Bhayabheravasuttaṃ
[27] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . atha kho jāṇussoṇi
brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ
sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ 1- vītisāretvā ekamantaṃ nisīdi.
[28] Ekamantaṃ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṃ
etadavoca yeme bho gotama kulaputtā bhavantaṃ gotamaṃ uddissa
saddhā agārasmā anagāriyaṃ pabbajitā bhavantesaṃ gotamo pubbaṅgamo
bhavantesaṃ gotamo bahukāro bhavantesaṃ gotamo samādapetā bhoto
ca pana gotamassa sā janatā diṭṭhānugatiṃ āpajjatīti . evametaṃ
brāhmaṇa evametaṃ brāhmaṇa ye te brāhmaṇa kulaputtā
mamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā ahaṃ tesaṃ
pubbaṅgamo ahaṃ tesaṃ bahukāro ahaṃ tesaṃ samādapetā mamañca
pana sā janatā diṭṭhānugatiṃ āpajjatīti.
[29] Durabhisambhavāni hi kho bho gotama araññavanapatthāni 2-
pantāni senāsanāni dukkaraṃ pavivekaṃ durabhiramaṃ ekatte haranti maññe
mano vanāni samādhiṃ alabhamānassa bhikkhunoti . evametaṃ brāhmaṇa
evametaṃ brāhmaṇa durabhisambhavāni hi brāhmaṇa araññavanapatthāni
@Footnote: 1 Ma. sāraṇīyaṃ . 2 Sī. Yu. araññe vanapatthāni.
Pantāni senāsanāni dukkaraṃ pavivekaṃ durabhiramaṃ ekatte haranti
maññe mano vanāni samādhiṃ alabhamānassa bhikkhunoti.
[30] Mayhampi kho brāhmaṇa pubbeva sambodhā anabhisambuddhassa
bodhisattasseva sato etadahosi durabhisambhavāni hi kho araññavanapatthāni
pantāni senāsanāni dukkaraṃ pavivekaṃ durabhiramaṃ ekatte haranti maññe
mano vanāni samādhiṃ alabhamānassa bhikkhunoti.
[31] Tassa mayhaṃ brāhmaṇa etadahosi ye kho keci samaṇā vā
brāhmaṇā vā aparisuddhakāyakammantā araññavanapatthāni pantāni
senāsanāni paṭisevanti aparisuddhakāyakammantasandosahetu have te
bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti . na kho panāhaṃ
aparisuddhakāyakammanto araññavanapatthāni pantāni senāsanāni
paṭisevāmi parisuddhakāyakammantohamasmi . ye hi vo ariyā
parisuddhakāyakammantā araññavanapatthāni pantāni senāsanāni
paṭisevanti tesamahaṃ aññataro 1- etamahaṃ brāhmaṇa
parisuddhakāyakammantataṃ 2- attani sampassamāno bhiyyo
pallomamāpādiṃ araññe vihārāya.
[32] Tassa mayhaṃ brāhmaṇa etadahosi ye kho keci samaṇā vā
brāhmaṇā vā aparisuddhavacīkammantā .pe. aparisuddhamanokammantā
@Footnote: 1 Sī. Yu. aññatamo . 2 Ma. parisuddhakāyakammataṃ.
.pe. Aparisuddhājīvā araññavanapatthāni pantāni
senāsanāni paṭisevanti aparisuddhājīvasandosahetu have te bhonto
samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti . na kho panāhaṃ
aparisuddhājīvo araññavanapatthāni pantāni senāsanāni paṭisevāmi
parisuddhājīvohamasmi . ye hi vo ariyā parisuddhājīvā
araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṃ
aññataro etamahaṃ brāhmaṇa parisuddhājīvataṃ attani sampassamāno
bhiyyo pallomamāpādiṃ araññe vihārāya.
[33] Tassa mayhaṃ brāhmaṇa etadahosi ye kho keci samaṇā vā
brāhmaṇā vā abhijjhālū kāmesu tibbasārāgā araññavanapatthāni
pantāni senāsanāni paṭisevanti abhijjhālukāmesutibbasārāgasandosahetu
have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti . na
kho panāhaṃ abhijjhālu kāmesu tibbasārāgo araññavanapatthāni
pantāni senāsanāni paṭisevāmi anabhijjhāluhamasmi . ye hi vo
ariyā anabhijjhālū araññavanapatthāni pantāni senāsanāni
paṭisevanti tesamahaṃ aññataro etamahaṃ brāhmaṇa anabhijjhālutaṃ
attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
[34] Tassa mayhaṃ brāhmaṇa etadahosi ye kho keci samaṇā
vā brāhmaṇā vā byāpannacittā paduṭṭhamanasaṅkappā
Araññavanapatthāni pantāni senāsanāni paṭisevanti
byāpannacittapaduṭṭhamanasaṅkappasandosahetu have te bhonto
samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti . na kho panāhaṃ
byāpannacitto paduṭṭhamanasaṅkappo araññavanapatthāni pantāni
senāsanāni paṭisevāmi mettacittohamasmi . ye hi vo ariyā
mettacittā araññavanapatthāni pantāni senāsanāni paṭisevanti
tesamahaṃ aññataro etamahaṃ brāhmaṇa mettacittataṃ attani
sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
[35] Tassa mayhaṃ brāhmaṇa etadahosi ye kho keci
samaṇā vā brāhmaṇā vā thīnamiddhapariyuṭṭhitā araññavanapatthāni
pantāni senāsanāni paṭisevanti thīnamiddhapariyuṭṭhānasandosahetu
have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti .
Na kho panāhaṃ thīnamiddhapariyuṭṭhito araññavanapatthāni pantāni
senāsanāni paṭisevāmi vigatathīnamiddhohamasmi . ye hi vo ariyā
vigatathīnamiddhā araññavanapatthāni pantāni senāsanāni paṭisevanti
tesamahaṃ aññataro etamahaṃ brāhmaṇa vigatathīnamiddhataṃ attani
sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
[36] Tassa mayhaṃ brāhmaṇa etadahosi ye kho keci
samaṇā vā brāhmaṇā vā uddhatā avūpasantacittā araññavanapatthāni
pantāni senāsanāni paṭisevanti uddhatāvūpasantacittasandosahetu
Have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti .
Na kho panāhaṃ uddhato avūpasantacitto araññavanapatthāni
pantāni senāsanāni paṭisevāmi vūpasantacittohamasmi .
Ye hi vo ariyā vūpasantacittā araññavanapatthāni pantāni
senāsanāni paṭisevanti tesamahaṃ aññataro etamahaṃ brāhmaṇa
vūpasantacittataṃ attani sampassamāno bhiyyo pallomamāpādiṃ
araññe vihārāya.
[37] Tassa mayhaṃ brāhmaṇa etadahosi ye kho keci
samaṇā vā brāhmaṇā vā kaṅkhī vicikicchī araññavanapatthāni
pantāni senāsanāni paṭisevanti kaṅkhivicikicchisandosahetu have te
bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti . na kho
panāhaṃ kaṅkhī vicikicchī araññavanapatthāni pantāni senāsanāni
paṭisevāmi tiṇṇavicikicchohamasmi . ye hi vo ariyā tiṇṇavicikicchā
araññavanapatthāni pantāni senāsanāni paṭisevanti
tesamahaṃ aññataro etamahaṃ brāhmaṇa tiṇṇavicikicchataṃ attani
sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
[38] Tassa mayhaṃ brāhmaṇa etadahosi ye kho keci
samaṇā vā brāhmaṇā vā attukkaṃsakā paravambhī araññavanapatthāni
pantāni senāsanāni paṭisevanti attukkaṃsanaparavambhanasandosahetu
have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ
Avhayanti . na kho panāhaṃ attukkaṃsako paravambhī araññavanapatthāni
pantāni senāsanāni paṭisevāmi anattukkaṃsako aparavambhīhamasmi .
Ye hi vo ariyā anattukkaṃsakā aparavambhī araññavanapatthāni
pantāni senāsanāni paṭisevanti tesamahaṃ aññataro 1- etamahaṃ
brāhmaṇa anattukkaṃsakataṃ aparavambhitaṃ attani sampassamāno bhiyyo
pallomamāpādiṃ araññe vihārāya.
[39] Tassa mayhaṃ brāhmaṇa etadahosi ye kho keci samaṇā vā
brāhmaṇā vā chambhī bhirukajātikā 2- araññavanapatthāni
pantāni senāsanāni paṭisevanti chambhibhirukajātikasandosahetu have
te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti . na kho
panāhaṃ chambhī bhirukajātiko araññavanapatthāni pantāni senāsanāni
paṭisevāmi vigatalomahaṃsohamasmi . ye hi vo ariyā vigatalomahaṃsā
araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṃ
aññataro etamahaṃ brāhmaṇa vigatalomahaṃsataṃ attani sampassamāno
bhiyyo pallomamāpādiṃ araññe vihārāya.
[40] Tassa mayhaṃ brāhmaṇa etadahosi ye kho keci samaṇā vā
brāhmaṇā vā lābhasakkārasilokaṃ nikāmayamānā araññavanapatthāni
pantāni senāsanāni paṭisevanti lābhasakkārasilokanikāmayamāna-
sandosahetu 3- have te bhonto samaṇabrāhmaṇā akusalaṃ
bhayabheravaṃ avhayanti . na kho panāhaṃ lābhasakkārasilokaṃ
@Footnote: 1 Ma. sabbattha aññataroti. 2 Ma. bhīrukajātikā. ito paraṃ īdisameva.
@3 Ma. lābhasakkārasilokanikāmanasandosahetu.
Nikāmayamāno araññavanapatthāni pantāni senāsanāni paṭisevāmi
appicchohamasmi . ye hi vo ariyā appicchā araññavanapatthāni
pantāni senāsanāni paṭisevanti tesamahaṃ aññataro etamahaṃ
brāhmaṇa appicchataṃ attani sampassamāno bhiyyo pallomamāpādiṃ
araññe vihārāya.
[41] Tassa mayhaṃ brāhmaṇa etadahosi ye kho keci samaṇā
vā brāhmaṇā vā kusītā hīnaviriyā 1- araññavanapatthāni
pantāni senāsanāni paṭisevanti kusītahīnaviriyasandosahetu have te
bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti . na kho
panāhaṃ kusīto hīnaviriyo araññavanapatthāni pantāni senāsanāni
paṭisevāmi āraddhaviriyohamasmi . ye hi vo ariyā āraddhaviriyā
araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṃ
aññataro etamahaṃ brāhmaṇa āraddhaviriyataṃ attani sampassamāno
bhiyyo pallomamāpādiṃ araññe vihārāya.
[42] Tassa mayhaṃ brāhmaṇa etadahosi ye kho keci samaṇā
vā brāhmaṇā vā muṭṭhassatī asampajānā araññavanapatthāni
pantāni senāsanāni paṭisevanti muṭṭhassatiasampajānasandosahetu
have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti .
Na kho panāhaṃ muṭṭhassati asampajāno araññavanapatthāni
pantāni senāsanāni paṭisevāmi upaṭṭhitasatihamasmi .
@Footnote: 1 Ma. hīnavīriyā. ito paraṃ īdisameva.
Ye hi vo ariyā upaṭṭhitasatī araññavanapatthāni pantāni senāsanāni
paṭisevanti tesamahaṃ aññataro etamahaṃ brāhmaṇa upaṭṭhitasatitaṃ
attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
[43] Tassa mayhaṃ brāhmaṇa etadahosi ye kho keci
samaṇā vā brāhmaṇā vā asamāhitā vibbhantacittā araññavanapatthāni
pantāni senāsanāni paṭisevanti asamāhitavibbhantacittasandosahetu
have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti .
Na kho panāhaṃ asamāhito vibbhantacitto araññavanapatthāni
pantāni senāsanāni paṭisevāmi samādhisampannohamasmi .
Ye hi vo ariyā samādhisampannā araññavanapatthāni
pantāni senāsanāni paṭisevanti tesamahaṃ aññataro etamahaṃ
brāhmaṇa samādhisampadaṃ attani sampassamāno bhiyyo pallomamāpādiṃ
araññe vihārāya.
[44] Tassa mayhaṃ brāhmaṇa etadahosi ye kho keci samaṇā
vā brāhmaṇā vā duppaññā elamūgā 1- araññavanapatthāni
pantāni senāsanāni paṭisevanti duppaññaelamūgasandosahetu have
te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti . na kho
panāhaṃ duppañño elamūgo araññavanapatthāni pantāni
senāsanāni paṭisevāmi paññāsampannohamasmi . ye hi vo ariyā
paññāsampannā araññavanapatthāni pantāni senāsanāni paṭisevanti
@Footnote: 1 Ma. eḷamūgā. ito paraṃ īdisameva.
Tesamahaṃ aññataro etamahaṃ brāhmaṇa paññāsampadaṃ attani
sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.
Soḷasapariyāyaṃ niṭṭhitaṃ.
[45] Tassa mayhaṃ brāhmaṇa etadahosi yannūnāhaṃ yā tā
rattiyo abhiññātā abhilakkhitā cātuddasī pañcadasī aṭṭhamī ca
pakkhassa tathārūpāsu rattīsu yāni tāni ārāmacetiyāni vanacetiyāni
rukkhacetiyāni bhiṃsanakāni salomahaṃsāni tathārūpesu senāsanesu vihareyyaṃ.
Appevanāma 1- taṃ bhayabheravaṃ passeyyanti . so kho ahaṃ brāhmaṇa
aparena samayena yā tā rattiyo abhiññātā abhilakkhitā cātuddasī
pañcadasī aṭṭhamī ca pakkhassa tathārūpāsu rattīsu yāni tāni
ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiṃsanakāni salomahaṃsāni
tathārūpesu senāsanesu viharāmi tattha ca me brāhmaṇa viharato
migo vā āgacchati moro vā kaṭṭhaṃ pāteti vāto vā paṇṇakasaṭaṃ 2-
ereti . tassa mayhaṃ brāhmaṇa evaṃ hoti 3- etaṃ nūna taṃ
bhayabheravaṃ āgacchatīti.
{45.1} Tassa mayhaṃ brāhmaṇa etadahosi kinnukho ahaṃ
aññadatthu bhayapaṭikaṅkhī 4- viharāmi yannūnāhaṃ yathābhūtassa 5-
yathābhūtassa me taṃ bhayabheravaṃ āgacchati tathābhūto 6- tathābhūtova
taṃ bhayabheravaṃ paṭivineyyanti . tassa mayhaṃ brāhmaṇa caṅkamantassa
taṃ bhayabheravaṃ āgacchati . so kho ahaṃ brāhmaṇa neva tāva
@Footnote: 1 Ma. appevanāmāhaṃ. 2 Sī. Yu. paṇṇasaṭaṃ. 3 Ma. etadahosi.
@4 Sī. bhayapāṭikaṅkhī. 5 Ma. yathābhūtaṃ. 6 Ma. tathābhūtaṃ.
Tiṭṭhāmi na nisīdāmi na nipajjāmi yāva caṅkamantova taṃ bhayabheravaṃ
paṭivinemi . tassa mayhaṃ brāhmaṇa ṭhitassa taṃ bhayabheravaṃ āgacchati .
So kho ahaṃ brāhmaṇa neva tāva caṅkamāmi na nisīdāmi na
nipajjāmi yāva ṭhitova taṃ bhayabheravaṃ paṭivinemi . tassa mayhaṃ
brāhmaṇa nisinnassa taṃ bhayabheravaṃ āgacchati . so kho ahaṃ
brāhmaṇa neva tāva nipajjāmi na tiṭṭhāmi na caṅkamāmi yāva
nisinnova taṃ bhayabheravaṃ paṭivinemi . tassa mayhaṃ brāhmaṇa
nipannassa taṃ bhayabheravaṃ āgacchati . so kho ahaṃ brāhmaṇa
neva tāva nisīdāmi na tiṭṭhāmi na caṅkamāmi yāva nipannova
taṃ bhayabheravaṃ paṭivinemi.
[46] Santi kho pana brāhmaṇa eke samaṇabrāhmaṇā
rattiṃyeva samānaṃ divāti sañjānanti divāyeva samānaṃ rattīti
sañjānanti idamahaṃ tesaṃ samaṇabrāhmaṇānaṃ sammohavihārasmiṃ
vadāmi . ahaṃ kho pana brāhmaṇa rattiṃyeva samānaṃ rattīti
sañjānāmi divāyeva samānaṃ divāti sañjānāmi . yaṃ kho taṃ
brāhmaṇa sammā vadamāno vadeyya asammohadhammo satto loke
uppanno bahujanahitāya bahujanasukhāya lokānukampakāya 1- atthāya
hitāya sukhāya devamanussānanti . mameva taṃ sammā vadamāno vadeyya
asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya
lokānukampakāya 2- atthāya hitāya sukhāya devamanussānanti.
@Footnote: 1-2 Ma. lokānukampāya.
[47] Āraddhaṃ kho pana me brāhmaṇa viriyaṃ 1- ahosi asallīnaṃ
upaṭṭhitā sati appammuṭṭhā 2- passaddho kāyo asāraddho samāhitaṃ
cittaṃ ekaggaṃ . so kho ahaṃ brāhmaṇa vivicceva kāmehi vivicca
akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ
upasampajja vihāsiṃ vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ
cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ
upasampajja vihāsiṃ pītiyā ca virāgā upekkhako ca vihāsiṃ sato ca
sampajāno sukhañca kāyena paṭisaṃvedesiṃ yantaṃ ariyā ācikkhanti
upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja vihāsiṃ sukhassa
ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ
atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ
upasampajja vihāsiṃ.
[48] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte 3-
pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ . so anekavihitaṃ
pubbenivāsaṃ anussarāmi seyyathīdaṃ ekampi jātiṃ dvepi jātiyo
tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo
vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi
jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi
@Footnote: 1 Ma. vīriyaṃ. 2 Sī. Ma. asammuṭṭhā. 3 Sī. ānejjappatte.
Saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe
amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ
sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ
tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ
sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti .
Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi . ayaṃ
kho me brāhmaṇa rattiyā paṭhame yāme paṭhamā vijjā adhigatā
avijjā vihatā vijjā uppannā tamo vihato āloko uppanno
yathātaṃ appamattassa ātāpino pahitattassa viharato.
[49] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ
cutūpapātañāṇāya cittaṃ abhininnāmesiṃ . so dibbena cakkhunā
visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte
pajānāmi ime vata bhonto sattā kāyaduccaritena samannāgatā
vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ
upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā
pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā
manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā
Sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā
sugatiṃ saggaṃ lokaṃ upapannāti . iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte
pajānāmi . ayaṃ kho me brāhmaṇa rattiyā majjhime yāme
dutiyā vijjā adhigatā avijjā vihatā vijjā uppannā tamo
vihato āloko uppanno yathātaṃ appamattassa ātāpino
pahitattassa viharato.
[50] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ
khayañāṇāya cittaṃ abhininnāmesiṃ . so idaṃ dukkhanti yathābhūtaṃ
abbhaññāsiṃ ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ ayaṃ
dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhanirodhagāminī paṭipadāti
yathābhūtaṃ abbhaññāsiṃ ime āsavāti yathābhūtaṃ abbhaññāsiṃ ayaṃ
āsavasamudayoti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhoti
yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ
abbhaññāsiṃ . tassa me evaṃ jānato evaṃ passato kāmāsavāpi
cittaṃ vimuccittha bhavāsavāpi cittaṃ vimuccittha avijjāsavāpi cittaṃ
vimuccittha vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi khīṇā jāti vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsiṃ .
Ayaṃ kho me brāhmaṇa rattiyā pacchime yāme tatiyā vijjā
adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko
uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato.
[51] Siyā kho pana te brāhmaṇa evamassa ajjāpi nūna samaṇo
gotamo avītarāgo avītadoso avītamoho tasmā araññavanapatthāni
pantāni senāsanāni paṭisevatīti . na kho panetaṃ brāhmaṇa evaṃ
daṭṭhabbaṃ . dve kho ahaṃ brāhmaṇa atthavase sampassamāno
araññavanapatthāni pantāni senāsanāni paṭisevāmi attano ca
diṭṭhadhammasukhavihāraṃ sampassamāno pacchimañca janataṃ anukampamānoti.
[52] Anukampitarūpā vatāyaṃ bhotā gotamena pacchimā janatā
yathātaṃ arahatā sammāsambuddhena . abhikkantaṃ bho gotama abhikkantaṃ
bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya
paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre
vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti 1- evameva 2-
bhotā gotamena anekapariyāyena dhammo pakāsito . esāhaṃ
bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ
maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti 3-.
Bhayabheravasuttantaṃ 4- niṭṭhitaṃ catutthaṃ.
@Footnote: 1 Sī. dakkhintīti. 2 Ma. evamevaṃ. 3 Yu. saraṇagatantīti. 4 Ma. bhayabheravasuttaṃ.
The Pali Tipitaka in Roman Character Volume 12 page 28-41.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=27&items=26
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=27&items=26&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=27&items=26
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=12&item=27&items=26
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=12&i=27
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=3019
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=3019
Contents of The Tipitaka Volume 12
http://84000.org/tipitaka/read/?index_12
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com