ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
                       Aggaññasuttaṃ
     [51]   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
pubbārāme    migāramātupāsāde    .    tena   kho   pana   samayena
vāseṭṭhabhāradvājā   bhikkhūsu   parivasanti   bhikkhubhāvaṃ   ākaṅkhamānā  .
Athakho    bhagavā    sāyaṇhasamayaṃ    paṭisallānā    vuṭṭhito    pāsādā
orohitvā pāsādapacchāyāyaṃ abbhokāse caṅkamati.
     {51.1}  Addasā  kho  vāseṭṭho bhagavantaṃ sāyaṇhasamayaṃ paṭisallānā
vuṭṭhitaṃ     pāsādā    orohitvā    pāsādapacchāyāyaṃ    abbhokāse
caṅkamantaṃ   disvāna   bhāradvājaṃ   āmantesi   ayaṃ  āvuso  bhāradvāja
bhagavā    sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito   pāsādā   orohitvā
pāsādapacchāyāyaṃ    abbhokāse    caṅkamati   āyāmāvuso   bhāradvāja
yena    bhagavā   tenupasaṅkamissāma   appevanāma   labheyyāma   bhagavato
sammukhā  1-  dhammiṃ  kathaṃ  savanāyāti  .  evamāvusoti  kho  bhāradvājo
vāseṭṭhassa paccassosi.
     {51.2}  Athakho  vāseṭṭhabhāradvājā  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā      bhagavantaṃ     abhivādetvā     bhagavantaṃ     caṅkamantaṃ
anucaṅkamiṃsu   .   athakho   bhagavā   vāseṭṭhaṃ  āmantesi  tumhe  khvattha
vāseṭṭhā     2-    brāhmaṇajaccā    brāhmaṇakulīnā    brāhmaṇakulā
agārasmā     anagāriyaṃ    pabbajitā    kacci   vo   vāseṭṭhā   3-
brāhmaṇā    na    akkosanti    na    paribhāsantīti   .   taggha   no
bhante      brāhmaṇā      akkosanti      paribhāsanti     attarūpāya
@Footnote: 1 Ma. Yu. santikā .  2-3 Ma. Yu. vāseṭṭha.
Paribhāsāya   paripuṇṇāya   no   aparipuṇṇāyāti   .   yathākathaṃ  pana  vo
vāseṭṭhā   brāhmaṇā   akkosanti   paribhāsanti  attarūpāya  paribhāsāya
paripuṇṇāya   no   aparipuṇṇāyāti   .   brāhmaṇā   bhante  evamāhaṃsu
brāhmaṇo   va   seṭṭho   vaṇṇo  hīnā  aññe  vaṇṇā  brāhmaṇo  va
sukko    vaṇṇo   kaṇhā   aññe   vaṇṇā   brāhmaṇā   va   sujjhanti
no    abrāhmaṇā    brāhmaṇā    1-   brahmuno   puttā   orasā
mukhato    jātā    brahmajā    brahmanimmitā    brahmadāyādā    te
tumhe    seṭṭhaṃ    vaṇṇaṃ    hitvā    hīnamatthavaṇṇaṃ   ajjhupagatā   yadidaṃ
muṇḍake   samaṇake   ibbhe   kaṇhe  bandhupādā  pacceti  2-  tayidaṃ  na
sādhu   tayidaṃ   nappaṭirūpaṃ   yaṃ  tumhe  seṭṭhaṃ  vaṇṇaṃ  hitvā  hīnamatthavaṇṇaṃ
ajjhupagatā    yadidaṃ    muṇḍake   samaṇake   ibbhe   kaṇhe   bandhupādā
pacceti   .  evaṃ  kho  no  bhante  brāhmaṇā  akkosanti  paribhāsanti
attarūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyāti.
     {51.3}   Taggha   vo  vāseṭṭhā  brāhmaṇā  porāṇaṃ  asarantā
evamāhaṃsu   brāhmaṇo   va   seṭṭho   vaṇṇo   hīnā   aññe  vaṇṇā
brāhmaṇo   va   sukko   vaṇṇo   kaṇhā   aññe   vaṇṇā  brāhmaṇā
va  sujjhanti  no  abrāhmaṇā  brāhmaṇā  1-  brahmuno  puttā orasā
mukhato   jātā   brahmajā   brahmanimmitā  brahmadāyādāti  .  dissanti
kho   pana   vāseṭṭhā   brāhmaṇānaṃ  brāhmaṇiyo  utuniyopi  gabbhiniyopi
vijāyamānāpi   pāyamānāpi   te   ca  brāhmaṇā  yonijā  va  samānā
@Footnote: 1 Ma. Yu. brāhmaṇā va. evamupari .  2 Ma. Yu. bandhupādāpacce.
Evamāhaṃsu   brāhmaṇo  va  seṭṭho  vaṇṇo  .pe.  brahmadāyādāti .
Te   ca   1-  brahmānañceva  abbhācikkhanti  musā  ca  bhāsanti  bahuñca
apuññaṃ pasavanti.
     [52]    Cattārome   vāseṭṭhā   vaṇṇā   khattiyā   brāhmaṇā
vessā   suddā  .  khattiyopi  kho  vāseṭṭhā  idhekacco  pāṇātipātī
hoti   adinnādāyī   kāmesu   micchācārī   musāvādī   pisuṇavāco  2-
pharusavāco    samphappalāpī   abhijjhālu   byāpannacitto   micchādiṭṭhī  .
Iti   kho  vāseṭṭhā  yeme  dhammā  akusalā  akusalasaṅkhātā  sāvajjā
sāvajjasaṅkhātā      asevitabbā     asevitabbasaṅkhātā     nālamariyā
nālamariyasaṅkhātā    kaṇhā   kaṇhavipākā   viññugarahitā   .   khattiyepi
te  idhekacce  sandissanti . Brāhmaṇopi kho vāseṭṭhā .pe. Vessopi
kho  vāseṭṭhā  .pe.  suddopi  kho  vāseṭṭhā  idhekacco pāṇātipātī
hoti   adinnādāyī  .pe.  micchādiṭṭhī  .  iti  kho  vāseṭṭhā  yeme
dhammā    akusalā    akusalasaṅkhātā    .pe.    kaṇhā    kaṇhavipākā
viññugarahitā suddepi te idhekacce sandissanti.
     [53]  Khattiyopi  kho  vāseṭṭhā  idhekacco pāṇātipātā paṭivirato
hoti    adinnādānā    paṭivirato    kāmesu   micchācārā   paṭivirato
musāvādā   paṭivirato   pisuṇāya   vācāya   paṭivirato  pharusāya  vācāya
paṭivirato    samphappalāpā    paṭivirato    anabhijjhālu    abyāpannacitto
sammādiṭṭhī  .  iti  kho  vāseṭṭhā  yeme  dhammā  kusalā kusalasaṅkhātā
@Footnote: 1 Ma. Yu. casaddo na dissati .  2 Yu. pisuṇāvāco pharusāvāco.
Anavajjā    anavajjasaṅkhātā   sevitabbā   sevitabbasaṅkhātā   alamariyā
alamariyasaṅkhātā   sukkā   sukkavipākā   viññupasatthā  .  khattiyepi  te
idhekacce   sandissanti   .  brāhmaṇopi  kho  vāseṭṭhā  .  vessopi
kho   vāseṭṭhā  .  suddopi  kho  vāseṭṭhā  idhekacco  pāṇātipātā
paṭivirato   hoti   .pe.   anabhijjhālu   abyāpannacitto  sammādiṭṭhī .
Iti   kho   vāseṭṭhā   yeme  dhammā  kusalā  kusalasaṅkhātā  anavajjā
anavajjasaṅkhātā       sevitabbā      sevitabbasaṅkhātā      alamariyā
alamariyasaṅkhātā    sukkā    sukkavipākā    viññupasatthā   .   suddepi
te idhekacce sandissanti.
     {53.1} Imesu kho vāseṭṭhā catūsu vaṇṇesu evaṃ ubhayabyokiṇṇesu 1-
vattamānesu   kaṇhasukkesu   dhammesu  viññuvigarahitesu  ceva  viññupasatthesu
ca  yadettha  brāhmaṇā  evamāhaṃsu  brāhmaṇo  va  seṭṭho  vaṇṇo hīnā
aññe   vaṇṇā   brāhmaṇo   va  sukko  vaṇṇo  kaṇhā  aññe  vaṇṇā
brāhmaṇā   va  sujjhanti  no  abrāhmaṇā  brāhmaṇā  brahmuno  puttā
orasā   mukhato   jātā   brahmajā  brahmanimmitā  brahmadāyādāti .
Tantesaṃ  viññū  nānujānanti  .  taṃ  kissa  hetu  .  imesaṃ hi vāseṭṭhā
catunnaṃ   vaṇṇānaṃ  yo  hoti  bhikkhu  arahaṃ  khīṇāsavo  vusitavā  katakaraṇīyo
ohitabhāro     anuppattasadattho     parikkhīṇakavasaññojano    sammadaññā-
vimutto  so  nesaṃ  aggamakkhāyati  dhammeneva  no adhammena. Dhammo hi
vāseṭṭhā   seṭṭho  janetasmiṃ  diṭṭhe  ceva  dhamme  abhisamparāyañca .
@Footnote: 1 Ma. Yu. ubhayaokiṇṇesu.
Tadamināpetaṃ  vāseṭṭhā  pariyāyena  veditabbaṃ  yathā  dhammo  1- seṭṭho
janetasmiṃ diṭṭhe ceva dhamme abhisamparāyañca.
     [54]  Jānāti  kho vāseṭṭhā rājā pasenadi kosalo samaṇo gotamo
anuttaro  2-  sakyakulā  pabbajitoti  .  sakyā kho pana vāseṭṭhā rañño
pasenadissa  kosalassa  anantarā  3-  anuyantā  bhavanti  .  karonti  kho
vāseṭṭhā   sakyā   raññe   pasenadimhi  kosale  nipaccakāraṃ  abhivādanaṃ
paccuṭṭhānaṃ   añjalikammaṃ   sāmīcikammaṃ   .   iti   kho   vāseṭṭhā   yaṃ
karonti   sakyā   raññe   pasenadimhi   kosale   nipaccakāraṃ  abhivādanaṃ
paccuṭṭhānaṃ    añjalikammaṃ    sāmīcikammaṃ   karoti   taṃ   rājā   pasenadi
kosalo    tathāgate    nipaccakāraṃ   abhivādanaṃ   paccuṭṭhānaṃ   añjalikammaṃ
sāmīcikammaṃ   nanu   sujāto   samaṇo   gotamo   dujjātohamasmi   balavā
samaṇo     gotamo    dubbalohamasmi    pāsādiko    samaṇo    gotamo
dubbaṇṇohamasmi    mahesakkho    samaṇo    gotamo    appesakkhohamasmīti
athakho   naṃ  dhammaṃyeva  sakkaronto  dhammaṃ  garukaronto  dhammaṃ  mānento
dhammaṃ   pūjento  dhammaṃ  apacayamāno  .  evaṃ  rājā  pasenadi  kosalo
tathāgate    nipaccakāraṃ    karoti    abhivādanaṃ   paccuṭṭhānaṃ   añjalikammaṃ
sāmīcikammaṃ  .  iminā  4-  kho  evaṃ 5- vāseṭṭhā pariyāyena veditabbaṃ
yathā dhammo seṭṭho janetasmiṃ diṭṭhe ceva dhamme abhisamparāyañca.
     [55]    Tumhe   khvattha   vāseṭṭhā   nānājaccā   nānānāmā
nānāgottā   nānākulā  agārasmā  anagāriyaṃ  pabbajitā  ke  tumheti
@Footnote: 1 Ma. dhammo va .  2 Ma. anantarā .  3 Ma. Yu. ayaṃ pāṭho na dissati.
@4 Ma. imināpi .  5 Ma. Yu. etaṃ vāseṭṭha.
Puṭṭhā   samānā  samaṇā  sakyaputtiyāmhāti  paṭijānāthāti  1-  .  yassa
kho   panassa  vāseṭṭhā  tathāgate  saddhā  niviṭṭhā  mūlajātā  patiṭṭhitā
daḷhā   asaṃhāriyā   2-  samaṇena  vā  brāhmaṇena  vā  devena  vā
mārena  vā  brahmunā  vā  kenaci  vā  lokasmiṃ  tassetaṃ kallaṃ vācāya
bhagavatomhi   putto   oraso   mukhato   jāto   dhammajo   dhammanimmito
dhammadāyādoti   .   taṃ   kissa  hetu  .  tathāgatassa  hetaṃ  vāseṭṭhā
adhivacanaṃ    dhammakāyo    itipi   brahmakāyo   itipi   dhammabhūto   itipi
brahmabhūto itipi.
     [56]  Hoti  kho  so  vāseṭṭhā  samayo  yaṃ  kadāci karahaci dīghassa
addhuno  accayena  ayaṃ  loko  saṃvaṭṭati  saṃvaṭṭamāne  loke  yebhuyyena
sattā    ābhassarasaṃvattanikā   honti   te   tattha   [2]-   manomayā
pītibhakkhā    sayaṃpabhā    antalikkhacarā    subhaṭṭhāyino   ciraṃ   dīghamaddhānaṃ
tiṭṭhanti   .   hoti   kho   so  vāseṭṭhā  samayo  yaṃ  kadāci  karahaci
dīghassa   addhuno   accayena   ayaṃ  loko  vivaṭṭati  vivaṭṭamāne  loke
yebhuyyena   sattā   ābhassarakāyā   cavitvā  itthattaṃ  āgacchanti  te
ca   honti   manomayā   pītibhakkhā   sayaṃpabhā  antalikkhacarā  subhaṭṭhāyino
ciraṃ dīghamaddhānaṃ tiṭṭhanti.
     {56.1}  Ekodakīkūtaṃ  kho  pana  vāseṭṭhā  tena  samayena  hoti
andhakāro     andhakāratimisā    na    candimasuriyā    paññāyanti    na
nakkhattāni       tārakarūpāni      paññāyanti      na      rattindivā
paññāyanti     na     māsaddhamāsā    paññāyanti    na    utusaṃvaccharā
@Footnote: 1 Ma. Yu. itisaddo na dissati .  2 Yu. asaṃhārikā .  3 Ma. Yu. honti.
Paññāyanti   na   itthīpurisā   1-   paññāyanti  .  sattā  sattātveva
saṅkhyaṃ   gacchanti   .  athakho  tesaṃ  vāseṭṭhā  sattānaṃ  kadāci  karahaci
dīghassa   addhuno  accayena  rasapaṭhavī  udakasmiṃ  samantāni  2-  seyyathāpi
nāma   payatattassa  nibbāyamānassa  upari  santānakaṃ  hoti  evamevaṃ  3-
pāturahoti    sā   ahosi   vaṇṇasampannā   gandhasampannā   rasasampannā
seyyathāpi  nāma  sampannā  vā  sappi  sampannaṃ  vā  navanītaṃ  evaṃvaṇṇā
ahosi seyyathāpi nāma khuddamadhuṃ aneḷakaṃ evamassādā ahosi.
     {56.2}  Athakho  vāseṭṭhā  aññataro  satto  lolajātiko ambho
kimevidaṃ   bhavissatīti   rasapaṭhaviṃ  aṅguliyā  sāyi  tassa  rasapaṭhaviṃ  aṅguliyā
sāyato   acchādesi   taṇhāpassa   4-  okkami  .  aññepi  5-  kho
vāseṭṭhā   sattā   tassa   sattassa  diṭṭhānugatiṃ  āpajjamānā  rasapaṭhaviṃ
aṅguliyā  sāyiṃsu  .  tesaṃ  rasapaṭhaviṃ  aṅguliyā  sāyataṃ  acchādeti taṇhā
ca nesaṃ okkami.
     {56.3}  Athakho te vāseṭṭhā sattā rasapaṭhaviṃ hatthehi āluppakārakaṃ
upakkamiṃsu  paribhuñjituṃ  .  yato  kho  vāseṭṭhā  sattā  rasapaṭhaviṃ  hatthehi
āluppakārakaṃ    upakkamiṃsu   paribhuñjituṃ   atha   tesaṃ   sattānaṃ   sayaṃpabhā
antaradhāyi    .    sayaṃpabhāya    antarahitāya   candimasuriyā   pāturahesuṃ
candimasuriyesu     pātubhūtesu    nakkhattāni    tārakarūpāni    pāturahesuṃ
nakkhattesu   tārakarūpesu   pātubhūtesu  rattindivā  paññāyiṃsu  rattindivesu
paññāyamānesu       māsaddhamāsā       paññāyiṃsu      māsaddhamāsesu
paññāyamānesu        utusaṃvaccharā        paññāyiṃsu       ettāvatā
@Footnote: 1 Ma. Yu. itthipumā .  2 Ma. Yu. samatāni .  3 Ma. evameva. evamupari.
@4 Ma. Yu. taṇhā cassa .  5 Yu. aññatarepi.
Kho vāseṭṭhā ayaṃ loko puna vivaṭṭo hoti.
     [57]   Athakho   te   vāseṭṭhā   sattā   rasapaṭhaviṃ  paribhuñjantā
tabbhakkhā  tadāhārā  1-  ciraṃ  dīghamaddhānaṃ  aṭṭhaṃsu  .  yathā  yathā  kho
te   vāseṭṭhā   sattā   rasapaṭhaviṃ   paribhuñjantā  tabbhakkhā  tadāhārā
ciraṃ   dīghamaddhānaṃ   aṭṭhaṃsu   tathā   tathā   tesaṃ   sattānaṃ  kharattañceva
kāyasmiṃ    okkami    vaṇṇavevaṇṇatā    ca    paññāyittha   .   ekidaṃ
sattā    vaṇṇavanto   honti   ekidaṃ   sattā   dubbaṇṇā   .   tattha
ye   te   sattā   vaṇṇavanto   te   dubbaṇṇe   satte   atimaññanti
mayametehi    vaṇṇavantatarā    amhehete    dubbaṇṇatarāti   .   tesaṃ
vaṇṇātimānapaccayā    mānātimānajātikānaṃ    rasapaṭhavī    antaradhāyi  .
Rasapaṭhaviyā    antarahitāya    sannipatiṃsu   sannipatitvā   anutthuniṃsu   aho
rasaṃ  aho  rasanti  .  tadetarahipi  manussā  kiñcideva  surasaṃ  2- labhitvā
evamāhaṃsu   aho   rasaṃ   aho   rasanti   .  tadeva  porāṇaṃ  aggaññaṃ
akkharaṃ anussaranti 3- na tvevassa atthaṃ ājānanti.
     [58]   Athakho  tesaṃ  vāseṭṭhā  sattānaṃ  rasapaṭhaviyā  antarahitāya
bhūmipappaṭiko  4-  pāturahosi  .  seyyathāpi  nāma  ahicchattako evamevaṃ
pāturahosi     .     so     ahosi    vaṇṇasampanno    gandhasampanno
rasasampanno   seyyathāpi   nāma   sampannā   vā   sappi  sampannaṃ  vā
navanītaṃ    evaṃvaṇṇo    ahosi   seyyathāpi   nāma   khuddamadhuṃ   aneḷakaṃ
@Footnote: 1 Yu. tadahārā .  2 Yu. sādhurasaṃ .  3 Yu. anupatanti. evamupari.
@4 Ma. Yu. bhūmipappaṭako.
Evamassādo ahosi.
     {58.1}   Athakho   te  vāseṭṭhā  sattā  bhūmipappaṭikaṃ  upakkamiṃsu
paribhuñjituṃ    te    [1]-   paribhuñjantā   tabbhakkhā   tadāhārā   ciraṃ
dīghamaddhānaṃ   aṭṭhaṃsu   .   yathā   yathā   kho   te  vāseṭṭhā  sattā
bhūmipappaṭikaṃ    paribhuñjantā    tabbhakkhā    tadāhārā   ciraṃ   dīghamaddhānaṃ
aṭṭhaṃsu   tathā   tathā   tesaṃ   sattānaṃ  bhiyyoso  mattāya  kharattañceva
kāyasmiṃ   okkami   vaṇṇavevaṇṇatā   ca   paññāyittha  .  ekidaṃ  sattā
vaṇṇavanto  honti  ekidaṃ  sattā  dubbaṇṇā  .  tattha  ye  te  sattā
vaṇṇavanto     te     dubbaṇṇe    satte    atimaññanti    mayametehi
vaṇṇavantatarā    amhehete   dubbaṇṇatarāti   .   tesaṃ   vaṇṇātimāna-
paccayā mānātimānajātikānaṃ bhūmipappaṭiko antaradhāyi.
     {58.2}  Bhūmipappaṭike  antarahite padālatā pāturahosi. Seyyathāpi
nāma  kalambakā  2-  evamevaṃ  pāturahosi  .  sā  ahosi vaṇṇasampannā
gandhasampannā   rasasampannā   seyyathāpi   nāma   sampannā   vā  sappi
sampannaṃ   vā   navanītaṃ   evaṃvaṇṇā   ahosi  seyyathāpi  nāma  khuddamadhuṃ
aneḷakaṃ  evamassādā  ahosi  .  athakho  te  vāseṭṭhā sattā padālataṃ
upakkamiṃsu   paribhuñjituṃ   te   paribhuñjantā   tabbhakkhā   tadāhārā   ciraṃ
dīghamaddhānaṃ  aṭṭhaṃsu  .  yathā  yathā  kho  te  vāseṭṭhā  sattā padālataṃ
paribhuñjantā    tabbhakkhā    tadāhārā    ciraṃ     dīghamaddhānaṃ    aṭṭhaṃsu
tathā    tathā    tesaṃ    sattānaṃ    bhiyyoso   mattāya   kharattañceva
kāyasmiṃ    okkami    vaṇṇavevaṇṇatā    ca    paññāyittha   .   ekidaṃ
@Footnote: 1 Ma. Yu. taṃ .  2 Ma. Yu. kalambukā.
Sattā    vaṇṇavanto   honti   ekidaṃ   sattā   dubbaṇṇā   .   tattha
ye   te   sattā   vaṇṇavanto   te   dubbaṇṇe   satte   atimaññanti
mayametehi    vaṇṇavantatarā    amhehete    dubbaṇṇatarāti   .   tesaṃ
vaṇṇātimānapaccayā mānātimānajātikānaṃ padālatā antaradhāyi.
     {58.3}    Padālatāya    antarahitāya    sannipatiṃsu   sannipatitvā
anutthuniṃsu  ahu  vata  no  ahāyi  vata  no padālatāti. Tadetarahi manussā
kenacideva   dukkhadhammena   phuṭṭhā   evamāhaṃsu   ahu   vata  no  ahāyi
vata   noti   .   tadeva   porāṇaṃ   aggaññaṃ   akkharaṃ   anussaranti  na
tvevassa atthaṃ ājānanti.
     [59]   Athakho  tesaṃ  vāseṭṭhā  sattānaṃ  padālatāya  antarahitāya
akaṭṭhapāko   sāli   pāturahosi   akaṇo   athuso  suddho  1-  sugandho
taṇḍulapphalo   .   yantaṃ   sāyaṃ   sāyamāsāya   āharanti   pāto   taṃ
hoti   pakkaṃ   paṭiviruḷhaṃ  yantaṃ  pāto  pātarāsāya  āharanti  sāyaṃ  taṃ
hoti  pakkaṃ  paṭiviruḷhaṃ  nāpadānaṃ  paññāyati  .  athakho  [2]- vāseṭṭhā
sattā   akaṭṭhapākaṃ   sāliṃ   paribhuñjantā   tabbhakkhā   tadāhārā   ciraṃ
dīghamaddhānaṃ aṭṭhaṃsu.
     {59.1} Yathā yathā kho te vāseṭṭhā sattā akaṭṭhapākaṃ sāliṃ paribhuñjantā
tabbhakkhā  tadāhārā  ciraṃ  dīghamaddhānaṃ  aṭṭhaṃsu  tathā  tathā  tesaṃ sattānaṃ
bhiyyoso    mattāya   kharattañceva   kāyasmiṃ   okkami   vaṇṇavevaṇṇatā
ca  paññāyittha  .  itthiyā  ca  itthīliṅgaṃ  pāturahosi purisassa purisaliṅgaṃ.
@Footnote: 1 Yu. ayaṃ pāṭho na dissati .  2 te.
Itthī  ca  sudaṃ  1-  ativelaṃ  purisaṃ 2- upanijjhāyati puriso ca itthiṃ. Tesaṃ
ativelaṃ    aññamaññaṃ   upanijjhāyantānaṃ   sārāgo   udapādi   pariḷāho
kāyasmiṃ okkami. Te pariḷāhapaccayā methunaṃ dhammaṃ paṭiseviṃsu.
     {59.2}  Ye  kho  pana te vāseṭṭhā tena samayena sattā passanti
methunaṃ   dhammaṃ   paṭisevante  aññe  paṃsuṃ  khipanti  aññe  seṭṭhiṃ  khipanti
aññe  gomayaṃ  khipanti  nassa  vasali  3-  nassa  vasalīti 3-. Kathañhi nāma
satto   sattassa  evarūpaṃ  karissatīti  .  tadetarahipi  manussā  ekaccesu
janapadesu   vadhaniyā   4-   nibbuyhamānāya   aññe  paṃsuṃ  khipanti  aññe
seṭṭhiṃ  khipanti  aññe  gomayaṃ  khipanti  .  tadeva  porāṇaṃ aggaññaṃ akkharaṃ
anussaranti na tvevassa atthaṃ ājānanti.
     [60]  Adhammasammataṃ  taṃ  5-  kho  pana vāseṭṭhā tena samayena hoti
tadetarahi  dhammasammataṃ  .  ye  kho  pana  te 6- vāseṭṭhā tena samayena
sattā   methunaṃ   dhammaṃ   paṭisevanti   temāsaṃpi   dvemāsaṃpi  na  labhanti
gāmaṃ   vā   nigamaṃ  vā  pavisituṃ  .  yato  kho  vāseṭṭhā  te  sattā
tasmiṃ    asaddhamme    ativelaṃ   pātabyataṃ   āpajjiṃsu   atha   agārāni
upakkamiṃsu    kātuṃ   tasseva   asaddhammassa   paṭicchādanatthaṃ   .   athakho
vāseṭṭhā    aññatarassa   sattassa   alasajātikassa   etadahosi   ambho
kimevāhaṃ   vihaññāmi   sāliṃ   āharanto   sāyaṃ   sāyamāsāya   pāto
pātarāsāya yannūnāhaṃ sāliṃ āhareyyaṃ sakideva sāyaṃ pātarāsāyāti.
@Footnote: 1 Ma. ayaṃ na dissati .  2 Ma. purisaṃ ativelaṃ .  3 Ma. Yu. asuci.
@4 Ma. Yu. vadhuyā. 5-6 Ma. Yu. ayaṃ na dissati.
     {60.1}  Athakho  so  vāseṭṭhā  satto  sāliṃ  āhāsi  sakideva
sāyaṃ   pātarāsāyāti   1-   .   athakho  vāseṭṭhā  aññataro  satto
yena   so   satto   tenupasaṅkami   upasaṅkamitvā  taṃ  sattaṃ  etadavoca
ehi   bho  satta  sālāhāraṃ  gamissāmāti  .  alaṃ  bho  satta  āhaṭo
me sāli sakideva sāyaṃ pātarāsāyāti.
     {60.2}  Athakho  so  vāseṭṭhā  satto  tassa sattassa diṭṭhānugatiṃ
āpajjamāno sāliṃ āhāsi sakideva dvīhāya 2- evaṃpi kira bho sādhūti.
     {60.3}  Athakho  vāseṭṭhā  aññataro  satto  yena  so  satto
tenupasaṅkami   upasaṅkamitvā   taṃ   sattaṃ   etadavoca   ehi  bho  satta
sālāhāraṃ  gamissāmāti  .  alaṃ  bho  satta  āhaṭo  me  sāli sakideva
sāyaṃ pātarāsāyāti 1-.
     {60.4}    Athakho   so   vāseṭṭhā   satto   tassa   sattassa
diṭṭhānugatiṃ   āpajjamāno   sāliṃ  āhāsi  sakideva  catūhāya  evaṃ  3-
kira   bho   sādhūti  .  athakho  vāseṭṭhā  aññataro  satto  yena  so
satto    tenupasaṅkami    upasaṅkamitvā   taṃ   sattaṃ   etadavoca   ehi
bho   satta   sālāhāraṃ   gamissāmāti   .   alaṃ   bho  satta  āhaṭo
me sāli sakideva catūhāyāti.
     {60.5}  Athakho  so  vāseṭṭhā  satto  tassa sattassa diṭṭhānugatiṃ
āpajjamāno sāliṃ āhāsi sakideva aṭṭhāhāya evaṃ 3- kira bho sādhūti.
     {60.6}   Yato  kho  te  vāseṭṭhā  sattā  sannidhikārakaṃ  sāliṃ
upakkamiṃsu    paribhuñjituṃ   .   athakho   vāseṭṭhā   4-   kaṇo   taṇḍulaṃ
pariyonaddhi      5-    thusopi    taṇḍulaṃ    pariyonaddhi    5-    lunaṃpi
@Footnote: 1 Yu. itisaddo na dissati .  2 Ma. Yu. dvīhāyāti .  3 Ma. Yu. evaṃpi.
@4 Ma. Yu. ayaṃ na dissati .  5 Ma. Yu. pariyonandhi.
Nappaṭiviruḷhaṃ     apadānaṃ    paññāyittha    saṇḍasaṇḍā    sālayo    1-
aṭṭhaṃsu.
     [61]   Athakho   te   vāseṭṭhā   sattā  sannipatiṃsu  sannipatitvā
anutthaniṃsu    pāpakā    vata   bho   dhammā   sattesu   pātubhūtā   mayaṃ
hi    pubbe   manomayā   ahumhā   pītibhakkhā   sayaṃpabhā   antalikkhacarā
subhaṭṭhāyino    ciraṃ    dīghamaddhānaṃ    aṭṭhamhā    tesaṃ   no   amhākaṃ
kadāci   karahaci   ciraṃ  2-  dīghassa  addhuno  accayena  rasapaṭhavī  udakasmiṃ
samantāni    sā    ahosi   vaṇṇasampannā   gandhasampannā   rasasampannā
te   mayaṃ   rasapaṭhaviṃ  hatthehi  āluppakārakaṃ  upakkamimhā  3-  paribhuñjituṃ
tesanno    rasapaṭhaviṃ    hatthehi    āluppakārakaṃ   upakkamataṃ   paribhuñjituṃ
sayaṃpabhā    antaradhāyi    sayaṃpabhāya    4-    antarahitāya   candimasuriyā
pāturahesuṃ   5-   candimasuriyesu   pātubhūtesu   nakkhattāni   tārakarūpāni
pāturahesuṃ  5-  nakkhattesu  tārakarūpesu  pātubhūtesu  rattindivā paññāyiṃsu
rattindivesu   paññāyamānesu   māsaddhamāsā   paññāyiṃsu   māsaddhamāsesu
paññāyamānesu   utusaṃvaccharā   paññāyiṃsu  te  mayaṃ  rasapaṭhaviṃ  paribhuñjantā
tabbhakkhā  tadāhārā  ciraṃ  dīghamaddhānaṃ  aṭṭhamhā  tesaṃ  no pāpakānaṃyeva
akusalānaṃ    dhammānaṃ    pātubhāvā    rasapaṭhavī   antaradhāyi   rasapaṭhaviyā
antarahitāya    bhūmipappaṭiko    pāturahosi   so   ahosi   vaṇṇasampanno
gandhasampanno   rasasampanno   te   mayaṃ   bhūmipappaṭikaṃ   upakkamimhā  3-
paribhuñjituṃ   te   mayaṃ   taṃ   paribhuñjantā   tabbhakkhā   tadāhārā   ciraṃ
dīghamaddhānaṃ   aṭṭhamhā   tesaṃ   no   pāpakānaṃyeva   akusalānaṃ  dhammānaṃ
@Footnote: 1 Yu. sāliyo .  2 Ma. Yu. ayaṃ na dissati .  3 Ma. Yu. upakkamimha.
@4 Ma. tāya .  5 Yu. pāturahaṃsu.
Pātubhāvā     bhūmipappaṭiko     antaradhāyi    bhūmipappaṭike    antarahite
padālatā    pāturahosi    sā    ahosi   vaṇṇasampannā   gandhasampannā
rasasampannā   te   mayaṃ   padālataṃ   upakkamimhā   paribhuñjituṃ   te  mayaṃ
taṃ   paribhuñjantā   tabbhakkhā   tadāhārā   ciraṃ   dīghamaddhānaṃ   aṭṭhamhā
tesaṃ   no   pāpakānaṃyeva   akusalānaṃ   dhammānaṃ   pātubhāvā  padālatā
antaradhāyi   padālatāya   antarahitāya   akaṭṭhapāko   sāli   pāturahosi
akaṇo   athuso   suddho  sugandho  taṇḍulapphalo  yantaṃ  sāyaṃ  sāyamāsāya
āharāma   pāto  taṃ  hoti  pakkaṃ  paṭiviruḷhaṃ  yantaṃ  pāto  pātarāsāya
āharāma    sāyantaṃ   hoti   pakkaṃ   paṭiviruḷhaṃ   nāpadānaṃ   paññāyittha
te   mayaṃ   akaṭṭhapākaṃ   sāliṃ   paribhuñjantā  tabbhakkhā  tadāhārā  ciraṃ
dīghamaddhānaṃ    aṭṭhamhā   tesanno   pāpakānaṃyeva   akusalānaṃ   dhammānaṃ
pātubhāvā   kaṇopi   taṇḍulaṃ   pariyonaddhi   thusopi   taṇḍulaṃ   pariyonaddhi
lūnaṃpi    nappaṭiviruḷhaṃ    apadānampi    paññāyittha   saṇḍasaṇḍā   sālayo
ṭhitā  yannūna  mayaṃ  sāliṃ vibhajeyyāma mariyādaṃ ṭhapeyyāmāti. Athakho [1]-
vāseṭṭhā sattā sāliṃ vibhajiṃsu mariyādaṃ ṭhapesuṃ.
     [62]   Athakho   vāseṭṭhā   aññataro   satto  lolajātiko  sakaṃ
bhāgaṃ   parirakkhanto   aññataraṃ   bhāgaṃ   adinnaṃ   ādiyitvā  paribhuñji .
Tamenaṃ   aggahesuṃ   gahetvā   etadavocuṃ   pāpakaṃ   vata   bho   satta
karosi   yatra   hi   nāma   sakaṃ   bhāgaṃ   parirakkhanto   aññataraṃ  bhāgaṃ
@Footnote: 1 Ma. Yu. te.
Adinnaṃ  ādiyitvā  paribhuñjasi  mā  bho 1- satta puna 2- evarūpamakāsīti.
Evaṃ  bhoti  kho  vāseṭṭhā  so  satto  tesaṃ  sattānaṃ  paccassosi .
Dutiyampi   kho  vāseṭṭhā  so  satto  .pe.  tatiyampi  kho  vāseṭṭhā
so   satto  sakaṃ  bhāgaṃ  parirakkhanto  aññataraṃ  bhāgaṃ  adinnaṃ  ādiyitvā
paribhuñji   .   tamenaṃ   aggahesuṃ   gahetvā   3-   etadavocuṃ  pāpakaṃ
vata  bho  satta  karosi  yatra  hi  nāma  sakaṃ  bhāgaṃ  parirakkhanto aññataraṃ
bhāgaṃ   adinnaṃ   ādiyitvā   paribhuñji   4-  mā  bho  1-  satta  punapi
evarūpaṃ   akāsīti   .   aññe   pāṇinā   pahariṃsu   aññe   leḍḍunā
pahariṃsu   aññe   daṇḍena   pahariṃsu   .   tadagge  kho  pana  vāseṭṭhā
adinnādānaṃ    paññāyati    garahā    paññāyati   musāvādo   paññāyati
daṇḍādānaṃ paññāyati.
     {62.1}   Athakho   seṭṭhasattā  sannipatiṃsu  sannipatitvā  anutthaniṃsu
pāpakā  vata  bho  dhammā  sattesu  pātubhūtā  yatra  hi nāma adinnādānaṃ
paññāyissati     garahā     paññāyissati     musāvādo     paññāyissati
daṇḍādānaṃ   paññāyissati   yannūna   mayaṃ   ekaṃ   sattaṃ   sammanneyyāma
yo    5-   no   sammākhīyitabbaṃ   khīyeyya   sammāgarahitabbaṃ   garaheyya
sammāpabbājetabbaṃ     pabbājeyya    mayaṃ    panassa    sālīnaṃ    bhāgaṃ
anupadassāmāti.
     {62.2}  Athakho  te  vāseṭṭhā sattā yo nesaṃ satto abhirūpataro
ca   dassanīyataro   ca   pāsādikataro   ca   mahesakkhataro  ca  taṃ  sattaṃ
upasaṅkamitvā     etadavocuṃ     ehi    bho    satta    sammākhīyitabbaṃ
khīyi         sammāgarahitabbaṃ         garahi         sammāpabbājetabbaṃ
@Footnote: 1 Ma. Yu. māssu bho .  2 Ma. Yu. punapi .  3 Yu. aggahetvā.
@4 Ma. Yu. paribhuñjasi .  5. Yu. so.
Pabbājehi  mayaṃ  pana  vo  sālīnaṃ  bhāgaṃ  anupadassāmāti  .  evaṃ  bhoti
kho   so   vāseṭṭhā  satto  tesaṃ  sattānaṃ  paṭissutvā  sammākhīyitabbaṃ
khīyi   sammāgarahitabbaṃ   garahi   sammāpabbājetabbaṃ   pabbājesi   .  te
panassa sālīnaṃ bhāgaṃ anupadaṃsu.
     [63]   Mahājanasammatoti   kho  vāseṭṭhā  mahāsammatotveva  paṭhamaṃ
akkharaṃ   upanibbattaṃ   .   khettānaṃ   adhipatīti  kho  vāseṭṭhā  khattiyo
khattiyotveva  dutiyaṃ  akkharaṃ  upanibbattaṃ  .  dhammena  paresaṃ 1- rañjetīti
kho  vāseṭṭhā  rājā  rājātveva  tatiyaṃ  akkharaṃ  upanibbattaṃ. Iti kho
vāseṭṭhā   evamevassa   2-   khattiyamaṇḍalassa   porāṇena  aggaññena
akkharena  abhinibbatti  ahosi . Tesaṃyeva sattānaṃ aññesaṃ 3- sadisānaṃyeva
no  asadisānaṃ  dhammeneva  no  adhammena . Dhammo hi vāseṭṭhā seṭṭho
janetasmiṃ diṭṭhe ceva dhamme abhisamparāyañca.
     [64]  Athakho  tesaṃ  sattānaṃyeva  ekaccānaṃ etadahosi pāpakā vata
bho  dhammā  sattesu  pātubhūtā  yatra  hi  nāma  adinnādānaṃ paññāyissati
garahā      paññāyissati     musāvādo     paññāyissati     daṇḍādānaṃ
paññāyissati     pabbājanaṃ     paññāyissati    yannūna    mayaṃ    pāpake
akusale  dhamme  vāheyyāmāti  .  te pāpake akusale dhamme vāhesuṃ.
Pāpake   akusale   dhamme  vāhentīti  kho  vāseṭṭhā  brāhmaṇātveva
paṭhamaṃ   akkharaṃ   upanibbattaṃ   .   te   araññāyatane   paṇṇakuṭiyo   ca
karitvā      paṇṇakuṭīsu     jhāyanti     .     vītaṅgārā     vītadhūmā
@Footnote: 1 Ma. Yu. pare .  2 Ma. Yu. evametassa .  3 Ma. Yu. anaññesaṃ.
Paṇṇamusalā    sāyaṃ    sāyamāsāya    pāto   pātarāsāya   gāmanigama-
rājadhāniyo  osaranti  ghāsamesanā  .  te  ghāsaṃ  paṭilabhitvā  punadeva
araññāyatane    paṇṇakuṭīsu    jhāyanti    .   tamenaṃ   manussā   disvā
evamāhaṃsu    ime    kho    bho   sattā   araññāyatane   paṇṇakuṭiyo
karitvā    paṇṇakuṭīsu    jhāyanti    vītaṅgārā    vītadhūmā    paṇṇamusalā
sāyaṃ   sāyamāsāya   pāto  pātarāsāya  gāmanigamarājadhāniyo  osaranti
ghāsamesanā   .  te  ghāsampaṭilabhitvā  punadeva  araññāyatane  paṇṇakuṭīsu
jhāyanti  1-  .  te  kho  2-  vāseṭṭhā  jhāyikā  jhāyikātveva dutiyaṃ
akkharaṃ   upanibbattaṃ   tesaṃyeva   kho   vāseṭṭhā   sattānaṃ   ekacce
sattā    araññāyatane    paṇṇakuṭīsu    [3]-   jhānaṃ   anabhisambhunamānā
gāmasāmantaṃ nigamasāmantaṃ osaritvā gaṇṭhe karontā āgacchanti.
     {64.1}  Tamenaṃ  manussā disvā evamāhaṃsu ime kho pana bho sattā
araññāyatane     paṇṇakuṭīsu     jhānaṃ    anabhisambhunamānā    gāmasāmantaṃ
nigamasāmantaṃ   osaritvā   gaṇṭhe  karontā  gacchanti  4-  .  nadānime
jhāyanti  nadānime  jhāyantīti  kho  vāseṭṭhā  ajjhāyikā ajjhāyikātveva
tatiyaṃ  akkharaṃ  upanibbattaṃ  .  hīnasammataṃ  kho  pana vāseṭṭhā tena samayena
hoti   tadetarahi   seṭṭhasammataṃ   .   iti  kho  vāseṭṭhā  evametassa
brāhmaṇamaṇḍalassa    porāṇena    aggaññena    akkharena    abhinibbatti
ahosi  tesaṃyeva  sattānaṃ  aññesaṃ  sadisānaṃyeva  no asadisānaṃ dhammeneva
no  adhammena . Dhammo hi vāseṭṭhā seṭṭho janetasmiṃ diṭṭhe ceva dhamme
abhisamparāyañca.
@Footnote: 1 Ma. jhāyantīti .  2 Ma. jhāyantīti kho .  3 Ma. Yu. taṃ .  4 Ma. acchanti.
@Yu. acchenti.
     [65]  Tesaṃyeva  kho  vāseṭṭhā  sattānaṃ  ekacce  sattā methunaṃ
dhammaṃ  samādāya  visuṃ  kammante  1-  payojesuṃ  .  methunaṃ dhammaṃ samādāya
visuṃ   kammante   payojentīti   kho   vāseṭṭhā  vessā  vessātveva
akkharaṃ  nibbattaṃ 2-. Iti kho vāseṭṭhā evametassa. Saṅkhittaṃ 3-. Iti
kho   vāseṭṭhā   evametassa   suddamaṇḍalassa   porāṇena   aggaññena
akkharena   abhinibbatti   ahosi  tesaṃyeva  sattānaṃ  aññesaṃ  sadisānaṃyeva
no  asadisānaṃ  dhammeneva  no  adhammena . Dhammo hi vāseṭṭhā seṭṭho
janetasmiṃ diṭṭhe ceva dhamme abhisamparāyañca.
     [66]  Ahu  kho  so  vāseṭṭhā  samayo  yaṃ  khattiyopi  sakaṃ  dhammaṃ
garahamāno   agārasmā   anagāriyaṃ   pabbajati   samaṇo   bhavissāmīti  .
Brāhmaṇopi  4-  vāseṭṭhā  .pe.  vessopi  vāseṭṭhā .pe. Suddopi
kho  [5]-  sakaṃ  dhammaṃ  garahamāno  agārasmā  anagāriyaṃ  pabbajati samaṇo
bhavissāmīti   .   imehi  kho  vāseṭṭhā  catūhi  maṇḍalehi  samaṇamaṇḍalassa
abhinibbatti    ahosi    tesaṃyeva    sattānaṃ    aññesaṃ    sadisānaṃyeva
no   asadisānaṃ   dhammeneva   no  adhammena  .  dhammo  hi  vāseṭṭhā
seṭṭho janetasmiṃ diṭṭhe ceva dhamme abhisamparāyañca.
     [67]  Khattiyopi  kho  vāseṭṭhā  kāyena  duccaritañcaritvā vācāya
@Footnote: 1 Ma. visukammante. Yu. vissutakammante .  2 Ma. Yu. upanibbattaṃ.
@3 ayaṃ vitthāro. vessamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi
@tesaṃyeva sattānaṃ aññesaṃ sadisānaṃyeva no asadisānaṃ dhammeneva no adhammena.
@dhammo hi vāseṭṭhā seṭṭho janetasmiṃ diṭṭhe ceva dhamme abhisamparāyañca. tesaṃyeva
@kho vāseṭṭhā sattānaṃ ye te sattā avasesā te luddācārā luddācārā ahesuṃ.
@luddācārā luddācārāti kho vāseṭṭhā suddā suddātveva akkharaṃ upanibbattaṃ.
@4 Ma. brāhmaṇopi kho. Yu. brāhmaṇopi sakaṃ dhammaṃ .pe.  5 Ma. vāseṭṭhā.
Duccaritañcaritvā   manasā   duccaritañcaritvā   micchādiṭṭhiko   micchādiṭṭhi-
kammasamādāno   1-   micchādiṭṭhikammasamādānahetu  kāyassa  bhedā  paraṃ
maraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ  upapajjati  .  brāhmaṇopi  kho
vāseṭṭhā  .pe.  vessopi  kho vāseṭṭhā .pe. Suddopi kho vāseṭṭhā
.pe.   samaṇopi   kho   vāseṭṭhā   kāyena  duccaritañcaritvā  vācāya
duccaritañcaritvā       manasā       duccaritañcaritvā      micchādiṭṭhiko
micchādiṭṭhikammasamādāno       micchādiṭṭhikammasamādānahetu       kāyassa
bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
     [68]  Khattiyopi  kho  vāseṭṭhā  kāyena  sucaritañcaritvā  vācāya
sucaritañcaritvā    manasā    sucaritañcaritvā   sammādiṭṭhiko   sammādiṭṭhi-
kammasamādāno   2-   sammādiṭṭhikammasamādānahetu  kāyassa  bhedā  paraṃ
maraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjati . Brāhmaṇopi kho vāseṭṭhā .pe.
Vessopi  kho  vāseṭṭhā  .pe.  suddopi  kho vāseṭṭhā .pe. Samaṇopi
kho  vāseṭṭhā  kāyena  sucaritañcaritvā  vācāya  sucaritañcaritvā  manasā
sucaritañcaritvā          sammādiṭṭhiko         sammādiṭṭhikammasamādāno
sammādiṭṭhikammasamādānahetu      kāyassa     bhedā     paraṃ     maraṇā
sugatiṃ saggaṃ lokaṃ upapajjati.
     [69]   Khattiyopi   kho   vāseṭṭhā   kāyena  dvayakārī  vācāya
dvayakārī  manasā  dvayakārī  vimissadiṭṭhiko  3-  vimissakammasamādāno  4-
vimissakammasamādānahetu   kāyassa   bhedā   paraṃ  maraṇā  sukhadukkhapaṭisaṃvedī
hoti   .   brāhmaṇopi   kho   vāseṭṭhā  kāyena  dvayakārī  vācāya
@Footnote: 1 Yu. ayaṃ pāṭho na dissati .  2-4 Yu. ayaṃ pāṭho na dissati .  3 Yu.
@vītimissadiṭṭhiko.
Dvayakārī    manasā    dvayakārī    vimissadiṭṭhiko    vimissakammasamādāno
vimissakammasamādānahetu   kāyassa   bhedā   paraṃ  maraṇā  sukhadukkhapaṭisaṃvedī
hoti  .  vessopi  kho  vāseṭṭhā  kāyena  dvayakārī vācāya dvayakārī
manasā    dvayakārī    vimissadiṭṭhiko   vimissakammasamādāno   vimissakamma-
samādānahetu    kāyassa    bhedā    paraṃ    maraṇā   sukhadukkhapaṭisaṃvedī
hoti   .   suddopi   kho   vāseṭṭhā   kāyena   dvayakārī   vācāya
dvayakārī    manasā    dvayakārī    vimissadiṭṭhiko    vimissakammasamādāno
vimissakammasamādānahetu   kāyassa   bhedā   paraṃ  maraṇā  sukhadukkhapaṭisaṃvedī
hoti  .  samaṇopi  kho  vāseṭṭhā  kāyena  dvayakārī  vācāya dvayakārī
manasā    dvayakārī    vimissadiṭṭhiko   vimissakammasamādāno   vimissakamma-
samādānahetu kāyassa bhedā paraṃ maraṇā sukhadukkhapaṭisaṃvedī hoti.
     [70]  Khattiyopi  kho  vāseṭṭhā  kāyena  saṃvuto  vācāya  saṃvuto
manasā    saṃvuto    sattannaṃ    bodhipakkhiyānaṃ    dhammānaṃ   bhāvanamanvāya
diṭṭheyeva   1-   dhamme  parinibbāyati  .  brāhmaṇopi  kho  vāseṭṭhā
kāyena   saṃvuto  vācāya  saṃvuto  manasā  saṃvuto  sattannaṃ  bodhipakkhiyānaṃ
dhammānaṃ   bhāvanamanvāya   diṭṭheyeva   dhamme  parinibbāyati  .  vessopi
kho  vāseṭṭhā  kāyena  saṃvuto  vācāya  saṃvuto  manasā  saṃvuto sattannaṃ
bodhipakkhiyānaṃ      dhammānaṃ     bhāvanamanvāya     diṭṭheyeva     dhamme
parinibbāyati   .   suddopi   kho   vāseṭṭhā  kāyena  saṃvuto  vācāya
@Footnote: 1 Ma. Yu. diṭṭheva.
Saṃvuto   manasā   saṃvuto   sattannaṃ  bodhipakkhiyānaṃ  dhammānaṃ  bhāvanamanvāya
diṭṭheyeva dhamme parinibbāyati.
     [71]   Imesaṃ   hi  vāseṭṭhā  catunnaṃ  vaṇṇānaṃ  yo  hoti  bhikkhu
arahaṃ   khīṇāsavo   vusitavā   katakaraṇīyo   ohitabhāro   anuppattasadattho
parikkhīṇabhavasaññojano    sammadaññāvimutto    so    nesaṃ   aggamakkhāyati
dhammeneva  no  adhammena  .  dhammo  hi  vāseṭṭhā  seṭṭho  janetasmiṃ
diṭṭhe   ceva   dhamme   abhisamparāyañca  .  brahmunāpi  1-  vāseṭṭhā
sanaṅkumārena gāthā bhāsitā
     [72] Khattiyo seṭṭho janetasmiṃ 2-  ye gottapaṭisārino
         vijjācaraṇasampanno                so seṭṭho devamānuseti.
Sāpi  3-  kho  panesā  vāseṭṭhā  brahmunā sanaṅkumārena gāthā sugītā
no    duggītā    subhāsitā    no    dubbhāsitā    atthasañhitā   no
anatthasañhitā anumatā mayā. Ahaṃpi vāseṭṭhā evaṃ vadāmi
         khattiyo seṭṭho janetasmiṃ     ye gottapaṭisārino
         vijjācaraṇasampanno           so seṭṭho devamānuseti.
    Idamavoca   bhagavā   .   attamanā   vāseṭṭhabhāradvājā   bhagavato
bhāsitaṃ abhinandunti.
                  Aggaññasuttaṃ niṭṭhitaṃ catutthaṃ.
                     -------------
@Footnote: 1 Ma. Yu. brahmunāpesā .  2 Yu. jane tasmiṃ .  3 Ma. Yu. sā.



             The Pali Tipitaka in Roman Character Volume 11 page 87-107. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=11&item=51&items=22              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=11&item=51&items=22&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=51&items=22              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=11&item=51&items=22              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=11&i=51              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=1093              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=1093              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :