ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [264]   Atha   kho   bhagavā   aññataraṃ   bhikkhuṃ  āmantesi  ehi
tvaṃ   bhikkhu   mama   vacanena   moliyaphaggunaṃ   bhikkhuṃ   āmantehi   satthā
taṃ   āvuso  moliyaphagguna  1-  āmantetīti  .  evambhanteti  kho  so
bhikkhu   bhagavato   paṭissutvā   yenāyasmā   moliyaphagguno   tenupasaṅkami
upasaṅkamitvā    āyasmantaṃ    moliyaphaggunaṃ    etadavoca    satthā   taṃ
āvuso   moliyaphagguna   āmantetīti   .   evamāvusoti  kho  āyasmā
moliyaphagguno   tassa   bhikkhuno   paṭissutvā   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     {264.1}  Ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ  moliyaphaggunaṃ  bhagavā
etadavoca  saccaṃ  kira  tvaṃ  phagguna  bhikkhunīhi  saddhiṃ ativelaṃ saṃsaṭṭho viharasi
evaṃ  saṃsaṭṭho  tvaṃ  phagguna  bhikkhunīhi  saddhiṃ  viharasi  sace koci bhikkhu tuyhaṃ
sammukhā   tāsaṃ   bhikkhunīnaṃ  avaṇṇaṃ  bhāsati  tena  tvaṃ  kupito  anattamano
adhikaraṇampi   karosi   sace   pana   koci  bhikkhu  tāsaṃ  bhikkhunīnaṃ  sammukhā
tuyhaṃ    avaṇṇaṃ   bhāsati   tena   tā   bhikkhuniyo   kupitā   anattamanā
adhikaraṇampi    karonti   evaṃ   saṃsaṭṭho   kira   tvaṃ   phagguna   bhikkhunīhi
saddhiṃ   viharasīti   .  evaṃ  bhante  2-  .  nanu  tvaṃ  phagguna  kulaputto
@Footnote: 1 Ma. Yu. phaggunāti dissati. sabbattha īdisameva. 2 Po. Ma. itisaddo dissati.
Saddhā agārasmā anagāriyaṃ pabbajitoti. Evaṃ bhante 1-.
     {264.2}  Na  kho  te  etaṃ  phagguna  paṭirūpaṃ  kulaputtassa  saddhā
agārasmā   anagāriyaṃ   pabbajitassa   yaṃ   tvaṃ   bhikkhunīhi  saddhiṃ  ativelaṃ
saṃsaṭṭho vihareyyāsi.
     {264.3}   Tasmātiha   phagguna   tava  cepi  koci  sammukhā  tāsaṃ
bhikkhunīnaṃ   avaṇṇaṃ   bhāseyya   tatrāpi   tvaṃ   phagguna   ye   gehasitā
chandā   ye   gehasitā   vitakkā   te   pajaheyyāsi  tatrāpi  phagguna
evaṃ   sikkhitabbaṃ   na   ceva   me   cittaṃ   vipariṇataṃ   bhavissati  na  ca
pāpikaṃ   vācaṃ   nicchāressāmi   hitānukampī  ca  viharissāmi  mettacitto
na dosantaroti evañhi te phagguna evaṃ 2- sikkhitabbaṃ.
     {264.4}  Tasmātiha  phagguna  tava  cepi koci sammukhā tāsaṃ bhikkhunīnaṃ
pāṇinā   pahāraṃ   dadeyya   leḍḍunā  pahāraṃ  dadeyya  daṇḍena  pahāraṃ
dadeyya   satthena  pahāraṃ  dadeyya  tatrāpi  tvaṃ  phagguna  ye  gehasitā
chandā  ye  gehasitā  vitakkā  te  pajaheyyāsi tatrāpi te phagguna evaṃ
sikkhitabbaṃ   na  ceva  me  cittaṃ  vipariṇataṃ  bhavissati  na  ca  pāpikaṃ  vācaṃ
nicchāressāmi   hitānukampī  ca  viharissāmi  mettacitto  na  dosantaroti
evañhi te phagguna sikkhitabbaṃ.
     {264.5}   Tasmātiha   phagguna  tava  cepi  koci  sammukhā  avaṇṇaṃ
bhāseyya   tatrāpi   tvaṃ  phagguna  ye  gehasitā  chandā  ye  gehasitā
vitakkā   te   pajaheyyāsi   tatrāpi  te  phagguna  evaṃ  sikkhitabbaṃ  na
ceva  me  cittaṃ  vipariṇataṃ  bhavissati  na  ca  pāpikaṃ  vācaṃ  nicchāressāmi
hitānukampī     ca      viharissāmi    mettacitto    na    dosantaroti
@Footnote: 1 Po. Ma. itisaddo dissati. 2 Ma. Yu. ayaṃ pāṭho natthi.
Evañhi te phagguna sikkhitabbaṃ.
     {264.6}  Tasmātiha  phagguna  tava cepi koci pāṇinā pahāraṃ dadeyya
leḍḍunā   pahāraṃ   dadeyya   daṇḍena  pahāraṃ  dadeyya  satthena  pahāraṃ
dadeyya  tatrāpi  tvaṃ  phagguna  ye  gehasitā chandā ye gehasitā vitakkā
te  pajaheyyāsi  tatrāpi  te  phagguna  evaṃ  sikkhitabbaṃ na ceva me cittaṃ
vipariṇataṃ   bhavissati   na  ca  pāpikaṃ  vācaṃ  nicchāressāmi  hitānukampī  ca
viharissāmi mettacitto na dosantaroti evañhi te phagguna sikkhitabbanti.
     [265]   Atha   kho   bhagavā   bhikkhū  āmantesi  ārādhayiṃsu  vata
me   bhikkhave   bhikkhū   ekaṃ   samayaṃ   cittaṃ  .  idhāhaṃ  bhikkhave  bhikkhū
āmantesiṃ   ahaṃ   kho  bhikkhave  ekāsanabhojanaṃ  bhuñjāmi  ekāsanabhojanaṃ
kho     ahaṃ     bhikkhave    bhuñjamāno    appābādhatañca    sañjānāmi
appātaṅkatañca    lahuṭṭhānañca    balañca    phāsuvihārañca    .    etha
tumhepi   bhikkhave   ekāsanabhojanaṃ  bhuñjatha  ekāsanabhojanaṃ  kho  bhikkhave
tumhepi    bhuñjamānā    appābādhatañca    sañjānissatha   appātaṅkatañca
lahuṭṭhānañca   balañca   phāsuvihārañcāti   .   na   me   bhikkhave  tesu
bhikkhūsu    anusāsanī    karaṇīyā    ahosi   satuppādakaraṇīyameva   bhikkhave
tesu bhikkhūsu ahosi.
     {265.1}     Seyyathāpi    bhikkhave    subhūmiyaṃ    cātummahāpathe
ājaññaratho   sudanto   yutto   assa   ṭhito   odhastapatodo   tamenaṃ
dakkho   yoggācariyo   assadammasārathi   abhirūhitvā   vāmena   hatthena
rasmiyo   gahetvā   dakkhiṇena   hatthena   patodaṃ   gahetvā  yenicchakaṃ
Yadicchakaṃ   sāreyyāpi   paccāsāreyyāpi   evameva   kho  bhikkhave  na
me   tesu   bhikkhūsu   anusāsanī   karaṇīyā   ahosi   satuppādakaraṇīyameva
bhikkhave   tesu   bhikkhūsu  ahosi  .  tasmātiha  bhikkhave  tumhepi  akusalaṃ
pajahatha   kusalesu   dhammesu   āyogaṃ   karotha  evañhi  tumhepi  imasmiṃ
dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatha.
     {265.2}  Seyyathāpi  bhikkhave  gāmassa  vā  nigamassa vā avidūre
mahantaṃ   sālavanaṃ   tañcassa  elaṇḍehi  sañchannaṃ  tassa  kocideva  puriso
uppajjeyya   atthakāmo   hitakāmo   yogakkhemakāmo   so   yā  tā
sālalaṭṭhiyo   kuṭilā   ojasāraṇiyo  1-  tā  tacchetvā  2-  bahiddhā
nīhareyya   antovanaṃ   suvisodhitaṃ  visodheyya  yā  pana  tā  sālalaṭṭhiyo
ujukā   sujātā   [3]-  sammā  parihareyya  evañahi  4-  taṃ  bhikkhave
sālavanaṃ  aparena  samayena  vuḍḍhiṃ  virūḷhiṃ  vepullaṃ  āpajjeyya  evameva
kho  bhikkhave  tumhepi  akusalaṃ  pajahatha  kusalesu  dhammesu  āyogaṃ  karotha
evañhi tumhepi imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatha.



             The Pali Tipitaka in Roman Character Volume 12 page 249-252. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=264&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=264&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=264&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=264&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=264              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=1              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :