipatitā  honti  kenacideva  karaṇīyena  .  athakho  āyasmā  ānando
yena   kosinārakānaṃ   mallānaṃ   saṇṭhāgāraṃ   tenupasaṅkami  upasaṅkamitvā
kosinārakānaṃ  mallānaṃ  ārocesi  ajja  kho  vāsiṭṭhā  rattiyā pacchime
yāme   tathāgatassa   parinibbānaṃ  bhavissati  abhikkamatha  vāsiṭṭhā  abhikkamatha
vāsiṭṭhā  mā  pacchā  vippaṭisārino  ahuvattha amhākañca no gāmakkhette
tathāgatassa   parinibbānaṃ   ahosi   na   mayaṃ   labhimhā   pacchime  kāle
tathāgatassa   3-   dassanāyāti   .   idamāyasmato   ānandassa  sutvā
mallā   ca  mallaputtā  ca  mallasuṇisā  ca  mallapajāpatiyo  ca  aghāvino
dummanā  cetodukkhasamappitā  appekacce  kese  pakiriya  kandanti  bāhā
paggayha  kandanti  chinnapādaṃ  viya  papatanti  āvaṭṭanti  vivaṭṭanti  atikhippaṃ
bhagavā    parinibbāyissati    atikhippaṃ   sugato   parinibbāyissati   atikhippaṃ
@Footnote: 1 Sī. Ma. Yu. vāseṭṭhā. ito paraṃ īdisameva. 2 Sī. Ma. Yu. attadutiyo.
@3 Ma. Yu. tathāgataṃ.
Cakkhumā   loke  antaradhāyissatīti  .  athakho  mallā  ca  mallaputtā  ca
mallasuṇisā  ca  mallapajāpatiyo  ca  aghāvino  dummanā  cetodukkhasamappitā
yena upavattanaṃ mallānaṃ sālavanaṃ yenāyasmā ānando tenupasaṅkamiṃsu.
     {137.3}  Athakho  āyasmato  ānandassa  etadahosi sace kho ahaṃ
kosinārake   malle   ekamekaṃ   bhagavantaṃ  vandāpessāmi  avandito  ca
bhagavā   kosinārakehi   mallehi   bhavissati   athāyaṃ   ratti   vibhāyissati
yannūnāhaṃ   kosinārake   malle   kulaparivattaso  kulaparivattaso  ṭhapetvā
bhagavantaṃ   vandāpeyyaṃ   itthannāmo   bhante   mallo  saputto  sabhariyo
sapariso  sāmacco  bhagavato  pāde  sirasā  vandatīti  .  athakho āyasmā
ānando   kosinārake   malle   kulaparivattaso  kulaparivattaso  ṭhapetvā
bhagavantaṃ   vandāpesi   itthannāmo   bhante   mallo   saputto  sabhariyo
sapariso  sāmacco  bhagavato  pāde  sirasā  vandatīti  .  athakho āyasmā
ānando   etena   upāyena  paṭhameneva  yāmena  kosinārake  malle
bhagavantaṃ vandāpesi.
     [138]   Tena   kho   pana  samayena  subhaddo  nāma  paribbājako
kusinārāyaṃ   paṭivasati   .   assosi  kho  subhaddo  paribbājako  ajjeva
[1]-  Rattiyā  pacchime  yāme  samaṇassa gotamassa parinibbānaṃ bhavissatīti.
Athakho   subhaddassa   paribbājakassa   etadahosi   sutaṃ   kho   pana  metaṃ
paribbājakānaṃ    vuḍḍhānaṃ    mahallakānaṃ   ācariyapācariyānaṃ   bhāsamānānaṃ
kadāci  karahaci  tathāgatā  loke  uppajjanti  arahanto sammāsambuddhā 2-
@Footnote: 1 Yu. kira. 2 Ma. Yu. sammāsambuddhāti. ito paraṃ īdisameva.
Ajjeva   rattiyā   pacchime   yāme   samaṇassa   gotamassa   parinibbānaṃ
bhavissati   atthi   ca   me   ayaṃ   kaṅkhādhammo  uppanno  evampasanno
ahaṃ   samaṇe   gotame   pahoti   me   samaṇo   gotamo   tathā  dhammaṃ
desetuṃ yathā ahaṃ imaṃ kaṅkhādhammaṃ pajaheyyanti.
     {138.1}  Athakho  subhaddo  paribbājako  yena  upavattanaṃ  mallānaṃ
sālavanaṃ   yenāyasmā   ānando  tenupasaṅkami  upasaṅkamitvā  āyasmantaṃ
ānandaṃ   etadavoca   sutaṃ   metaṃ  bho  ānanda  paribbājakānaṃ  vuḍḍhānaṃ
mahallakānaṃ   ācariyapācariyānaṃ   bhāsamānānaṃ   kadāci   karahaci  tathāgatā
loke    uppajjanti    arahanto    sammāsambuddhā   ajjeva   rattiyā
pacchime   yāme  samaṇassa  gotamassa  parinibbānaṃ  bhavissati  atthi  ca  me
ayaṃ    kaṅkhādhammo   uppanno   evampasanno   ahaṃ   samaṇe   gotame
pahoti   me   samaṇo   gotamo   tathā  dhammaṃ  desetuṃ  yathā  ahaṃ  imaṃ
kaṅkhādhammaṃ   pajaheyyaṃ   sādhāhaṃ   1-   bho   ānanda   labheyyaṃ  samaṇaṃ
gotamaṃ dassanāyāti.
     {138.2}   Evaṃ  vutte  āyasmā  ānando  subhaddaṃ  paribbājakaṃ
etadavoca  alaṃ  āvuso  subhadda  mā tathāgataṃ viheṭhesi kilanto bhagavāti.
Dutiyampi   kho   subhaddo   paribbājako   .pe.   tatiyampi  kho  subhaddo
paribbājako   āyasmantaṃ   ānandaṃ  etadavoca  sutaṃ  metaṃ  bho  ānanda
paribbājakānaṃ        vuḍḍhānaṃ       mahallakānaṃ       ācariyapācariyānaṃ
bhāsamānānaṃ     kadāci     karahaci    tathāgatā    loke    uppajjanti
@Footnote: 1 Sī. Yu. svāhaṃ. ito paraṃ īdisameva.
Arahanto   sammāsambuddhā   ajjeva   rattiyā  pacchime  yāme  samaṇassa
gotamassa   parinibbānaṃ   bhavissati   atthi   ca   me   ayaṃ   kaṅkhādhammo
uppanno   evampasanno   ahaṃ   samaṇe   gotame   pahoti  me  samaṇo
gotamo  tathā  dhammaṃ  desetuṃ  yathā  ahaṃ  imaṃ  kaṅkhādhammaṃ  pajaheyyaṃ 1-
sādhāhaṃ    bho   ānanda   labheyyaṃ   samaṇaṃ   gotamaṃ   dassanāyāti  .
Tatiyampi   kho   āyasmā   ānando   subhaddaṃ   paribbājakaṃ   etadavoca
alaṃ āvuso subhadda mā tathāgataṃ viheṭhesi kilanto bhagavāti.
     {138.3}  Assosi  kho  bhagavā  āyasmato  ānandassa  subhaddena
paribbājakena   saddhiṃ   imaṃ   kathāsallāpaṃ  .  athakho  bhagavā  āyasmantaṃ
ānandaṃ  āmantesi  alaṃ  ānanda  mā  subhaddaṃ  vāresi labhatu 2- ānanda
subhaddo    tathāgataṃ    dassanāya    yaṅkiñci    maṃ   subhaddo   pucchissati
sabbantaṃ    aññāpekkho    va    maṃ   pucchissati   no   vihesāpekkho
yañcassāhaṃ puṭṭho byākarissāmi taṃ khippameva ājānissatīti.
     {138.4}  Athakho  āyasmā  ānando subhaddaṃ paribbājakaṃ etadavoca
gacchāvuso   subhadda  karoti  te  bhagavā  okāsanti  .  athakho  subhaddo
paribbājako    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavatā
saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ
nisīdi   .   ekamantaṃ   nisinno   kho   subhaddo   paribbājako  bhagavantaṃ
etadavoca    yeme   bho   gotama   samaṇabrāhmaṇā   saṅghino   gaṇino
gaṇācariyā    ñātā    yasassino    titthakarā   sādhusammatā   bahujanassa
@Footnote: 1 Po. Ma. pajaheyyanti. 2 Ma. Yu. labhataṃ.
Seyyathīdaṃ   pūraṇo   kassapo  makkhali  gosālo  ajito  kesakambalo  1-
pakudho   kaccāyano   sañjayo   velaṭṭhaputto   2-  nigaṇṭho  nāṭaputto
sabbe   te   sakāya   paṭiññāya   abbhaññiṃsu   sabbe   3-   pana   na
abbhaññiṃsu   udāhu   ekacce  na  abbhaññiṃsūti  .  alaṃ  subhadda  tiṭṭhatetaṃ
sabbe  te  sakāya  paṭiññāya  abbhaññiṃsu  sabbe  4-  pana  na  abbhaññiṃsu
udāhu    ekacce   abbhaññiṃsu   ekacce   na   abbhaññiṃsūti   dhammante
subhadda   desissāmi   taṃ   suṇāhi   sādhukaṃ   manasikarohi  bhāsissāmīti .
Evaṃ   bhanteti   kho   subhaddo   paribbājako   bhagavato  paccassosi .
Bhagavā etadavoca
     {138.5}   yasmiṃ   kho   subhadda   dhammavinaye  ariyo  aṭṭhaṅgiko
maggo    na    upalabbhati    samaṇopi   tattha   na   upalabbhati   dutiyopi
tattha   samaṇo   na   upalabbhati   tatiyopi   tattha  samaṇopi  na  upalabbhati
catutthopi    tattha    samaṇo    na   upalabbhati   yasmiñca   kho   subhadda
dhammavinaye   ariyo   aṭṭhaṅgiko   maggo   upalabbhati    samaṇopi   tattha
upalabbhati    dutiyopi    tattha    samaṇo    upalabbhati    tatiyopi   tattha
samaṇo    upalabbhati    catutthopi    tattha    samaṇo   upalabbhati   imasmiṃ
kho    subhadda    dhammavinaye    ariyo   aṭṭhaṅgiko   maggo   upalabbhati
idheva   subhadda   samaṇo   idha   dutiyo   samaṇo   idha   tatiyo  samaṇo
idha    catuttho    samaṇo    suññā    parappavādā   samaṇebhi   aññehi
@Footnote: 1 Sī. Yu. kesakambalī. 2 Sī. Yu. velaṭṭhiputto. 3-4 Ma. Yu. sabbeva.
Ime   ca   subhadda  bhikkhū  sammā  vihareyyuṃ  asuñño  loko  arahantehi
assāti.
     [139] Ekūnatiṃsa- 1- vayasā subhadda
           yaṃ pabbajiṃ kiṃkusalānuesī
           vassāni paññāsasamādhikāni
           yato ahaṃ pabbajito subhadda
           ñāyassa dhammassa padesavatti
           ito bahiddhā samaṇopi natthi.
Dutiyopi   samaṇo   natthi   tatiyopi   samaṇo   natthi   catutthopi   samaṇo
natthi    suññā   parappavādā   samaṇebhi   aññehi   ime   ca   subhadda
bhikkhū sammā vihareyyuṃ asuñño loko arahantehi assāti.
     [140]   Evaṃ  vutte  subhaddo  paribbājako  bhagavantaṃ  etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā   ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa   vā   maggaṃ
ācikkheyya    andhakāre   vā   telappajjotaṃ   dhāreyya   cakkhumanto
rūpāni   dakkhanti   evameva  bhagavatā  anekapariyāyena  dhammo  pakāsito
esāhaṃ    bhante    bhagavantaṃ   saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca
labheyyāmahaṃ  2-  bhante  bhagavato  santike pabbajjaṃ labheyyaṃ upasampadanti.
Yo     kho     subhadda     aññatitthiyapubbo     imasmiṃ     dhammavinaye
@Footnote: 1 Sī. Ma. Yu. ekūnatiṃso. 2 Ma. Yu. labheyyāhaṃ.
Ākaṅkhati    pabbajjaṃ    ākaṅkhati   upasampadaṃ   so   cattāro   māse
parivasati   catunnaṃ   māsānaṃ   accayena  āraddhacittā  bhikkhū  pabbājenti
upasampādenti     bhikkhubhāvāya     apica     mettha    puggalavemattatā
viditāti    .    sace   bhante   aññatitthiyapubbā   imasmiṃ   dhammavinaye
ākaṅkhantā    pabbajjaṃ    ākaṅkhantā    upasampadaṃ   cattāro   māse
parivasanti     catunnaṃ     māsānaṃ    accayena    āraddhacittā    bhikkhū
pabbājenti    upasampādenti    bhikkhubhāvāya   ahaṃ   cattāri   vassāni
parivasissāmi  catunnaṃ  vassānaṃ  accayena  āraddhacittā  bhikkhū  pabbājentu
upasampādentu bhikkhubhāvāyāti.
     {140.1}  Athakho  bhagavā āyasmantaṃ ānandaṃ āmantesi tenahānanda
subhaddaṃ  paribbājakaṃ  pabbājethāti  .  evaṃ bhanteti kho āyasmā ānando
bhagavato  paccassosi  .  athakho  subhaddo  paribbājako  āyasmantaṃ ānandaṃ
etadavoca  lābhā  te 1- āvuso ānanda suladdhaṃ te 2- āvuso ānanda
ye  ettha  satthārā  3-  sammukhā  antevāsikābhisekena  abhisittāti.
Alattha   kho   subhaddo   paribbājako  bhagavato  santike  pabbajjaṃ  alattha
upasampadaṃ  .  acirūpasampanno  kho  panāyasmā  subhaddo  eko  vūpakaṭṭho
appamatto    ātāpī    pahitatto   viharanto   nacirasseva   yassatthāya
kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
brahmacariyapariyosānaṃ   diṭṭhe   va   dhamme   sayaṃ   abhiññā   sacchikatvā
upasampajja   vihāsi   khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ
@Footnote: 1-2 Ma. Yu. vo. 3 Ma. satthu.
Itthattāyāti   abbhaññāsi   .   aññataro  kho  pana  āyasmā  subhaddo
arahataṃ ahosi. So bhagavato pacchimo sakkhisāvako ahosīti.
                   Pañcamabhāṇavāraṃ samattaṃ.
     [141]   Athakho   bhagavā   āyasmantaṃ  ānandaṃ  āmantesi  siyā
kho    panānanda    tumhākaṃ    evamassa   atītasatthukaṃ   pāvacanaṃ   natthi
no   satthāti   na   kho   panetaṃ   ānanda   evaṃ  daṭṭhabbaṃ  yo  vo
ānanda   mayā   dhammo   ca   vinayo  ca  desito  paññatto  so  vo
mamaccayena satthā
     {141.1}   yathā   kho   panānanda   etarahi   bhikkhū   aññamaññaṃ
āvusovādena   samudācaranti   na   te  mamaccayena  evaṃ  samudācaritabbaṃ
theratarena   ānanda   bhikkhunā  navakataro  bhikkhu  nāmena  vā  gottena
vā   āvusovādena  vā  samudācaritabbo  navakatarena  bhikkhunā  therataro
bhikkhu   bhanteti   vā   āyasmāti   vā   samudācaritabbo  ākaṅkhamāno
ānanda     saṅgho     mamaccayena     khuddānukhuddakāni     sikkhāpadāni
samūhanatu    channassa    ānanda    bhikkhuno    mamaccayena    brahmadaṇḍo
dātabboti    .    katamo   pana   bhante   brahmadaṇḍoti   .   channo
ānanda   bhikkhu  yaṃ  iccheyya  taṃ  vadeyya  so  bhikkhūhi  neva  vattabbo
na ovaditabbo na anusāsitabboti.
     [142]  Athakho  bhagavā  bhikkhū  āmantesi  siyā  kho  pana bhikkhave
ekabhikkhussapi   kaṅkhā  vā  vimati  vā  buddhe  vā  dhamme  vā  saṅghe
vā   magge   vā   paṭipadāya   vā   pucchatha   bhikkhave   mā   pacchā
Vippaṭisārino   ahuvattha   sammukhībhūto   no   satthā   ahosi   na   mayaṃ
sikkhimhā   bhagavantaṃ   sammukhā  paṭipucchitunti  .  evaṃ  vutte  te  bhikkhū
tuṇhī   ahesuṃ   .   dutiyampi  kho  bhagavā  .pe.  tatiyampi  kho  bhagavā
bhikkhū   āmantesi   siyā  kho  pana  bhikkhave  ekabhikkhussapi  kaṅkhā  vā
vimati  vā  buddhe  vā  dhamme  vā  saṅghe  vā magge vā paṭipadāya vā
pucchatha    bhikkhave   mā   pacchā   vippaṭisārino   ahuvattha   sammukhībhūto
no  satthā  ahosi  na  mayaṃ  sikkhimhā  bhagavantaṃ  sammukhā  paṭipucchitunti.
Tatiyampi kho te bhikkhū tuṇhī ahesuṃ.
     {142.1}  Athakho  bhagavā  bhikkhū  āmantesi  siyā kho pana bhikkhave
satthu   gāravenapi   na   puccheyyātha   sahāyakopi   bhikkhave  sahāyakassa
ārocetūti  .  evaṃ  vutte  te  bhikkhū  tuṇhī ahesuṃ. Athakho āyasmā
ānando  bhagavantaṃ  etadavoca  acchariyaṃ  bhante abbhutaṃ bhante evaṃ pasanno
ahaṃ  bhante  imasmiṃ  bhikkhusaṅghe  natthi  imasmiṃ  bhikkhusaṅghe  ekabhikkhussāpi
kaṅkhā  vā  vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya
vāti  .  pasādā  kho  tvaṃ  ānanda  vadesi  ñāṇameva  hettha  ānanda
tathāgatassa   natthi   imasmiṃ   bhikkhusaṅghe   ekabhikkhussāpi   kaṅkhā   vā
vimati  vā  buddhe  vā  dhamme  vā  saṅghe  vā magge vā paṭipadāya vā
imesaṃ   hi   ānanda   pañcannaṃ   bhikkhusatānaṃ  yo  pacchimako  bhikkhu  so
sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
     [143]   Athakho   bhagavā   bhikkhū   āmantesi  handadāni  bhikkhave
āmantayāmi   vo   vayadhammā   saṅkhārā  appamādena  sampādethāti .
Ayaṃ tathāgatassa pacchimā vācā.
     [144]    Athakho   bhagavā   paṭhamajjhānaṃ   samāpajji   paṭhamajjhānā
vuṭṭhahitvā   dutiyajjhānaṃ   samāpajji   dutiyajjhānā  vuṭṭhahitvā  tatiyajjhānaṃ
samāpajji     tatiyajjhānā     vuṭṭhahitvā     catutthajjhānaṃ     samāpajji
catutthajjhānā       vuṭṭhahitvā       ākāsānañcāyatanaṃ      samāpajji
ākāsānañcāyatanasamāpattiyā    vuṭṭhahitvā   viññāṇañcāyatanaṃ   samāpajji
viññāṇañcāyatanasamāpattiyā    vuṭṭhahitvā    ākiñcaññāyatanaṃ    samāpajji
ākiñcaññāyatanasamāpattiyā       vuṭṭhahitvā      nevasaññānāsaññātayanaṃ
samāpajji         nevasaññānāsaññāyatanasamāpattiyā         vuṭṭhahitvā
saññāvedayitanirodhaṃ samāpajji.
     {144.1}  Athakho  āyasmā ānando āyasmantaṃ anuruddhaṃ etadavoca
parinibbuto  bhante  anuruddha  bhagavāti . Nāvuso ānanda bhagavā parinibbuto
saññāvedayitanirodhaṃ   samāpannoti  .  athakho  bhagavā  saññāvedayitanirodha-
samāpattiyā       vuṭṭhahitvā     nevasaññānāsaññāyatanaṃ     samāpajji
nevasaññānāsaññāyatanasamāpattiyā       vuṭṭhahitvā      ākiñcaññāyatanaṃ
samāpajji    ākiñcaññāyatanasamāpattiyā    vuṭṭhahitvā    viññāṇañcāyatanaṃ
samāpajji    viññāṇañcāyatanasamāpattiyā   vuṭṭhahitvā   ākāsānañcāyatanaṃ
samāpajji    ākāsānañcāyatanasamāpattiyā    vuṭṭhahitvā   catutthaṃ   jhānaṃ
Samāpajji    catutthā    jhānā    vuṭṭhahitvā   tatiyaṃ   jhānaṃ   samāpajji
tatiyā   jhānā   vuṭṭhahitvā   dutiyaṃ   jhānaṃ   samāpajji   dutiyā  jhānā
vuṭṭhahitvā    paṭhamaṃ    jhānaṃ    samāpajji   paṭhamā   jhānā   vuṭṭhahitvā
dutiyaṃ    jhānaṃ   samāpajji   dutiyā   jhānā   vuṭṭhahitvā   tatiyaṃ   jhānaṃ
samāpajji   tatiyā   jhānā   vuṭṭhahitvā   catutthaṃ   jhānaṃ   samāpajji .
Catutthā jhānā vuṭṭhahitvā samanantarā bhagavā parinibbāyi.
     [145]   Parinibbute   bhagavati   saha   parinibbānā   mahābhūmicālo
ahosi bhiṃsanako lomahaṃso devadundabhiyo ca phaliṃsu.
     [146]   Parinibbute   bhagavati  saha  parinibbānā  brahmā  sahampati
imaṃ gāthaṃ abhāsi
         sabbe va nikkhipissanti       bhūtā loke samussayaṃ
         yattha etādiso satthā      loke appaṭipuggalo
         tathāgato balappatto        sambuddho parinibbutoti.
     [147]  Parinibbute  bhagavati  saha  parinibbānā  sakko devānamindo
imaṃ gāthaṃ abhāsi
         aniccā vata saṅkhārā           uppādavayadhammino
         uppajjitvā nirujjhanti       tesaṃ vūpasamo sukhoti.
     [148]  Parinibbute  bhagavati  saha  parinibbānā  āyasmā  anuruddho
imā gāthā abhāsi
         Nāhu assāsapassāso        ṭhitacittassa tādino
         anejjo 1- santimārabbha    yaṃ kālamakarī muni.
         Asallīnena cittena             vedanaṃ ajjhavāsayi
         pajjotasseva nibbānaṃ        vimokkho cetaso ahūti.
     [149]  Parinibbute  bhagavati  saha  parinibbānā  āyasmā  ānando
imaṃ gāthaṃ abhāsi
         tadāsi yaṃ bhiṃsanakaṃ             tadāsi lomahaṃsanaṃ
         sabbākāravarūpete         sambuddhe parinibbuteti.
     [150]   Parinibbute   bhagavati  ye  tettha  2-  bhikkhū  avītarāgā
appekacce    bāhā    paggayha   kandanti   chinnapādaṃ   viya   papatanti
āvaṭṭanti     vivaṭṭanti    atikhippaṃ    bhagavā    parinibbuto    atikhippaṃ
sugato    parinibbuto    atikhippaṃ    cakkhumā   loke   antarahitoti  .
Ye   pana   te   bhikkhū   vītarāgā  te  satā  sampajānā  adhivāsenti
aniccā vata saṅkhārā taṃ kutettha labbhāti.
     [151]   Athakho   āyasmā   anuruddho   bhikkhū   āmantesi  alaṃ
āvuso   mā  socittha  mā  paridevittha  na  nu  etaṃ  āvuso  bhagavatā
paṭikacceva    akkhātaṃ    sabbeheva    piyehi   manāpehi   nānābhāvo
vinābhāvo    aññathābhāvo    taṃ    kutettha   āvuso   labbhā   yantaṃ
jātaṃ    bhūtaṃ    saṅkhataṃ   palokadhammaṃ   taṃ   vata   mā   palujjīti   netaṃ
@Footnote: 1 Ma. Yu. anejo. 2 Sī. tattha ye te. Ma. Yu. ye te tattha.
Ṭhānaṃ    vijjati   devatā   āvuso   ujjhāyantīti   .   kathaṃbhūtā   pana
bhante anuruddha devatā manasikarontīti 1-.
     {151.1}   Santāvuso  ānanda  devatā  ākāse  paṭhavīsaññiniyo
kese  pakiriya  kandanti  bāhā  paggayha  kandanti  chinnapādaṃ  viya papatanti
āvaṭṭanti   vivaṭṭanti   atikhippaṃ   bhagavā   parinibbuto   atikhippaṃ  sugato
parinibbuto   atikhippaṃ   cakkhumā  loke  antarahitoti  santāvuso  ānanda
devatā  paṭhaviyā  paṭhavīsaññiniyo kese pakiriya kandanti .pe. Antarahitoti.
Yā  pana  devatā  vītarāgā  tā  satā  sampajānā  adhivāsenti aniccā
saṅkhārā   taṃ   kutettha   labbhāti   .  athakho  āyasmā  ca  anuruddho
āyasmā ca ānando taṃ rattāvasesaṃ dhammiyā kathāya vītināmesuṃ.
     {151.2}  Athakho  āyasmā anuruddho āyasmantaṃ ānandaṃ āmantesi
gaccha   āvuso   ānanda   kusināraṃ   pavisitvā   kosinārakānaṃ  mallānaṃ
ārocehi   parinibbuto  vāsiṭṭhā  bhagavā  yassadāni  kālaṃ  maññathāti .
Evaṃ    bhanteti   kho   āyasmā   ānando   āyasmato   anuruddhassa
paṭissutvā    pubbaṇhasamayaṃ   nivāsetvā   pattacīvaraṃ   ādāya   adutiyo
kusināraṃ pāvisi.
     [152]  Tena  kho  pana  samayena  kosinārakā  mallā saṇṭhāgāre
sannipatitā  honti  kena  2-  karaṇīyena  .  athakho  āyasmā  ānando
yena   kosinārakānaṃ   mallānaṃ   saṇṭhāgāraṃ   tenupasaṅkami  upasaṅkamitvā
@Footnote: 1 Ma. Yu. manasikarotīti. 2 Sī. Ma. Yu. teneva.
Kosinārakānaṃ      mallānaṃ     ārocesi     parinibbuto     vāsiṭṭhā
bhagavā    yassadāni   kālaṃ   maññathāti   .   idamāyasmato   ānandassa
sutvā   mallā   ca   mallaputtā   ca   mallasuṇisā   ca  mallapajāpatiyo
ca    aghāvino    dummanā    cetodukkhasamappitā   appekacce   kese
pakiriya   kandanti   bāhā   paggayha   kandanti   chinnapādaṃ  viya  papatanti
āvaṭṭanti     vivaṭṭanti    atikhippaṃ    bhagavā    parinibbuto    atikhippaṃ
sugato parinibbuto atikhippaṃ cakkhumā loke antarahitoti.
     {152.1}  Athakho  kosinārakā mallā purise āṇāpesuṃ tenahi bhaṇe
kusinārāyaṃ    gandhamālañca    sabbañca   tāḷāvacaraṃ   sannipātethāti  .
Athakho    kosinārakā    mallā    gandhamālañca    sabbañca   tāḷāvacaraṃ
pañca   [1]-  dussayugasatāni  ādāya  yena  upavattanaṃ  mallānaṃ  sālavanaṃ
yena   bhagavato   sarīraṃ   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavato   sarīraṃ
naccehi   gītehi   vāditehi  mālehi  gandhehi  sakkarontā  garukarontā
mānentā    pūjentā   celavitānāni   karontā   maṇḍalamālāni   2-
paṭiyādentā evaṃ taṃ 3- divasaṃ vītināmesuṃ.
     {152.2}  Athakho  kosinārakānaṃ  mallānaṃ etadahosi ativikālo kho
ajja  bhagavato  sarīraṃ  jhāpetuṃ svedāni mayaṃ bhagavato sarīraṃ jhāpessāmāti.
Athakho  kosinārakā  mallā  bhagavato sarīraṃ naccehi gītehi vāditehi mālehi
gandhehi sakkarontā garukarontā mānentā pūjentā celavitānāni karontā
maṇḍalamālāni   4-   paṭiyādentā   dutiyampi  divasaṃ  vītināmesuṃ  tatiyampi
@Footnote: 1 Ma. Yu. ca. 2-4 Ma. maṇḍalamāḷe. 3 Ma. ekadivasaṃ.
Divasaṃ    vītināmesuṃ    catutthampi   divasaṃ   vītināmesuṃ   pañcamampi   divasaṃ
vītināmesuṃ   chaṭṭhampi   divasaṃ   vītināmesuṃ   .   athakho  sattamampi  divasaṃ
kosinārakānaṃ    mallānaṃ   etadahosi   mayaṃ   bhagavato   sarīraṃ   naccehi
gītehi  vāditehi  mālehi  gandhehi  sakkarontā  garukarontā  mānentā
pūjentā    dakkhiṇena   dakkhiṇaṃ   nagarassa   haritvā   bāhirena   bāhiraṃ
dakkhiṇato nagarassa bhagavato sarīraṃ jhāpessāmāti.
     [153]   Tena   kho   pana   samayena   aṭṭha  mallā  pāmokkhā
sīsanhātā   1-   ahatāni   vatthāni   nivatthā   mayaṃ   bhagavato   sarīraṃ
uccāressāmāti   na   sakkonti   uccāretuṃ   .  athakho  kosinārakā
mallā   āyasmantaṃ   anuruddhaṃ  etadavocuṃ  ko  nu  kho  bhante  anuruddha
hetu   ko   paccayo   yenime   aṭṭha   mallā  pāmokkhā  sīsanhātā
ahatāni   vatthāni   nivatthā   mayaṃ   bhagavato   sarīraṃ   uccāressāmāti
na   sakkonti   uccāretunti   .   aññathā   kho   vāsiṭṭhā  tumhākaṃ
adhippāyo aññathā devatānaṃ adhippāyoti.
     {153.1}  Kathaṃ  pana  bhante  devatānaṃ  adhippāyoti. Tumhākaṃ kho
vāsiṭṭhā  adhippāyo  mayaṃ  bhagavato  sarīraṃ naccehi gītehi vāditehi mālehi
gandhehi  sakkarontā  garukarontā  mānentā  pūjentā  dakkhiṇena dakkhiṇaṃ
nagarassa   haritvā   bāhirena  bāhiraṃ  dakkhiṇato  nagarassa  bhagavato  sarīraṃ
jhāpessāmāti  devatānaṃ kho vāsiṭṭhā adhippāyo mayaṃ bhagavato sarīraṃ dibbehi
@Footnote: 1 Sī. Ma. Yu. sīsaṃ nahātā.
Naccehi   gītehi   vāditehi  mālehi  gandhehi  sakkarontā  garukarontā
mānentā   pūjentā   uttarena   uttaraṃ   nagarassa  haritvā  uttarena
dvārena   nagaraṃ  pavisitvā  majjhena  majjhaṃ  nagarassa  haritvā  puratthimena
dvārena    nikkhamitvā    puratthimato    nagarassa    makuṭabandhanaṃ    nāma
mallānaṃ   cetiyaṃ   ettha   bhagavato   sarīraṃ   jhāpessāmāti   .  yathā
bhante devatānaṃ adhippāyo tathā hotūti.
     {153.2} Tena kho pana samayena kosinārā 1- yāva sandhisamalasakaṭirā
jannumattena   odhinā   mandāravapupphehi  saṇṭhitā  2-  hoti  .  athakho
devā  ca  kosinārakā  ca  mallā  bhagavato sarīraṃ dibbehi ca mānusakehi ca
naccehi   gītehi   vāditehi  mālehi  gandhehi  sakkarontā  garukarontā
mānentā  pūjentā  uttarena  uttaraṃ nagarassa haritvā uttarena dvārena
nagaraṃ   pavisitvā  majjhena  majjhaṃ  nagarassa  haritvā  puratthimena  dvārena
nikkhamitvā   puratthimato   nagarassa   makuṭabandhanaṃ   nāma   mallānaṃ  cetiyaṃ
ettha bhagavato sarīraṃ nikkhipiṃsu.
     {153.3}  Athakho  kosinārakā mallā āyasmantaṃ ānandaṃ etadavocuṃ
kathaṃ  mayaṃ  bhante  ānanda  tathāgatassa  sarīre  paṭipajjāmāti . Yathā kho
vāsiṭṭhā  rañño  cakkavattissa  sarīre  paṭipajjanti  evaṃ tathāgatassa sarīre
paṭipajjitabbanti  .  kathaṃ  pana  bhante  ānanda  rañño  cakkavattissa sarīre
paṭipajjantīti   .  rañño  vāsiṭṭhā  cakkavattissa  sarīraṃ  ahatena  vatthena
veṭhenti  ahatena  vatthena veṭhetvā vihatena kappāsena veṭhenti vihatena
@Footnote: 1 Ma. Yu. kusinārā yāva sandhisamalasaṃkaṭīrā. 2 Ma. Yu. saṇṭhatā.
Kappāsena   veṭhetvā   ahatena  vatthena  veṭhenti  etena  upāyena
pañcahi   yugasatehi   rañño  cakkavattissa  sarīraṃ  veṭhetvā  ayasāya  1-
teladoṇiyā   pakkhipitvā  aññissā  ayasāya  2-  doṇiyā  paṭikkujjitvā
sabbagandhānaṃ   citakaṃ   karitvā   rañño   cakkavattissa   sarīraṃ   jhāpenti
cātummahāpathe    rañño    cakkavattissa    thūpaṃ   karonti   evaṃ   kho
vāsiṭṭhā    rañño    cakkavattissa    sarīre   paṭipajjanti   yathā   kho
vāsiṭṭhā   rañño   cakkavattissa   sarīre   paṭipajjanti  evaṃ  tathāgatassa
sarīre   paṭipajjitabbaṃ  cātummahāpathe  tathāgatassa  thūpo  kāretabbo  3-
tattha   ye   mālaṃ   vā   gandhaṃ  vā  cuṇṇakaṃ  vā  āropessanti  vā
abhivādessanti    vā   cittaṃ   vā   pasādessanti   tesantaṃ   bhavissati
dīgharattaṃ   hitāya   sukhāyāti   .   athakho   kosinārakā  mallā  purise
āṇāpesuṃ tenahi bhaṇe mallānaṃ vihatakappāsaṃ sannipātethāti.
     {153.4}   Athakho   kosinārakā  mallā  bhagavato  sarīraṃ  ahatena
vatthena   veṭhesuṃ   ahatena   vatthena   veṭhetvā  vihatena  kappāsena
veṭhesuṃ  vihatena  kappāsena  veṭhetvā  ahatena vatthena veṭhesuṃ etena
upāyena  pañcahi  yugasatehi  bhagavato  sarīraṃ veṭhetvā ayasāya teladoṇiyā
pakkhipitvā   aññissā   ayasāya   doṇiyā   paṭikkujjitvā   sabbagandhānaṃ
citakaṃ karitvā bhagavato sarīraṃ citakaṃ āropesuṃ.
     [154]  Tena  kho  pana  samayena  āyasmā  mahākassapo  pāvāya
kusināraṃ    addhānamaggapaṭipanno    hoti    mahatā   bhikkhusaṅghena   saddhiṃ
@Footnote: 1-2 Ma. āyasāya. sabbattha īdisameva. 3 Ma. Yu. kātabbo.
Pañcamattehi   bhikkhusatahi   .   athakho   āyasmā   mahākassapo   maggā
okkamma   aññataramhi   rukkhamūle   nisīdi   .  tena  kho  pana  samayena
aññataro    ājīvako    kusinārāyaṃ    mandāravapupphaṃ   gahetvā   pāvaṃ
addhānamaggapaṭipanno   hoti   .   addasā   kho  āyasmā  mahākassapo
taṃ   ājīvakaṃ   dūrato   va   āgacchantaṃ  disvā  taṃ  ājīvakaṃ  etadavoca
apāvuso   amhākaṃ   satthāraṃ   jānāsīti  .  āmāvuso  jānāmi  ajja
sattāhaṃ   parinibbuto   samaṇo   gotamo   tato  me  idaṃ  mandāravapupphaṃ
gahitanti   .   tattha   ye   te  bhikkhū  avītarāgā  appekacce  bāhā
paggayha    kandanti   chinnapādaṃ   viya   papatanti   āvaṭṭanti   vivaṭṭanti
atikhippaṃ   bhagavā   parinibbuto   atikhippaṃ   sugato   parinibbuto   atikhippaṃ
cakkhumā   loke   antarahitoti   .   ye   pana   te  bhikkhū  vītarāgā
te   satā   sampajānā   adhivāsenti   aniccā  saṅkhārā  taṃ  kutettha
labbhāti.
     [155]   Tena   kho  pana  samayena  subhaddo  nāma  vuḍḍhapabbajito
tassaṃ   parisāyaṃ   nisinno   hoti   .   athakho   subhaddo  vuḍḍhapabbajito
te   bhikkhū   etadavoca   alaṃ   āvuso  mā  socittha  mā  paridevittha
sumuttā   mayaṃ   tena   mahāsamaṇena  upaddūtā  ca  homa  idaṃ  te  1-
kappati   idaṃ   te   na   kappatīti   idāni   pana   mayaṃ  yaṃ  icchissāma
taṃ   karissāma   yaṃ   na   icchissāma   taṃ   na  karissāmāti  .  athakho
@Footnote: 1 votipi pāṭho.
[1]-   Mahākassapo  bhikkhū  āmantesi  alaṃ  āvuso  mā  socittha  mā
paridevittha   na   nu   evaṃ  2-  āvuso  bhagavatā  paṭikacceva  akkhātaṃ
sabbeheva   piyehi   manāpehi   nānābhāvo   vinābhāvo  aññathābhāvo
taṃ   kutettha   āvuso   labbhā   yantaṃ   jātaṃ  bhūtaṃ  saṅkhataṃ  palokadhammaṃ
taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjatīti.
     [156] Tena kho pana samayena cattāro mallapāmokkhā sīsanhātā 3-
ahatāni   vatthāni   nivatthā   mayaṃ   bhagavato   citakaṃ   āḷimpessāmāti
na    sakkonti    āḷimpetuṃ    .    athakho    kosinārakā    mallā
āyasmantaṃ   anuruddhaṃ   etadavocuṃ   ko  nu  kho  bhante  anuruddha  hetu
ko   paccayo   yenime   cattāro  mallapāmokkhā  sīsanhātā  ahatāni
vatthāni    nivatthā    mayaṃ    bhagavato    citakaṃ   āḷimpessāmāti   na
sakkonti    āḷimpetunti    .   aññathā   kho   vāsiṭṭhā   devatānaṃ
adhippāyoti. Kathaṃ pana bhante devatānaṃ adhippāyoti.
     {156.1}   Devatānaṃ   kho  vāsiṭṭhā  adhippāyo  ayaṃ  āyasmā
mahākassapo     pāvāya     kusināraṃ     addhānamaggapaṭipanno    mahatā
bhikkhusaṅghena   saddhiṃ   pañcamattehi  bhikkhusatehi  na  tāva  bhagavato  citako
pajjalissati   yāvāyasmā   mahākassapo   bhagavato   pāde  sahatthā  4-
vandissatīti. Yathā bhante devatānaṃ adhippāyo tathā hotūti.
     {156.2}      Athakho      āyasmā     mahākassapo     yena
kusinārāyaṃ      5-      makuṭabandhanaṃ     mallānaṃ     cetiyaṃ     yena
@Footnote: 1 Ma. Yu. āyasmā. 2 Ma. Yu. etaṃ. 3 Sī. Yu. sīsaṃ nahātā.
@4 Ma. Yu. sirasā. 5 Ma. kusinārā.
Bhagavato   citako   tenupasaṅkami   upasaṅkamitvā   ekaṃsaṃ   cīvaraṃ   katvā
añjaliṃ    paṇāmetvā    tikkhattuṃ    citakaṃ   padakkhiṇaṃ   katvā   pādato
vivaritvā  bhagavato  pāde  sirasā  vandi  .  tānipi  kho pañca bhikkhusatāni
ekaṃsaṃ   cīvaraṃ   katvā   añjaliṃ   paṇāmetvā  tikkhattuṃ  padakkhiṇaṃ  katvā
bhagavato   pāde   sirasā   vandiṃsu   .   vandite   [1]-  panāyasmatā
mahākassapena    tehi    ca    pañcahi   bhikkhusatehi   sayameva   bhagavato
citako pajjali.
     {156.3}  Jhāyamānassa  kho  pana  bhagavato  sarīrassa yaṃ ahosi chavīti
vā  cammanti  vā  maṃsanti  vā nhārūti vā lasikāti vā tassa neva chārikā
paññāyittha  na  masi  sarīrāneva  avasissiṃsu  .  seyyathāpi  nāma  sappissa
vā  telassa  vā  jhāyamānassa  neva  chārikā  paññāyati na masi evameva
bhagavato  sarīrassa  jhāyamānassa  yaṃ  ahosi  chavīti  vā  cammanti vā maṃsanti
vā   nhārūti   vā   lasikāti   vā   tassa  neva  chārikā  paññāyittha
na   masi   sarīrāneva   avasissiṃsu   .   tesañca  pañcannaṃ  dussayugasatānaṃ
dve   va   dussāni   ḍayhiṃsu   yañca   sabbaabbhantarimaṃ  yañca  bāhiraṃ .
Daḍḍhe   kho   pana  bhagavato  sarīre  antalikkhā  udakadhārā  pātubhavitvā
bhagavato    citakaṃ    nibbāpesi    .   udakaṃ   sālatopi   abbhunnamitvā
bhagavato  citakaṃ  nibbāpesi  .  kosinārakā  2-  mallā  sabbagandhodakena
bhagavato   citakaṃ   nibbāpesuṃ   .   athakho  kosinārakā  mallā  bhagavato
sarīrāni    sattāhaṃ    saṇṭhāgāre    sattipañjaraṃ    katvā   dhanupākāraṃ
@Footnote: 1 Ma. Yu. ca. 2 Ma. Yu. kosinārakāpi.
Parikkhipitvā   naccehi   gītehi   vāditehi   mālehi   gandhehi  sakkariṃsu
garukariṃsu mānesuṃ pūjesuṃ.
     [157]   Assosi  kho  rājā  māgadho  ajātasattu  vedehiputto
bhagavā   kira   kusinārāyaṃ   parinibbutoti   .   athakho   rājā  māgadho
ajātasattu    vedehiputto    kosinārakānaṃ    mallānaṃ   dūtaṃ   pāhesi
bhagavāpi   khattiyo   ahaṃpi   khattiyo   ahaṃ   arahāmi   bhagavato  sarīrānaṃ
bhāgaṃ   ahaṃpi   bhagavato  sarīrānaṃ  thūpañca  mahañca  karissāmīti  .  assosuṃ
kho   vesālikā   licchavī   bhagavā   kira   kusinārāyaṃ   parinibbutoti .
Athakho    vesālikā   licchavī   kosinārakānaṃ   mallānaṃ   dūtaṃ   pāhesuṃ
bhagavāpi   khattiyo   mayampi   khattiyā  mayampi  arahāma  bhagavato  sarīrānaṃ
bhāgaṃ mayampi bhagavato sarīrānaṃ thūpañca mahañca karissāmāti.
     {157.1} Assosuṃ kho kāpilavatthavā 1- sakyā bhagavā kira kusinārāyaṃ
parinibbutoti   .   athakho   kāpilavatthavā  sakyā  kosinārakānaṃ  mallānaṃ
dūtaṃ   pāhesuṃ   bhagavā   amhākaṃ  ñātiseṭṭho  mayampi  arahāma  bhagavato
sarīrānaṃ  bhāgaṃ  mayampi  bhagavato  sarīrānaṃ  thūpañca  mahañca  karissāmāti .
Assosuṃ   kho   allakappakā   thūlayo   3-   bhagavā   kira   kusinārāyaṃ
parinibbutoti   .   athakho   allakappakā   thūlayo  kosanārakānaṃ  mallānaṃ
dūtaṃ   pāhesuṃ   bhagavāpi   khattiyo   mayampi   khattiyā   mayampi  arahāma
bhagavato   sarīrānaṃ   bhāgaṃ   mayampi   bhagavato   sarīrānaṃ   thūpañca  mahañca
@Footnote: 1-2 Ma. kapilavatthuvāsī. 3 Sī. Ma. Yu. bulayo.
Karissāmāti   .   assosuṃ   kho   rāmagāmakā   koḷiyā   bhagavā  kira
kusinārāyaṃ   parinibbutoti  .  athakho  rāmagāmakā  koḷiyā  kosinārakānaṃ
mallānaṃ   dūtaṃ   pāhesuṃ   bhagavāpi   khattiyo   mayampi   khattiyā  mayampi
arahāma   bhagavato   sarīrānaṃ   bhāgaṃ   mayampi   bhagavato  sarīrānaṃ  thūpañca
mahañca    karissāmāti   .   assosi   kho   veṭṭhadīpako    brāhmaṇo
bhagavā  kira  kusinārāyaṃ  parinibbutoti  .  athakho  veṭṭhadīpako  brāhmaṇo
kosinārakānaṃ    mallānaṃ    dūtaṃ   pāhesi   bhagavāpi   khattiyo   ahampi
brāhmaṇo    ahampi    arahāmi    bhagavato    sarīrānaṃ   bhāgaṃ   ahampi
bhagavato sarīrānaṃ thūpañca mahañca karissāmīti.
     {157.2}  Assosuṃ  kho  pāveyyakā  mallā bhagavā kira kusinārāyaṃ
parinibbutoti  .  athakho  pāveyyakā  mallā  kosinārakānaṃ  mallānaṃ  dūtaṃ
pāhesuṃ   bhagavāpi   khattiyo   mayampi  khattiyā  mayampi  arahāma  bhagavato
sarīrānaṃ  bhāgaṃ  mayampi  bhagavato  sarīrānaṃ  thūpañca  mahañca  karissāmāti .
Evaṃ  vutte  kosinārakā  mallā  te  saṅghe  gaṇe  etadavocuṃ  bhagavā
amhākaṃ    gāmakkhette    parinibbuto    na   mayaṃ   dassāma   bhagavato
sarīrānaṃ bhāganti.
     [158]   Evaṃ   vutte   doṇo   brāhmaṇo  te  saṅghe  gaṇe
etadavoca
           suṇantu bhonto mama ekavākyaṃ 2-
           amhāka buddho ahu khantivādo
@Footnote: 1 Ma. ekavācaṃ.
           Na hi sādhuyaṃ uttamapuggalassa
           sarīrabhāge siya 1- sampahāro.
           Sabbe va bhonto sahitā samaggā
           sammodamānā karomaṭṭha bhāge
           vitthārikā hontu disāsu thūpā
           bahū 2- janā cakkhumato pasannāti.
     [159]   Tenahi   brāhmaṇa  tvañceva  bhagavato  sarīrāni  aṭṭhadhā
samaṃ   suvibhattaṃ   vibhajāhīti   .   evaṃ   bhoti  evaṃ  bhoti  kho  doṇo
brāhmaṇo   tesaṃ   saṅghānaṃ   gaṇānaṃ   paṭissuṇitvā   bhagavato   sarīrāni
aṭṭhadhā   samaṃ   suvibhattaṃ   vibhajitvā   te   saṅghe   gaṇe   etadavoca
imaṃ   me   bhonto   tumbaṃ  dentu  3-  ahaṃpi  tumbassa  thūpañca  mahañca
karissāmīti. Adaṃsu kho te doṇassa brāhmaṇassa tumbaṃ.
     [160]  Assosuṃ  kho  pipphalivaniyā  moriyā  bhagavā kira kusinārāyaṃ
parinibbutoti   .   athakho   pipphalivaniyā  moriyā  kosinārakānaṃ  mallānaṃ
dūtaṃ   pāhesuṃ   bhagavāpi   khattiyo   mayampi   khattiyā   mayampi  arahāma
bhagavato   sarīrānaṃ   bhāgaṃ   mayampi   bhagavato   sarīrānaṃ   thūpañca  mahañca
karissāmāti   .   natthi   bhagavato   sarīrānaṃ  bhāgo  vibhattāni  bhagavato
sarīrāni ito aṅgāraṃ harathāti. Te tato aṅgāraṃ āhariṃsu.
     [161]  Athakho  rājā  māgadho  ajātasattu vedehiputto rājagahe
bhagavato   sarīrānaṃ   thūpañca   mahañca   akāsi   .   vesālikāpi  licchavī
@Footnote: 1 Ma. Yu. siyā. 2 Yu. bahujjano ... pasannoti. 3 Ma. Yu. dadantu.
Vesāliyaṃ  bhagavato  sarīrānaṃ  thūpañca  mahañca  akaṃsu  .  kāpilavatthavāpi 1-
sakyā  kapilavatthusmiṃ  bhagavato  sarīrānaṃ  thūpañca mahañca akaṃsu. Allakappakāpi
thūlayo    allakappe   bhagavato   sarīrānaṃ   thūpañca   mahañca   akaṃsu  .
Rāmagāmakāpi   koḷiyā   rāmagāme   bhagavato   sarīrānaṃ  thūpañca  mahañca
akaṃsu   .   veṭṭhadīpakopi   brāhmaṇo   veṭṭhadīpe   bhagavato   sarīrānaṃ
thūpañca   mahañca   akāsi   .   pāveyyakāpi   mallā  pāvāyaṃ  bhagavato
sarīrānaṃ   thūpañca   mahañca   akaṃsu   .  kosinārakāpi  mallā  kusinārāyaṃ
bhagavato   sarīrānaṃ   thūpañca   mahañca   akaṃsu   .   doṇopi   brāhmaṇo
tumbassa   thūpañca   mahañca  akāsi  .  pipphalivaniyāpi  moriyā  pipphalivane
aṅgārānaṃ   thūpañca   mahañca   akaṃsu   .   iti   aṭṭha  sarīratthūpā  2-
navamo tumbathūpo dasamo aṅgārathūpo evametaṃ bhūtapubbanti.
     [162] Aṭṭhadoṇaṃ cakkhumato sarīraṃ
           sattadoṇaṃ jambudīpe mahenti
           ekañca doṇaṃ purisavaruttamassa
           rāmagāme nāgarājā mahenti 3-.
           Ekā hi dāṭhā tidivehi pūjitā
           ekā pana gandhārapure mahiyyati
           kāliṅgarañño vijite punekaṃ
           ekaṃ puna 4- nāgarājā mahenti 5-.
@Footnote: 1 Ma. kapilavatthuvāsīpi. 2 Sī. aṭṭhasarīratthūpānañca. Yu. aṭṭhassa ....
@3-5 Ma. maheti. 4 Ma. pana.
           Tasseva tejena ayaṃ vasundharā
           āyāgaseṭṭhehi mahī alaṅkatā
           evaṃ imaṃ cakkhumato sarīraṃ
           susakkataṃ sakkatasakkatehi.
           Devindanāgindanarindapūjito
           manussindaseṭṭhehi 1- tatheva pūjito
           taṃ taṃ 2- vandatha pañjalikā bhavitvā
           buddhā 3- have kappasatehi dullabhāti.
     Cattāḷīsasamā 4- dantā      kesā lomā ca sabbaso
     devā hariṃsu ekekaṃ                 cakkavāḷaparamparāti.
               Mahāparinibbānasuttaṃ niṭṭhitaṃ tatiyaṃ.
                    --------------
@Footnote: 1 Yu. manussaseṭṭhehi. 2 Ma. Yu. taṃ vandatha .... 3 Yu. buddho ... dullabhoti.
@4 Yu. cattāḷīsasamā dantā ... paramparāti ime pāṭhā natthi.



             The Pali Tipitaka in Roman Character Volume 10 page 1-195. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=1&items=162              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=1&items=162&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=1&items=162              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=1&items=162              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=1              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :