ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [280]    Bhagavā    etadavoca    seyyathāpi   bhikkhave   puriso
addhānamaggapaṭipanno    so    passeyya   mahantaṃ   udakaṇṇavaṃ   orimatīraṃ
sāsaṅkaṃ   sappaṭibhayaṃ   pārimatīraṃ   khemaṃ   appaṭibhayaṃ   na   cāssa  nāvā
santāraṇī   uttarasetu   vā   apārā   pāraṃ  gamanāya  tassa  evamassa
ayaṃ   kho   mahā   udakaṇṇavo   orimatīraṃ  sāsaṅkaṃ  sappaṭibhayaṃ  pārimatīraṃ
khemaṃ   appaṭibhayaṃ   natthi  ca  nāvā  santāraṇī  uttarasetu  vā  apārā
pāraṃ    gamanāya    yannūnāhaṃ   tiṇakaṭṭhasākhāpalāsaṃ   saṅkaḍḍhitvā   kullaṃ
bandhitvā   taṃ   kullaṃ   nissāya   hatthehi  ca  pādehi  ca  vāyamamāno
sotthinā pāraṃ uttareyyanti.
     {280.1}   Atha   kho   so  bhikkhave  puriso  tiṇakaṭṭhasākhāpalāsaṃ
saṅkaḍḍhitvā   kullaṃ   bandhitvā  taṃ  kullaṃ  nissāya  hatthehi  ca  pādehi
ca  vāyamamāno  sotthinā  pāraṃ  uttareyya  tassa  [1]- uttiṇṇassa 2-
pāragatassa   evamassa   bahukāro   kho  me  ayaṃ  kullo  imāhaṃ  kullaṃ
nissāya   hatthehi   ca   pādehi   ca   vāyamamāno   sotthinā   pāraṃ
uttiṇṇo   yannūnāhaṃ    imaṃ   kullaṃ   sīse   3-   vā   āropetvā
@Footnote: 1 Ma. purisassa. 2 Yu. tiṇṇassa. 3 Ma. thale vā ussādetvā udake vā
@opilāpetvā.
Khandhe  vā  paccāropetvā  yenakāmaṃ  pakkameyyanti  .  taṃ  kiṃ  maññatha
bhikkhave   api   nu   so   puriso   evaṃkārī   tasmiṃ  kulle  kiccakārī
assāti   .   no  hetaṃ  bhante  .  kathaṃkārī  ca  so  bhikkhave  puriso
tasmiṃ   kulle  kiccakārī  assa  .  idha  bhikkhave  tassa  purisassa  [1]-
pāragatassa   evamassa   bahukāro   kho  me  ayaṃ  kullo  imāhaṃ  kullaṃ
nissāya   hatthehi   ca   pādehi   ca   vāyamamāno   sotthinā   pāraṃ
uttiṇṇo   yannūnāhaṃ   imaṃ  kullaṃ  thale  vā  ussāpetvā  2-  udake
vā   opilāpetvā   yenakāmaṃ   pakkameyyanti  .  evaṃkārī  kho  so
bhikkhave   puriso   tasmiṃ   kulle   kiccakārī   assa  .  evameva  kho
bhikkhave    kullūpamo    mayā    dhammo   desito   nittharaṇatthāya   no
gahaṇatthāya    kullūpamaṃ    vo   bhikkhave   dhammaṃ   desitaṃ   ājānantehi
dhammāpi vo pahātabbā pageva adhammā.
     [281]   Chayimāni   bhikkhave   diṭṭhiṭṭhānāni   .  katamāni  cha .
Idha   bhikkhave   assutavā   puthujjano   ariyānaṃ   adassāvī  ariyadhammassa
akovido   ariyadhamme   avinīto   sappurisānaṃ   adassāvī  sappurisadhammassa
akovido    sappurisadhamme    avinīto   rūpaṃ   etaṃ   mama   esohamasmi
eso   me   attāti   samanupassati   vedanaṃ   etaṃ   mama  esohamasmi
eso   me   attāti   samanupassati   saññaṃ   etaṃ   mama   esohamasmi
eso   me   attāti   samanupassati   saṅkhāre  etaṃ  mama  esohamasmi
@Footnote: 1 Yu. tiṇṇassa. Sī. Yu. ussāretvā. 2 Ma. usasādetvā.
Eso   me  attāti  samanupassati  yampidaṃ  1-  diṭṭhaṃ  sutaṃ  mutaṃ  viññātaṃ
pattaṃ   pariyesitaṃ   anuvicaritaṃ   manasā   tampi   etaṃ   mama  esohamasmi
eso    me   attāti   samanupassati   yampidaṃ   2-   diṭṭhiṭṭhānaṃ   so
loko   so   attā   so   pecca   bhavissāmi  nicco  dhuvo  sassato
avipariṇāmadhammo    sassatisamaṃ    tatheva   ṭhassāmīti   tampi   etaṃ   mama
esohamasmi eso me attāti samanupassati.
     {281.1}  Sutavā  ca  kho  bhikkhave  ariyasāvako  ariyānaṃ dassāvī
ariyadhammassa    kovido    ariyadhamme    suvinīto   sappurisānaṃ   dassāvī
sappurisadhammassa    kovido   sappurisadhamme   suvinīto   rūpaṃ   netaṃ   mama
nesohamasmi   na   meso   attāti   samanupassati   vedanaṃ   netaṃ   mama
nesohamasmi    na   meso   attāti   samanupassati   saññaṃ   netaṃ   mama
nesohamasmi    na    meso    attāti   samanupassati   saṅkhāre   netaṃ
mama    nesohamasmi   na   meso   attāti   samanupassati   yampidaṃ   3-
diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ   pattaṃ   pariyesitaṃ  anuvicaritaṃ  manasā  tampi
netaṃ   mama   nesohamasmi   na  meso  attāti  samanupassati  yampidaṃ  3-
diṭṭhiṭṭhānaṃ   so   loko   so   attā  so  pecca  bhavissāmi  nicco
dhuvo   sassato   avipariṇāmadhammo   sassatisamaṃ   tatheva   ṭhassāmīti  tampi
netaṃ   mama   nesohamasmi   na   meso  attāti  samanupassati  so  evaṃ
samanupassanto asati na paritassatīti.



             The Pali Tipitaka in Roman Character Volume 12 page 270-272. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=280&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=280&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=280&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=280&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=280              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=214              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=214              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :