[330] Tena kho pana samayena āyasmā gavampati abhikkhaṇaṃ
suññaṃ serīsakavimānaṃ divāvihāraṃ gacchati . athakho pāyāsidevaputto
yenāyasmā gavampati tenupasaṅkami upasaṅkamitvā āyasmantaṃ
gavampatiṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhitaṃ kho
pāyāsidevaputtaṃ āyasmā gavampati etadavoca kosi tvaṃ āvusoti .
Ahaṃ bhante pāyāsi rājaññoti . na nu tvaṃ āvuso evaṃdiṭṭhiko
ahosi itipi natthi paro loko natthi sattā opapātikā
@Footnote: 1 pāyāsissa rājaññassāti pāṭhena bhavitabbaṃ. Ma. īdisameva. 2 Ma. acittīkataṃ.
@3 Sī. Ma. Yu. apaviddhaṃ. ito paraṃ īdisameva.
Natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti . saccāhaṃ bhante
evaṃdiṭṭhiko ahosiṃ itipi natthi paro loko natthi sattā
opapātikā natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti apicāhaṃ
ayyena kumārakassapena etasmā pāpakā diṭṭhigatā vivecitoti.
{330.1} Yo pana te āvuso dāne vāvaṭo ahosi uttaro
nāma māṇavo so kuhiṃ upapannoti . yo me bhante dāne vāvaṭo
ahosi uttaro nāma māṇavo so sakkaccaṃ dānaṃ datvā sahatthā
dānaṃ datvā cittikataṃ dānaṃ datvā anapaviṭṭhaṃ dānaṃ datvā kāyassa
bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ
sahabyataṃ ahaṃ pana bhante asakkaccaṃ dānaṃ datvā asahatthā
dānaṃ datvā acittikataṃ dānaṃ datvā apaviṭṭhaṃ dānaṃ datvā kāyassa
bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahabyataṃ upapanno
suññaṃ serīsakavimānaṃ tenahi bhante gavampati manussalokaṃ gantvā
evamārocehi sakkaccaṃ dānaṃ detha sahatthā dānaṃ detha cittikataṃ
dānaṃ detha anapaviṭṭhaṃ dānaṃ detha pāyāsi rājañño asakkaccaṃ
dānaṃ datvā asahatthā dānaṃ datvā acittikataṃ dānaṃ datvā
apaviṭṭhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ
devānaṃ sahabyataṃ upapanno suññaṃ serīsakavimānaṃ yo pana tassa
dāne vāvaṭo ahosi uttaro nāma māṇavo so sakkaccaṃ dānaṃ
datvā sahatthā dānaṃ datvā cittikataṃ dānaṃ datvā anapaviṭṭhaṃ dānaṃ
Datvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapanno
devānaṃ tāvatiṃsānaṃ sahabyatanti.
{330.2} Athakho āyasmā gavampati manussalokaṃ āgantvā
evamārocesi sakkaccaṃ dānaṃ detha sahatthā dānaṃ detha cittikataṃ dānaṃ
detha anapaviṭṭhaṃ dānaṃ detha pāyāsi rājañño asakkaccaṃ dānaṃ datvā
asahatthā dānaṃ datvā acittikataṃ dānaṃ datvā apaviṭṭhaṃ dānaṃ datvā
kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahabyataṃ
upapanno suññaṃ serīsakavimānaṃ yo pana tassa dāne vāvaṭo ahosi
uttaro nāma māṇavo so sakkaccaṃ dānaṃ datvā sahatthā dānaṃ datvā
cittikataṃ dānaṃ datvā anapaviṭṭhaṃ dānaṃ datvā kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ
sahabyatanti.
Pāyāsirājaññasuttaṃ niṭṭhitaṃ dasamaṃ.
--------
Tassuddānaṃ
apadānaṃ 1- nidānañca nibbānañca sudassanaṃ
janavasabhagovindaṃ samayaṃ sakkapañhakaṃ 2-
satipaṭṭhānapāyāsi mahāvaggoti vuccatīti 3-.
--------
@Footnote: 1 Ma. mahāpadāna nidānaṃ. 2 Sī. Yu. sakkameva ca. 3 Sī. Yu. mahāvaggassa
@saṅgaho.
The Pali Tipitaka in Roman Character Volume 10 page 394-396.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=330&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=330&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=330&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=10&item=330&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=10&i=330
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=10814
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=10814
Contents of The Tipitaka Volume 10
http://84000.org/tipitaka/read/?index_10
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com