ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [48]  Athakho  bhikkhave  vipassissa  bhagavato arahato sammāsambuddhassa
etadahosi   kassa  nu  kho  ahaṃ  paṭhamaṃ  dhammaṃ  deseyyaṃ  ko  imaṃ  dhammaṃ
khippameva    ājānissatīti   .   athakho   bhikkhave   vipassissa   bhagavato
arahato   sammāsambuddhassa   etadahosi  ayaṃ  kho  khaṇḍo  ca  rājaputto
tisso    ca    purohitaputto    bandhumatiyā    rājadhāniyā    paṭivasanti
paṇḍitā   viyattā   medhāvino   dīgharattaṃ   apparajakkhajātikā   yannūnāhaṃ
khaṇḍassa   ca   rājaputtassa   tissassa   ca   purohitaputtassa  paṭhamaṃ  dhammaṃ
@Footnote: 1 Ma. Yu. vicara. 2 Ma. desassu. 3 Ma. Yu. athakho. 4 Ma. Yu. tesaṃ.
@5 Ma. Yu. so.
Deseyyaṃ te imaṃ dhammaṃ khippameva ājānissantīti.
     {48.1}   Athakho   bhikkhave  vipassī  bhagavā  arahaṃ  sammāsambuddho
seyyathāpi  nāma  balavā  puriso  sammiñjitaṃ  vā  bāhaṃ pasāreyya pasāritaṃ
vā   bāhaṃ  sammiñjeyya  evameva  bodhirukkhamūle  antarahito  bandhumatiyā
rājadhāniyā  kheme  migadāye  pāturahosi . Athakho bhikkhave vipassī bhagavā
arahaṃ   sammāsambuddho   migadāyapālaṃ   1-  āmantesi  ehi  tvaṃ  samma
migadāyapāla    bandhumatiṃ    rājadhāniṃ    pavisitvā    khaṇḍañca   rājaputtaṃ
tissañca   purohitaputtaṃ   evaṃ   vadehi   vipassī   [2]-   bhagavā  arahaṃ
sammāsambuddho   bandhumatiṃ  rājadhāniṃ  anuppatto  kheme  migadāye  viharati
so  tumhākaṃ  dassanakāmoti  .  evaṃ  bhanteti  kho bhikkhave migadāyapālo
vipassissa    bhagavato   arahato   sammāsambuddhassa   paṭissutvā   bandhumatiṃ
rājadhāniṃ    pavisitvā    khaṇḍañca    rājaputtaṃ    tissañca   purohitaputtaṃ
etadavoca  vipassī  [3]-  bhagavā  arahaṃ  sammāsambuddho bandhumatiṃ rājadhāniṃ
anuppatto kheme migadāye viharati so tumhākaṃ dassanakāmoti.
     {48.2}  Athakho bhikkhave khaṇḍo ca rājaputto tisso ca purohitaputto
bhaddāni   bhaddāni  yānāni  yojāpetvā  bhaddaṃ  bhaddaṃ  yānaṃ  abhiruhitvā
bhaddehi   bhaddehi  yānehi  bandhumatiyā  rājadhāniyā  niyiṃsu  yena  khemo
migadāyo   tena   pāyiṃsu   yāvatikā   yānassa   bhūmi  yānena  gantvā
yānā   paccorohitvā   pattikā   4-   yena   vipassī   bhagavā  arahaṃ
sammāsambuddho     tenupasaṅkamiṃsu     upasaṅkamitvā    vipassiṃ    bhagavantaṃ
@Footnote: 1 Ma. Yu. dāyapālaṃ. ito paraṃ īdisameva. 2-3 Ma. Yu. bhante. 4 Ma. Yu. pattikāva.
Arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     {48.3}   Tesaṃ  vipassī  bhagavā  arahaṃ  sammāsambuddho  anupubbīkathaṃ
kathesi   seyyathīdaṃ   dānakathaṃ  sīlakathaṃ  saggakathaṃ  kāmānaṃ  ādīnavaṃ  okāraṃ
saṅkilesaṃ  nekkhamme  1-  ānisaṃsaṃ  pakāsesi . Yadā te bhagavā aññāsi
kallacitte   muducitte  vinīvaraṇacitte  udaggacitte  pasannacitte  atha  yā
buddhānaṃ   sāmukkaṃsikā   dhammadesanā  taṃ  pakāsesi  dukkhaṃ  samudayaṃ  nirodhaṃ
maggaṃ   .   seyyathāpi   nāma   suddhavatthaṃ  apagatakāḷakaṃ  sammadeva  rajanaṃ
paṭiggaṇheyya    evameva    khaṇḍassa   ca   rājaputtassa   tissassa   ca
purohitaputtassa   tasmiṃyeva   āsane   virajaṃ   vītamalaṃ  dhammacakkhuṃ  udapādi
yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti.
     {48.4}  Te  diṭṭhadhammā  pattadhammā  viditadhammā pariyogāḷhadhammā
tiṇṇavicikicchā      vigatakathaṃkathā      vesārajjappattā     aparappaccayā
satthu   sāsane   vipassiṃ   bhagavantaṃ   arahantaṃ   sammāsambuddhaṃ  etadavocuṃ
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā  ukkujjeyya  paṭicchannaṃ  vā  vivareyya  mūḷhassa vā maggaṃ ācikkheyya
andhakāre   vā   telappajjotaṃ   dhāreyya  cakkhumanto  rūpāni  dakkhanti
evameva  bhagavatā  anekapariyāyena  dhammo  pakāsito  ete  mayaṃ bhante
bhagavantaṃ   saraṇaṃ   gacchāma   dhammañca   labheyyāma   mayaṃ  bhante  bhagavato
santike     pabbajjaṃ     labheyyāma     upasampadanti     .     alatthuṃ
@Footnote: 1 nikkhametipi pāṭho.
Kho    bhikkhave   khaṇḍo   ca   rājaputto   tisso   ca   purohitaputto
vipassissa    bhagavato    arahato    sammāsambuddhassa   santike   pabbajjaṃ
alatthuṃ   upasampadaṃ   .   te   vipassī   bhagavā   arahaṃ   sammāsambuddho
dhammiyā    kathāya    sandassesi   samādapesi   samuttejesi   sampahaṃsesi
saṅkhārānaṃ  ādīnavaṃ  okāraṃ  saṅkilesaṃ nekkhamme 1- ānisaṃsaṃ pakāsesi.
Tesaṃ   vipassinā   bhagavatā   arahatā   sammāsambuddhena  dhammiyā  kathāya
sandassiyamānānaṃ    samādapiyamānānaṃ   samuttejiyamānānaṃ   sampahaṃsiyamānānaṃ
nacirasseva anupādāya āsavehi cittāni vimucciṃsu.



             The Pali Tipitaka in Roman Character Volume 10 page 45-48. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=48&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=48&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=48&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=48&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=48              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=1              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :