ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [14]    Santi    bhaggava   eke   samaṇabrāhmaṇā   khiḍḍāpadosikaṃ
ācariyakaṃ   aggaññaṃ   paññapenti   tyāhaṃ   upasaṅkamitvā   evaṃ  vadāmi
saccaṃ   kira   tumhe   āyasmanto   khiḍḍāpadosikaṃ   ācariyakaṃ   aggaññaṃ
paññapethāti  .  te  ca  me  evaṃ  puṭṭhā  āmāti  paṭijānanti  tyāhaṃ
evaṃ    vadāmi   kathaṃvihitakaṃ   pana   tumhe   āyasmanto   khiḍḍāpadosikaṃ
ācariyakaṃ    aggaññaṃ    paññapethāti    .    te   mayā   puṭṭhā   na
saṃpāyanti    asaṃpāyantā    mamaṃyeva    paṭipucchanti    tesāhaṃ    puṭṭho
@Footnote: 1-2 Ma. Yu. ayaṃ na dissati .  3 Ma. Yu. no.
Byākaromi   santāvuso   khiḍḍāpadosikā   nāma   devā   te  ativelaṃ
hassakhiḍḍāratidhammasamāpannā        viharanti        tesaṃ       ativelaṃ
hassakhiḍḍāratidhammasamāpannānaṃ        viharataṃ        sati       sammussati
satiyā sammosāya te devā tamhā kāyā cavanti.
     {14.1}  Ṭhānaṃ  kho panetaṃ āvuso vijjati yaṃ aññataro satto tamhā
kāyā  cavitvā  itthattaṃ  āgacchati  itthattaṃ  āgato  samāno agārasmā
anagāriyaṃ  pabbajati  agārasmā  anagāriyaṃ  pabbajito samāno ātappamanvāya
padhānamanvāya    anuyogamanvāya   appamādamanvāya   sammāmanasikāramanvāya
tathārūpaṃ  cetosamādhiṃ  phusati  yathāsamāhite  citte taṃ pubbenivāsaṃ anussarati
tato paraṃ nānussarati.
     {14.2}  So evamāha ye kho te bhonto devā na khiḍḍāpadosikā
te   na   ativelaṃ  hassakhiḍḍāratidhammasamāpannā  viharanti  tesaṃ  nātivelaṃ
hassakhiḍḍāratidhammasamāpannānaṃ    viharataṃ    sati    na   sammussati   satiyā
asammosāya   1-  te  devā  tamhā  kāyā  na  cavanti  niccā  dhuvā
sassatā   dīghāyukā   avipariṇāmadhammā   sassatisamaṃ   tatheva   ṭhassanti .
Ye    pana    mayaṃ    ahumhā    khiḍḍāpadosikā   te   mayaṃ   ativelaṃ
hassakhiḍḍāratidhammasamāpannā       viharimhā      tesanno      ativelaṃ
hassakhiḍḍāratidhammasamāpannānaṃ     viharataṃ     sati     sammussati    satiyā
sammosāya  te  2-  mayaṃ  tamhā  kāyā  cutā  aniccā adhuvā asassatā
appāyukā  cavanadhammā  itthattaṃ  āgatāti  .  evaṃvihitakaṃ  pana 3- tumhe
āyasmanto    khiḍḍāpadosikaṃ    ācariyakaṃ    aggaññaṃ   paññapethāti  .
@Footnote: 1 Ma. Yu. asammosā .  2 Sī. Yu. eva .  3 Ma. no. Yu. bho.
Te   evamāhaṃsu   evaṃ   kho  no  āvuso  gotama  sutaṃ  yathevāyasmā
gotamo    āhāti    .    aggaññañcāhaṃ   bhaggava   pajānāmi   .pe.
Yadabhijānaṃ tathāgato no anayaṃ āpajjati.



             The Pali Tipitaka in Roman Character Volume 11 page 32-34. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=11&item=14&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=11&item=14&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=14&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=11&item=14&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=11&i=14              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=1              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :