Āṭānāṭiyasuttaṃ
[207] Evamme sutaṃ . ekaṃ samayaṃ bhagavā rājagahe viharati
gijjhakūṭe pabbate . athakho cattāro mahārājā mahatiyā ca
yakkhasenāya mahatiyā ca gandhabbasenāya mahatiyā ca kumbhaṇḍasenāya
mahatiyā ca nāgasenāya catuddisaṃ rakkhaṃ ṭhapetvā catuddisaṃ gumbaṃ
ṭhapetvā catuddisaṃ ovaraṇaṃ ṭhapetvā abhikkantāya rattiyā
abhikkantavaṇṇā kevalakappaṃ gijjhakūṭaṃ obhāsetvā yena bhagavā
tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
nisīdiṃsu . tepi kho yakkhā appekacce bhagavantaṃ abhivādetvā
ekamantaṃ nisīdiṃsu appekacce bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ
kathaṃ sāraṇīyaṃ 1- vītisāretvā ekamantaṃ nisīdiṃsu appekacce yena
bhagavā tenañjalimpaṇāmetvā ekamantaṃ nisīdiṃsu appekacce
nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu appekacce tuṇhībhūtā
ekamantaṃ nisīdiṃsu.
[208] Ekamantaṃ nisinno kho vessavaṇo mahārājā bhagavantaṃ
etadavoca santi hi bhante uḷārā yakkhā bhagavato appasannā
santi hi bhante uḷārā yakkhā bhagavato pasannā santi hi bhante
majjhimā yakkhā bhagavato appasannā santi hi bhante majjhimā
yakkhā bhagavato pasannā santi hi bhante nīcā yakkhā bhagavato
appasannā santi hi bhante nīcā yakkhā bhagavato pasannā.
@Footnote: 1 Yu. sārāṇīyaṃ.
{208.1} Yebhuyyena kho pana bhante yakkhā appasannāyeva
bhagavato taṃ kissa hetu bhagavā hi bhante pāṇātipātā veramaṇiyā
dhammaṃ deseti adinnādānā veramaṇiyā dhammaṃ deseti kāmesu
micchācārā veramaṇiyā dhammaṃ deseti musāvādā veramaṇiyā dhammaṃ
deseti surāmerayamajjapamādaṭṭhānā veramaṇiyā dhammaṃ deseti .
Yebhuyyena kho pana bhante yakkhā appaṭiviratāyeva pāṇātipātā
appaṭiviratā adinnādānā appaṭiviratā kāmesu micchācārā
appaṭiviratā musāvādā appaṭiviratā surāmerayamajjapamādaṭṭhānā
tesantaṃ hoti appiyaṃ amanāpaṃ . santi hi bhante bhagavato sāvakā
araññe vanapatthāni pantāni senāsanāni paṭisevanti appasaddāni
appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni
tattha santi uḷārā yakkhā nivāsino ye imasmiṃ bhagavato pāvacane
appasannā tesaṃ pasādāya uggaṇhātu bhante bhagavā āṭānāṭiyaṃ
rakkhaṃ bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya
avihiṃsāya phāsuvihārāyāti. Adhivāsesi bhagavā tuṇhībhāvena.
{208.2} Athakho vessavaṇo mahārājā bhagavato adhivāsanaṃ
viditvā tāyaṃ velāyaṃ imaṃ āṭānāṭiyaṃ rakkhaṃ abhāsi
[209] Vipassissa 1- namatthu cakkhumantassa sirīmato
sikhissapi 2- namatthu sabbabhūtānukampino.
Vessabhussa 3- namatthu nhātakassa tapassino
@Footnote: 1 Yu. vipassissa ca. 2 Ma. sikhissapi ca. 3 Ma. vessabhussa ca.
Namatthu kakusandhassa mārasenappamaddino.
Konāgamanassa namatthu brāhmaṇassa vusīmato
kassapassa 1- namatthu vippamuttassa sabbadhi.
Aṅgīrasassa namatthu sakyaputtassa sirīmato
yo imaṃ dhammamadesesi 2- sabbadukkhā panūdanaṃ.
Ye cāpi nibbutā loke yathābhūtaṃ vipassisuṃ
te janā apisuṇā mahantā vītasāradā.
Hitaṃ devamanussānaṃ yaṃ namassanti gotamaṃ
vijjācaraṇasampannaṃ mahantaṃ vītasāradaṃ.
Yato uggacchati suriyo 3- ādicco maṇḍalīmahā
yassa cuggacchamānassa saṃvarīpi nirujjhati.
Yassa cuggate suriye divasoti pavuccati
rahadopi tattha gambhīro samuddo saritodako
evantaṃ tattha jānanti samuddo saritodako.
[210] Ito sā purimā disā iti naṃ ācikkhatī jano
yaṃ disaṃ abhipāleti mahārājā yasassi so
gandhabbānaṃ ādhipati 4- dhataraṭṭho iti 5- nāmaso
ramatī naccagītehi gandhabbehi purakkhato.
Puttāpi tassa bahavo ekanāmāti me sutaṃ
asīti dasa eko ca indanāmā mahabbalā
@Footnote: 1 Ma. kassapassa ca. 2 Ma. dhammaṃ desesi. 3 Ma. sūriyo.
@4 Ma. adhipati. ito paraṃ īdisameva. 5 Ma. dhataraṭṭhoti.
Te cāpi buddhaṃ disvāna buddhaṃ ādiccabandhunaṃ
dūrato va namassanti mahantaṃ vītasāradaṃ.
Namo te purisājañña namo te purisuttama
kusalena samekkhasi amanussāpi taṃ vandanti.
Sutaṃ netaṃ abhiṇhaso tasmā evaṃ vademhase 1-
jinaṃ vandatha gotamaṃ jinaṃ vandāma gotamaṃ
vijjācaraṇasampannaṃ buddhaṃ vandāma gotamaṃ.
Yena petā pavuccanti pisuṇā piṭṭhimaṃsikā
pāṇātipātino luddā 2- corā nekatikā janā.
[211] Ito sā dakkhiṇā disā iti naṃ ācikkhatī jano
yaṃ disaṃ abhipāleti mahārājā yasassi so
kumbhaṇḍānaṃ ādhipati viruḷho iti nāmaso
ramatī naccagītehi kumbhaṇḍehi purakkhato.
Puttāpi tassa bahavo ekanāmāti me sutaṃ
asīti dasa eko ca indanāmā mahabbalā
te cāpi buddhaṃ disvāna buddhaṃ ādiccabandhunaṃ
dūrato va namassanti mahantaṃ vītasāradaṃ.
Namo te purisājañña namo te purisuttama
kusalena samekkhasi amanussāpi taṃ vandanti.
Sutaṃ netaṃ abhiṇhaso tasmā evaṃ vademhase
@Footnote: 1 Ma. Yu. vademase. ito paraṃ īdisameva. 2 Yu. luddhā.
Jinaṃ vandatha gotamaṃ jinaṃ vandāma gotamaṃ
vijjācaraṇasampannaṃ buddhaṃ vandāma gotamaṃ.
Yattha coggacchati suriyo ādicco maṇḍalīmahā
yassa coggacchamānassa divasopi nirujjhati
yassa coggate suriye saṃvarīti pavuccati.
Rahadopi tattha gambhīro samuddo saritodako
evantaṃ tattha jānanti samuddo saritodako.
[212] Ito sā pacchimā disā iti naṃ ācikkhatī jano
yaṃ disaṃ abhipāleti mahārājā yasassi so
nāgānaṃ ādhipati virūpakkho iti 1- nāmaso
ramatī naccagītehi nāgehi 2- purakkhato.
Puttāpi tassa bahavo ekanāmāti me sutaṃ
asīti dasa eko ca indanāmā mahabbalā
te cāpi buddhaṃ disvāna buddhaṃ ādiccabandhunaṃ
dūrato va namassanti mahantaṃ vītasāradaṃ.
Namo te purisājañña namo te purisuttama
kusalena samekkhasi amanussāpi taṃ vandanti.
Sutaṃ netaṃ abhiṇhaso tasmā evaṃ vademhase
jinaṃ vandatha gotamaṃ jinaṃ vandāma gotamaṃ
vijjācaraṇasampannaṃ buddhaṃ vandāma gotamaṃ.
@Footnote: 1 nāgānañca adhipati virūpakkhoti . 2 Ma. nāgeheva.
Yena uttarakurū rammā 1- mahāneru sudassano
manussā tattha jāyanti amamā apariggahā.
Na te bījaṃ pavappanti 2- napi nīyanti naṅgalā
akaṭṭhapākimaṃ sāliṃ paribhuñjanti mānusā.
Akaṇaṃ athusaṃ suddhaṃ sugandhaṃ taṇḍulapphalaṃ
tuṇḍikire 3- pacitvāna tato bhuñjanti bhojanaṃ.
Gāviṃ ekakhuraṃ katvā anuyanti diso disaṃ
pasuṃ ekakhuraṃ katvā anuyanti diso disaṃ.
Itthiṃ vāhanaṃ 4- katvā anuyanti diso disaṃ
purisaṃ vāhanaṃ katvā anuyanti diso disaṃ.
Kumāriṃ vāhanaṃ katvā anuyanti diso disaṃ
kumāraṃ vāhanaṃ katvā anuyanti diso disaṃ.
Te yāne abhirūhitvā sabbā disā anupariyanti 5-
pacārā tassa rājino.
Hatthiyānaṃ assayānaṃ dibbaṃ yānaṃ upaṭṭhitaṃ
pāsādā sivikā ceva mahārājassa yasassino.
Tassa ca nagarā ahu antalikkhe sumāpitā
āṭānāṭā kusināṭā parakusināṭā nāṭapariyā 6- parakusitanāṭā.
Uttarena kapīvanto 7- janoghamaparena ca
navanavatiyo 8- ambaraambaravatiyo āḷakamandā nāma rājadhānī
@Footnote: 1 Ma. uttarakurūvho. 2 Ma. Yu. pavapanti. 3 Ma. Yu. tuṇḍikīre.
@4 Ma. itthiṃ vā vāhanaṃ. Yu. itthīvāhanaṃ. ito paraṃ īdisameva.
@5 Ma. anupariyāyanti . 6 Ma. nāṭasūriyā Yu. nāṭapuriyā. 7 Ma. kasivanto.
@8 Ma. navanavutiyo.
Kuverassa kho pana mārisa mahārājassa visāṇā nāma rājadhānī
tasmā kuvero mahārājā vessavaṇoti pavuccati.
Paccesanto pakāsenti tatolā tattalā tatotalā
ojasī tejasī tatojasī
suro 1- rājā ariṭṭho nemī.
Rahadopi tattha dharaṇī nāma
yato meghā pavassanti
vassā yato patāyanti
sabhāpi tattha bhagalavatī 2- nāma
yattha yakkhā payirupāsanti.
Tattha niccaphalā rukkhā nānādijagaṇāyutā
mayūrakoñcābhirudā kokilābhihi 3- vaggubhi.
Jīvañjīvakasaddettha atho oṭṭhavacittakā
kukkuṭakā kuḷīrakā vane pokkharasātakā.
Sukasālikasaddettha daṇḍamāṇavakāni ca
sobhati sabbakālaṃ sā kuveranaḷinī sadā.
[213] Ito sā uttarā disā iti naṃ ācikkhatī jano
yaṃ disaṃ abhipāleti mahārājā yasassi so.
Yakkhānaṃ ādhipati 4- kuvero iti nāmaso
ramatī naccagītehi yakkhehi 5- purakkhato.
@Footnote: 1 Ma. Yu. sūro. 2 Ma. sālavatī. 3 Ma. kokilādīhi.
@4 Ma. yakkhānañca adhipati. 5 Ma. yakkheheva.
Puttāpi tassa bahavo ekanāmāti me sutaṃ
asīti dasa eko ca indanāmā mahabbalā.
Te cāpi buddhaṃ disvāna buddhaṃ ādiccabandhunaṃ
dūrato va namassanti mahantaṃ vītasāradaṃ.
Namo te purisājañña namo te purisuttama
kusalena samekkhasi amanussāpi taṃ vandanti.
Sutaṃ netaṃ abhiṇhaso tasmā evaṃ vademhase
jinaṃ vandatha gotamaṃ jinaṃ vandāma gotamaṃ
vijjācaraṇasampannaṃ buddhaṃ vandāma gotamanti.
[214] Ayaṃ kho sā mārisa āṭānāṭiyā rakkhā bhikkhūnaṃ bhikkhunīnaṃ
upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāyāti .
Yassa kassaci mārisa bhikkhussa vā bhikkhuniyā vā upāsakassa vā
upāsikāya vā ayaṃ āṭānāṭiyā rakkhā sugahitā bhavissati samattā
pariyāputā tañce amanusso yakkho vā yakkhinī vā yakkhapotako vā
yakkhapotikā vā yakkhamahāmatto vā yakkhapārisajjo vā yakkhapacāro
vā gandhabbo vā gandhabbī vā gandhabbapotako vā gandhabbapotikā
vā gandhabbamahāmatto vā gandhabbapārisajjo vā gandhabbapacāro
vā kumbhaṇḍo vā kumbhaṇḍī vā kumbhaṇḍapotako vā kumbhaṇḍapotikā
vā kumbhaṇḍamahāmatto vā kumbhaṇḍapārisajjo vā
kumbhaṇḍapacāro vā nāgo vā nāginī vā nāgapotako vā
Nāgapotikā vā nāgamahāmatto vā nāgapārisajjo vā nāgapacāro
vā paduṭṭhacitto bhikkhuṃ vā bhikkhuniṃ vā upāsakaṃ vā upāsikaṃ
vā gacchantaṃ vā anugaccheyya ṭhitaṃ vā upatiṭṭheyya nisinnaṃ vā
upanisīdeyya nipannaṃ vā upanipajjeyya . na me so mārisa amanusso
labheyya gāmesu vā nigamesu vā sakkāraṃ vā garukāraṃ vā . na
me so mārisa amanusso labheyya āḷakamandāya nāma rājadhāniyā
vatthuṃ vā vāsaṃ vā . na me so mārisa amanusso labheyya yakkhānaṃ
samitiṃ gantuṃ.
{214.1} Apissu naṃ mārisa amanussā anavayhampi 1- kareyyuṃ
avivayhaṃ . apissu naṃ mārisa amanussā attāhi 2- paripuṇṇāhi
paribhāsāhi paribhāseyyuṃ . apissu naṃ mārisa amanussā rittampi 3-
pattaṃ sīse nikkujjeyyuṃ . apissu naṃ mārisa amanussā sattadhāpissa
muddhaṃ phāleyyuṃ santi hi mārisa amanussā caṇḍā ruddhā 4- rabhasā
te neva mahārājānaṃ ādiyanti na mahārājānaṃ purisakānaṃ ādiyanti
na mahārājānaṃ purisakānaṃ purisakānaṃ ādiyanti . te kho te mārisa
amanussā mahārājānaṃ avaruddhā nāma vuccanti.
{214.2} Seyyathāpi mārisa rañño māgadhassa vijite corā 5-
te neva rañño māgadhassa ādiyanti na rañño māgadhassa purisakānaṃ
ādiyanti na rañño māgadhassa purisakānaṃ purisakānaṃ ādiyanti te kho
te mārisa mahācorā rañño māgadhassa avaruddhā nāma vuccanti evameva
kho mārisa santi hi 6- amanussā caṇḍā ruddhā 4- rabhasā te neva
@Footnote: 1 Ma. anāvayhaṃpi naṃ. Yu. anāvayhampi naṃ. 2 Ma. Yu. attāhipi.
@3 Ma. rittaṃ pissa. 4 Yu. ruddā. 5 Ma. Yu. mahācorā. 6 Ma. Yu. hisaddo natthi.
Mahārājānaṃ ādiyanti na mahārājānaṃ purisakānaṃ ādiyanti na
mahārājānaṃ purisakānaṃ purisakānaṃ ādiyanti te kho te mārisa
amanussā mahārājānaṃ avaruddhā nāma vuccanti.
{214.3} Yo hi koci mārisa amanusso yakkho vā yakkhinī vā
yakkhapotako vā yakkhapotikā vā yakkhamahāmatto vā yakkhapārisajjo
vā yakkhapacāro vā gandhabbo vā gandhabbī vā gandhabbapotako vā
gandhabbapotikā vā gandhabbamahāmatto vā gandhabbapārisajjo vā
gandhabbapacāro vā kumbhaṇḍo vā kumbhaṇḍī vā kumbhaṇḍapotako vā
kumbhaṇḍapotikā vā kumbhaṇḍamahāmatto vā kumbhaṇḍapārisajjo vā
kumbhaṇḍapacāro vā nāgo vā nāginī 1- vā nāgapotako vā nāgapotikā
vā nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā paduṭṭhacitto
bhikkhuṃ vā bhikkhuniṃ vā upāsakaṃ vā upāsikaṃ vā gacchantaṃ vā anugaccheyya
ṭhitaṃ vā upatiṭṭheyya nisinnaṃ vā upanisīdeyya nipannaṃ vā upanipajjeyya.
Imesaṃ yakkhānaṃ mahāyakkhānaṃ senāpatīnaṃ mahāsenāpatīnaṃ ujjhāpetabbaṃ
vikkanditabbaṃ viravitabbaṃ ayaṃ yakkho gaṇhāti ayaṃ yakkho āvisati 2- ayaṃ
yakkho heṭheti ayaṃ yakkho viheṭheti ayaṃ yakkho hiṃsati ayaṃ yakkho vihiṃsati ayaṃ
yakkho na muñcatīti.
[215] Katamesaṃ yakkhānaṃ mahāyakkhānaṃ senāpatīnaṃ mahāsenāpatīnaṃ.
Indo somo varuṇo ca bhāradvājo pajāpati
candano kāmaseṭṭho ca kinnughaṇḍu nighaṇḍu ca.
@Footnote: 1 Ma. nāgī . 2 Yu. avisati.
Panādo opamañño ca devasūto ca mātali
cittaseno ca gandhabbo naḷorājā janosabho 1-
sātāgiro hemavato puṇṇako karatiyo gulo 2-
sivako muccalindo ca vessāmitto yugandharo.
Gopālo suppagedho 3- ca hiri netti ca mandiyo
pañcālacando ālavako 4- pajuṇṇo sumukho dadhimukho 5-
maṇi mānicaro 6- dīgho atho serīsako saha 7-.
[216] Imesaṃ yakkhānaṃ mahāyakkhānaṃ senāpatīnaṃ mahāsenāpatīnaṃ
ujjhāpetabbaṃ vikkanditabbaṃ viravitabbaṃ ayaṃ yakkho gaṇhāti ayaṃ
yakkho āvisati 8- ayaṃ yakkho heṭheti ayaṃ yakkho viheṭheti ayaṃ yakkho
hiṃsati ayaṃ yakkho vihiṃsati ayaṃ yakkho na muñcatīti.
[217] Ayaṃ kho sā mārisa āṭānāṭiyā rakkhā bhikkhūnaṃ bhikkhunīnaṃ
upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāyāti .
Handa cadāni mayaṃ mārisa gacchāma bahukiccā mayaṃ bahukaraṇīyāti .
Yassadāni tumhe mahārājāno kālaṃ maññathāti.
[218] Athakho cattāro mahārājā uṭṭhāyāsanā bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu . tepi kho
yakkhā uṭṭhāyāsanā appekacce bhagavantaṃ abhivādetvā padakkhiṇaṃ
katvā tatthevantaradhāyiṃsu appekacce bhagavatā saddhiṃ sammodiṃsu
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā tatthevantaradhāyiṃsu
@Footnote: 1 Ma. Yu. janesabho. 2 Ma. guḷo. 3 Ma. supparodho. 4 Ma. āḷavako.
@5 Ma. Yu. pajunno sumano sumukho. 6 Ma. maṇimānivaro. 7 Yu. serissako sahā.
@8 Yu. avisati.
Appekacce yena bhagavā tenañjalimpaṇāmetvā tatthevantaradhāyiṃsu
appekacce nāmagottaṃ sāvetvā tatthevantaradhāyiṃsu appekacce
tuṇhībhūtā tatthevantaradhāyiṃsu.
[219] Athakho bhagavā tassā rattiyā accayena bhikkhū āmantesi
imaṃ bhikkhave rattiṃ cattāro mahārājā mahatiyā ca yakkhasenāya
mahatiyā ca gandhabbasenāya mahatiyā ca kumbhaṇḍasenāya mahatiyā ca
nāgasenāya catuddisaṃ rakkhaṃ ṭhapetvā catuddisaṃ gumbaṃ ṭhapetvā
catuddisaṃ ovaraṇaṃ ṭhapetvā abhikkantāya rattiyā abhikkantavaṇṇā
kevalakappaṃ gijjhakūṭaṃ obhāsetvā yenāhaṃ tenupasaṅkamiṃsu
upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdiṃsu . tepi kho bhikkhave
yakkhā appekacce maṃ abhivādetvā ekamantaṃ nisīdiṃsu appekacce
mayā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā
ekamantaṃ nisīdiṃsu appekacce yenāhaṃ tenañjalimpaṇāmetvā
ekamantaṃ nisīdiṃsu appekacce nāmagottaṃ sāvetvā ekamantaṃ
nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.
{219.1} Ekamantaṃ nisinno kho bhikkhave vessavaṇo mahārājā
maṃ etadavoca santi hi bhante uḷārā yakkhā bhagavato appasannā
santi hi bhante uḷārā yakkhā bhagavato pasannā santi hi bhante majjhimā
yakkhā bhagavato appasannā santi hi bhante majjhimā yakkhā bhagavato
pasannā santi hi bhante nīcā yakkhā bhagavato appasannā santi hi bhante
Nīcā yakkhā bhagavato pasannā yebhuyyena kho pana bhante yakkhā
appasannāyeva bhagavato taṃ kissa hetu bhagavā hi bhante pāṇātipātā
veramaṇiyā dhammaṃ deseti adinnādānā veramaṇiyā dhammaṃ deseti
kāmesu micchācārā veramaṇiyā dhammaṃ deseti musāvādā veramaṇiyā
dhammaṃ deseti surāmerayamajjapamādaṭṭhānā veramaṇiyā dhammaṃ deseti.
{219.2} Yebhuyyena kho pana bhante yakkhā appaṭiviratāyeva
pāṇātipātā appaṭiviratā adinnādānā appaṭiviratā kāmesu
micchācārā appaṭiviratā musāvādā appaṭiviratā surāmerayamajjapamādaṭṭhānā
tesantaṃ hoti appiyaṃ amanāpaṃ santi hi bhante bhagavato sāvakā
araññe vanapatthāni pantāni senāsanāni paṭisevanti appasaddāni
appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni
tattha santi uḷārā yakkhā nivāsino ye imasmiṃ bhagavato pāvacane
appasannā tesaṃ pasādāya uggaṇhātu bhante bhagavā āṭānāṭiyaṃ
rakkhaṃ bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya
phāsuvihārāyāti . adhivāsesiṃ kho ahaṃ bhikkhave tuṇhībhāvena. Athakho
bhikkhave vessavaṇo mahārājā maṃ 1- adhivāsanaṃ viditvā tāyaṃ velāyaṃ
imaṃ āṭānāṭiyaṃ rakkhaṃ abhāsi
[220] Vipassissa namatthu cakkhumantassa sirīmato
sikhissapi namatthu sabbabhūtānukampino
.pe. (soyeva purimo peyyālo vitthāretabbo) . ayaṃ kho sā
@Footnote: 1 Ma. me.
Mārisa āṭānāṭiyā rakkhā bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ
guttiyā rakkhāya avihiṃsāya phāsuvihārāyāti . handadāni mayaṃ
mārisa gacchāma bahukiccā mayaṃ bahukaraṇīyāti . yassadāni tumhe
mahārājāno kālaṃ maññathāti . athakho bhikkhave cattāro mahārājā
uṭṭhāyāsanā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu .
Tepi kho bhikkhave yakkhā uṭṭhāyāsanā appekacce maṃ abhivādetvā
padakkhiṇaṃ katvā tatthevantaradhāyiṃsu appekacce mayā saddhiṃ sammodiṃsu
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā tatthevantaradhāyiṃsu
appekacce yenāhaṃ tenañjalimpaṇāmetvā tatthevantaradhāyiṃsu
appekacce nāmagottaṃ sāvetvā tatthevantaradhāyiṃsu appekacce
tuṇhībhūtā tatthevantaradhāyiṃsu . uggaṇhātha bhikkhave āṭānāṭiyaṃ
rakkhaṃ pariyāpuṇātha bhikkhave āṭānāṭiyaṃ rakkhaṃ dhāretha bhikkhave
āṭānāṭiyaṃ rakkhaṃ atthasañhitāyaṃ 1- bhikkhave āṭānāṭiyā rakkhā
bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya
phāsuvihārāyāti . idamavoca bhagavā . attamanā te bhikkhū bhagavato
bhāsitaṃ abhinandunti.
Āṭānāṭiyasuttaṃ niṭṭhitaṃ navamaṃ.
----------------
@Footnote: 1 Ma. atthasaṃhitā.
The Pali Tipitaka in Roman Character Volume 11 page 208-221.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=11&item=207&items=14
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=11&item=207&items=14&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=207&items=14
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=11&item=207&items=14
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=11&i=207
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=3802
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=3802
Contents of The Tipitaka Volume 11
http://84000.org/tipitaka/read/?index_11
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]