[57] Evamme sutaṃ . ekaṃ samayaṃ bhagavā kurūsu viharati
kammāsadammaṃ 1- nāma kurūnaṃ nigamo . athakho āyasmā ānando
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando
bhagavantaṃ etadavoca acchariyaṃ bhante abbhūtaṃ bhante yāvagambhīro
cāyaṃ bhante paṭiccasamuppādo gambhīrāvabhāso ca atha
ca pana me uttānakuttānako viya khāyatīti . mā hevaṃ ānanda
avaca mā hevaṃ ānanda avaca gambhīro cāyaṃ 2- paṭiccasamuppādo
gambhīrāvabhāso ca . etassa ānanda dhammassa ananubodhā
appaṭivedhā evamayaṃ pajā tantākulakajātā guṇagaṇṭhikajātā 3-
muñjapabbajabhūtā 4- apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.
{57.1} Atthi idappaccayā jarāmaraṇanti iti puṭṭhena satā
ānanda atthītissa vacanīyaṃ . kiṃpaccayā jarāmaraṇanti iti ce vadeyya
jātipaccayā jarāmaraṇanti iccassa vacanīyaṃ.
{57.2} Atthi idappaccayā jātīti iti puṭṭhena satā ānanda
atthītissa vacanīyaṃ . kiṃpaccayā jātīti iti ce vadeyya bhavapaccayā jātīti
iccassa vacanīyaṃ.
{57.3} Atthi idappaccayā bhavoti iti puṭṭhena satā ānanda atthītissa
@Footnote: 1 kammāsadhammantipi pāṭho. 2 Ma. Yu. ānanda. 3 Ma. Yu. kulagaṇṭhikajātā.
@4 Sī. muñjababbajabhūtā.
Vacanīyaṃ . kiṃpaccayā bhavoti iti ce vadeyya upādānapaccayā
bhavoti iccassa vacanīyaṃ.
{57.4} Atthi idappaccayā upādānanti iti puṭṭhena satā ānanda
atthītissa vacanīyaṃ . kiṃpaccayā upādānanti iti ce vadeyya taṇhāpaccayā
upādānanti iccassa vacanīyaṃ.
{57.5} Atthi idappaccayā taṇhāti iti puṭṭhena satā ānanda
atthītissa vacanīyaṃ . kiṃpaccayā taṇhāti iti ce vadeyya vedanāpaccayā
taṇhāti iccassa vacanīyaṃ.
{57.6} Atthi idappaccayā vedanāti iti puṭṭhena satā ānanda
atthītissa vacanīyaṃ . kiṃpaccayā vedanāti iti ce vadeyya phassapaccayā
vedanāti iccassa vacanīyaṃ.
{57.7} Atthi idappaccayā phassoti iti puṭṭhena satā ānanda
atthītissa vacanīyaṃ . kiṃpaccayā phassoti iti ce vadeyya nāmarūpapaccayā
phassoti iccassa vacanīyaṃ.
{57.8} Atthi idappaccayā nāmarūpanti iti puṭṭhena satā ānanda
atthītissa vacanīyaṃ . kiṃpaccayā nāmarūpanti iti ce vadeyya viññāṇapaccayā
nāmarūpanti iccassa vacanīyaṃ.
{57.9} Atthi idappaccayā viññāṇanti iti puṭṭhena satā ānanda
atthītissa vacanīyaṃ . kiṃpaccayā viññāṇanti iti ce vadeyya nāmarūpapaccayā
viññāṇanti iccassa vacanīyaṃ.
{57.10} Iti kho ānanda nāmarūpapaccayā viññāṇaṃ viññāṇapaccayā
nāmarūpaṃ nāmarūpapaccayā phasso phassapaccayā vedanā vedanāpaccayā
taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā
Jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
The Pali Tipitaka in Roman Character Volume 10 page 65-67.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=57&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=57&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=57&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=10&item=57&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=10&i=57
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=2001
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=2001
Contents of The Tipitaka Volume 10
http://84000.org/tipitaka/read/?index_10
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com