ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                     Laḍukikopamasuttaṃ 1-
     [175]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā  aṅguttarāpesu
viharati   āpaṇaṃ   nāma   aṅguttarāpānaṃ   nigamo   .  atha  kho  bhagavā
pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya     āpaṇaṃ    piṇḍāya
pāvisi   .   āpaṇe   piṇḍāya  caritvā  pacchābhattaṃ  piṇḍapātapaṭikkanto
yenaññataro    vanasaṇḍo    tenupasaṅkami    divāvihārāya   taṃ   vanasaṇḍaṃ
ajjhogahetvā    2-   aññatarasmiṃ   rukkhamūle   divāvihāraṃ   nisīdi  .
Āyasmāpi   kho   udāyī   pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya
āpaṇaṃ   piṇḍāya   pāvisi   .   āpaṇe   piṇḍāya  caritvā  pacchābhattaṃ
piṇḍapātapaṭikkanto      yena      so      vanasaṇḍo     tenupasaṅkami
divāvihārāya     taṃ    vanasaṇḍaṃ    ajjhogahetvā    3-    aññatarasmiṃ
rukkhamūle  divāvihāraṃ  nisīdi  .  atha  kho  āyasmato udāyissa rahogatassa
paṭisallīnassa   evaṃ   cetaso   parivitakko   udapādi   bahunnaṃ  vata  no
bhagavā  dukkhadhammānaṃ  apahattā  4-  bahunnaṃ  vata  no  bhagavā  sukhadhammānaṃ
upahattā   bahunnaṃ   vata   no   bhagavā   akusalānaṃ   dhammānaṃ  apahattā
bahunnaṃ   vata   no   bhagavā  kusalānaṃ  dhammānaṃ  upahattāti  .  atha  kho
āyasmā   udāyī   sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito   yena  bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     [176]   Ekamantaṃ   nisinno   kho   āyasmā   udāyī  bhagavantaṃ
@Footnote: 1 Ma. laṭukikopamasuttaṃ .    2-3 Po. Ma. ajjhogāhetvā. Yu. ajjhogāhitvā.
@4 Po. upahantā.
Etadavoca    idha    mayhaṃ    bhante   rahogatassa   paṭisallīnassa   evaṃ
cetaso   parivitakko   udapādi   bahunnaṃ   vata  no  bhagavā  dukkhadhammānaṃ
apahattā   bahunnaṃ   vata   no   bhagavā   sukhadhammānaṃ   upahattā  bahunnaṃ
vata   no   bhagavā   akusalānaṃ   dhammānaṃ   apahattā   bahunnaṃ  vata  no
bhagavā   kusalānaṃ   dhammānaṃ   upahattāti   .   mayañhi   bhante   pubbe
sāyañceva  bhuñjāma  pāto  ca  divā  ca  vikāle  .  ahu  kho so 1-
bhante   samayo   yaṃ   bhagavā   bhikkhū  āmantesi  iṅgha  tumhe  bhikkhave
etaṃ   divā   vikālabhojanaṃ   pajahathāti  .  tassa  mayhaṃ  bhante  ahudeva
aññathattaṃ   ahudeva   2-   domanassaṃ   yampi   no   saddhā   gahapatikā
divā   vikāle   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ  denti  tassapi  no  bhagavā
pahānamāha   tassapi   no   sugato   paṭinissaggamāhāti  te  mayaṃ  bhante
bhagavati    pemañca    gāravañca    hiriñca    ottappañca   sampassamānā
evantaṃ   divā   vikālabhojanaṃ   pajahimhā   te  mayaṃ  bhante  sāyañceva
bhuñjāma   pāto   ca   ahu  kho  so  bhante  samayo  yaṃ  bhagavā  bhikkhū
āmantesi   iṅgha   tumhe  bhikkhave  etaṃ  rattiṃ  vikālabhojanaṃ  pajahathāti
tassa   mayhaṃ   bhante   ahudeva   aññathattaṃ   ahudeva   domanassaṃ  yampi
no    imesaṃ   dvinnaṃ   bhattānaṃ   paṇītasaṅkhātataraṃ   3-   tassapi   no
bhagavā pahānamāha tassapi no sugato paṭinissaggamāhāti.
     {176.1}  Bhūtapubbaṃ  bhante  aññataro  puriso  divā  sūpeyyaṃ  4-
labhitvā  pajāpatiṃ  5-  evamāha  handa  6-  imaṃ  nikkhipatha  sāyaṃ sabbeva
@Footnote: 1 Po. ahu so kho. aparaṃpi īdisameva .   2 Yu. ahu .   3 Ma. paṇītasaṅkhātaṃ.
@Yu. paṇītasaṅkhātataraṃ .  4 Ma. sukhapeyyaṃ .   5 Ma. Yu. ayaṃ pāṭho natthi.
@6 Ma. Yu. handa ca imaṃ.
Samaggā    bhuñjissāmāti    yākāci   bhante   saṅkhatiyo   sabbā   tā
rattiṃ   appā   divā   te   mayaṃ   bhante   bhagavati  pemañca  gāravañca
hiriñca    ottappañca    sampassamānā    evantaṃ   rattiṃ   vikālabhojanaṃ
pajahimhā   .   bhūtapubbaṃ   bhante   bhikkhū   rattandhakāratimisāyaṃ   piṇḍāya
carantā   candanikampi   pavisanti  oḷigallepi  papatanti  kaṇṭakarājimpi  1-
ārohanti    suttampi    gāviṃ    ārohanti   māṇavehipi   samāgacchanti
katakammehipi     akatakammehipi     mātugāmopi     te     asaddhammena
nimanteti    .    bhūtapubbāhaṃ    bhante    rattandhakāratimisāyaṃ   piṇḍāya
carāmi   addasā   kho   maṃ   bhante   aññatarā   itthī   vijjantarikāya
bhājanaṃ   dhovantī  disvā  maṃ  bhītā  vissaramakāsi  abbhumme  2-  pisāco
vata manti.
     {176.2}  Evaṃ  vutte  ahaṃ  bhante  taṃ  itthiṃ  etadavocaṃ na 3-
bhagini   pisāco   bhikkhu   piṇḍāya  ṭhitoti  .  bhikkhussa  ātu  māri  4-
bhikkhussa  mātu  māri  varante  bhikkhu  tiṇhena  govikantanena 5- kucchi 6-
parikanto  7-  na  tveva  8-  yaṃ  rattandhakāratimisāyaṃ  kucchihetu piṇḍāya
carasīti   9-   .  tassa  mayhaṃ  bhante  tadanussarato  evaṃ  hoti  bahunnaṃ
vata   no   bhagavā   dukkhadhammānaṃ   apahattā   bahunnaṃ  vata  no  bhagavā
sukhadhammānaṃ   upahattā   bahunnaṃ   vata   no   bhagavā  akusalānaṃ  dhammānaṃ
apahattā bahunnaṃ vata no bhagavā kusalānaṃ dhammānaṃ upahattāti.
     [177]  Evameva  panudāyi  idhekacce  moghapurisā  idaṃ  pajahathāti
@Footnote: 1 Sī. Yu. kaṇṭakavaṭṭampi. Ma. kaṇṭakāvāṭaṃpi .   2 Ma. abbhū me.
@3 Ma. nāhaṃ .   4 Ma. mārī .   5 Yu. govikattanena .   6 Ma. koṭṭhake kucchiṃ.
@7 Yu. parikatto .  8 Ma. natveva varaṃ. Yu. na tvevayā .  9 Yu. carasā.
Mayā    vuccamānā    te    evamāhaṃsu   kiṃ   panimassa   appamattakassa
oramattakassa   adhisallikhatevāyaṃ   1-  samaṇoti  te  tañceva  nappajahanti
mayi   ca   appaccayaṃ   upaṭṭhapenti   2-   ye   ca  bhikkhū  sikkhākāmā
tesantaṃ   udāyi   hoti   balavaṃ   bandhanaṃ   daḷhaṃ   bandhanaṃ   thiraṃ  bandhanaṃ
apūtikaṃ   bandhanaṃ   thūlo   kaḷiṅgaro   .   seyyathāpi   udāyi   laḍukikā
sakuṇikā   pūtilatāya   bandhanena   bandhā   3-  tattheva  vadhaṃ  vā  bandhaṃ
vā   maraṇaṃ   vā  āgameti  yo  nu  kho  udāyi  evaṃ  vadeyya  yena
sā   laḍukikā   sakuṇikā   pūtilatāya   bandhanena   bandhā   tattheva  vadhaṃ
vā   bandhaṃ   vā   maraṇaṃ   vā   āgameti  tañhi  tassā  abalaṃ  bandhanaṃ
dubbalaṃ   bandhanaṃ   pūtikaṃ   bandhanaṃ   asārakaṃ   bandhananti   sammā  4-  nu
kho so udāyi vadamāno vadeyyāti.
     {177.1}  No  hetaṃ  bhante  yena  sā  bhante  laḍukikā sakuṇikā
pūtilatāya   bandhanena   bandhā  tattheva  vadhaṃ  vā  bandhaṃ  vā  maraṇaṃ  vā
āgameti   tañhi   tassā   balavaṃ   bandhanaṃ   daḷhaṃ   bandhanaṃ  thiraṃ  bandhanaṃ
apūtikaṃ   bandhanaṃ   thūlo   kaḷiṅgaroti   evameva  kho  udāyi  idhekacce
moghapurisā    idaṃ    pajahathāti    mayā   vuccamānā   te   evamāhaṃsu
kiṃ    panimassa    appamattakassa    oramattakassa   adhisallikhatevāyaṃ   5-
samaṇoti   te   tañceva   nappajahanti   mayi   ca  appaccayaṃ  upaṭṭhapenti
ye   ca   bhikkhū   sikkhākāmā   tesantaṃ   udāyi   hoti  balavaṃ  bandhanaṃ
daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro.
@Footnote: 1-5 Ma. adhisallekhatevāyaṃ .  2 Ma. Yu. upaṭṭhāpenti .   3 Sī. Yu. baddhā.
@4 Yu. sammannu.
     [178]   Idha   panudāyi   ekacce   kulaputtā   idaṃ   pajahathāti
mayā    vuccamānā    te    evamāhaṃsu   kiṃ   panimassa   appamattakassa
oramattakassa    pahātabbassa   yassa   no   bhagavā   pahānamāha   yassa
no   sugato   paṭinissaggamāhāti   te   tañceva   pajahanti  mayi  ca  na
appaccayaṃ   upaṭṭhapenti   ye   ca   bhikkhū  sikkhākāmā  te  taṃ  pahāya
appossukkā   pannalomā   paradavuttā  1-  migabhūtena  cetasā  viharanti
tesantaṃ   udāyi   hoti   abalaṃ   bandhanaṃ   dubbalaṃ  bandhanaṃ  pūtikaṃ  bandhanaṃ
asārakaṃ   bandhanaṃ   .   seyyathāpi   udāyi   rañño  nāgo  īsādanto
uruḷhavābhijāto   2-  saṅgāmāvacaro  daḷhehi  varattehi  3-  bandhanehi
bandho   īsakaṃyeva   kāyaṃ   sannāmetvā   tāni  bandhanāni  sañchinditvā
sampadāletvā   yenakāmaṃ  pakkamati  yo  nu  kho  udāyi  evaṃ  vadeyya
yehi   so   rañño  nāgo  īsādanto  uruḷhavābhijāto  saṅgāmāvacaro
daḷhehi  varattehi  bandhanehi  bandho  īsakaṃyeva  tāyaṃ  4-  sannāmetvā
tāni    bandhanāni    sañchinditvā   sampadāletvā   yenakāmaṃ   pakkamati
tañhi    tassa   balavaṃ   bandhanaṃ   daḷhaṃ   bandhanaṃ   thiraṃ   bandhanaṃ   apūtikaṃ
bandhanaṃ   thūlo   kaḷiṅgaroti   sammā   nu   kho   so  udāyi  vadamāno
vadeyyāti.
     {178.1}   No  hetaṃ  bhante  yehi  bhante  so  rañño  nāgo
īsādanto    uruḷhavābhijāto    saṅgāmāvacaro    daḷhehi    varattehi
bandhanehi   bandho   īsakaṃyeva   kāyaṃ   sannāmetvā   tāni   bandhanāni
@Footnote: 1 Ma. paradattavuttā .   2 Yu. ubbuḷhavābhijāto. aparaṃpi īdisameva.
@3 Yu. vārattehi .  4 Yu. kāyaṃ.
Sañchinditvā    sampadāletvā    yenakāmaṃ    pakkamati    tañhi    tassa
abalaṃ bandhanaṃ .pe. Asārakaṃ bandhananti.
     {178.2}   Evameva   kho   udāyi   idhekacce  kulaputtā  idaṃ
pajahathāti   mayā  vuccamānā  te  evamāhaṃsu  kiṃ  panimassa  appamattakassa
oramattakassa    pahātabbassa   yassa   no   bhagavā   pahānamāha   yassa
no   sugato   paṭinissaggamāhāti   te   tañceva   pajahanti  mayi  ca  na
appaccayaṃ   upaṭṭhapenti   ye   ca   bhikkhū  sikkhākāmā  te  taṃ  pahāya
appossukkā    pannalomā   paradavuttā   migabhūtena   cetasā   viharanti
tesantaṃ udāyi hoti abalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanaṃ.
     [179]  Seyyathāpi  udāyi  puriso  daḷiddo  assako anāḷiyo 1-
tassassa   ekaṃ   agārakaṃ   oluggaviluggaṃ  kākātidāyiṃ  2-  na  paramarūpaṃ
ekā   kaḷopikā  3-  oluggaviluggā  na  paramarūpā  ekissā  kumbhiyā
dhaññasamavāpakaṃ    na   paramarūpaṃ   ekā   jāyikā   na   paramarūpā   so
ārāmagataṃ   bhikkhuṃ   passeyya   sudhotahatthapādaṃ   manuññaṃ  bhojanaṃ  bhuttāviṃ
sītāya   chāyāya   nisinnaṃ   adhicitte   yuttaṃ   .  tassa  evamassa  sukhaṃ
vata   bho   sāmaññaṃ   ārogyaṃ   vata   bho  sāmaññaṃ  so  vatassaṃ  4-
yohaṃ    kesamassuṃ   ohāretvā   kāsāyāni   vatthāni   acchādetvā
agārasmā   anagāriyaṃ   pabbajeyyanti   .   so   na  sakkuṇeyya  ekaṃ
agārakaṃ    oluggaviluggaṃ    kākātidāyiṃ   na   paramarūpaṃ   pahāya   ekaṃ
@Footnote: 1 Sī. Yu. anāḷhiyo .   2 Po. kākātisāyaṃ .  ito paraṃ īdisameva.
@3 Yu. khaṭopikā .   4 Ma. vatassa.
Kaḷopikaṃ    oluggaviluggaṃ    na   paramarūpaṃ   pahāya   ekissā   kumbhiyā
dhaññasamavāpakaṃ    na    paramarūpaṃ   pahāya   ekaṃ   jāyikaṃ   na   paramarūpaṃ
pahāya   kesamassuṃ   ohāretvā   kāsāyāni   vatthāni   acchādetvā
agārasmā   anagāriyaṃ  pabbajituṃ  .  yo  nu  kho  udāyi  evaṃ  vadeyya
yehi   so   puriso   bandhanehi   bandho   na   sakkoti  ekaṃ  agārakaṃ
oluggaviluggaṃ    kākātidāyiṃ    na   paramarūpaṃ   pahāya   ekaṃ   kaḷopikaṃ
oluggaviluggaṃ   na   paramarūpaṃ   pahāya   ekissā  kumbhiyā  dhaññasamavāpakaṃ
na   paramarūpaṃ   pahāya   ekaṃ   jāyikaṃ   na   paramarūpaṃ  pahāya  kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajituṃ   tañhi   tassa   abalaṃ   bandhanaṃ   dubbalaṃ   bandhanaṃ  pūtikaṃ  bandhanaṃ
asārakaṃ bandhananti sammā nu kho so udāyi vadamāno vadeyyāti.
     {179.1} No hetaṃ bhante yehi 1- bhante so puriso bandhanehi bandho
na   sakkoti   ekaṃ   agārakaṃ   oluggaviluggaṃ  kākātidāyiṃ  na  paramarūpaṃ
pahāya   ekaṃ   kaḷopikaṃ   oluggaviluggaṃ   na  paramarūpaṃ  pahāya  ekissā
kumbhiyā   dhaññasamavāpakaṃ   na  paramarūpaṃ  pahāya  ekaṃ  jāyikaṃ  na  paramarūpaṃ
pahāya   kesamassuṃ   ohāretvā   kāsāyāni   vatthāni   acchādetvā
agārasmā    anagāriyaṃ    pabbajituṃ    tañhi    tassa    balavaṃ    bandhanaṃ
daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaroti.
     {179.2}  Evameva  kho udāyi idhekacce moghapurisā idaṃ pajahathāti
mayā  vuccamānā  te  evamāhaṃsu  kiṃ  panimassa appamattakassa oramattakassa
@Footnote: 1 Ma. Yu. yehi so bhante.
Adhisallikhatevāyaṃ   samaṇoti   te  tañceva  nappajahanti  mayi  ca  appaccayaṃ
upaṭṭhapenti   ye   ca  bhikkhū  sikkhākāmā  tesantaṃ  udāyi  hoti  balavaṃ
bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaroti.
     [180]  Seyyathāpi  udāyi  gahapati  vā  gahapatiputto  vā  addho
mahaddhano   mahābhogo   nekānaṃ   nikkhagaṇānaṃ  cayo  nekānaṃ  dhaññagaṇānaṃ
cayo   nekānaṃ   khettagaṇānaṃ  cayo  nekānaṃ  vatthugaṇānaṃ  cayo  nekānaṃ
bhariyagaṇānaṃ   cayo   nekānaṃ   dāsagaṇānaṃ   cayo   nekānaṃ   dāsigaṇānaṃ
cayo    so    ārāmagataṃ   bhikkhuṃ   passeyya   sudhotahatthapādaṃ   manuññaṃ
bhojanaṃ   bhuttāviṃ   sītāya   chāyāya   nisinnaṃ   adhicitte  1-  yuttaṃ .
Tassa   evamassa   sukhaṃ  vata  bho  sāmaññaṃ  ārogyaṃ  vata  bho  sāmaññaṃ
so    vatassaṃ   yohaṃ   kesamassuṃ   ohāretvā   kāsāyāni   vatthāni
acchādetvā   agārasmā   anagāriyaṃ  pabbajeyyanti  .  so  sakkuṇeyya
nekāni   nikkhagaṇāni   pahāya   nekāni   dhaññagaṇāni   pahāya   nekāni
khettagaṇāni     pahāya     nekāni    vatthugaṇāni    pahāya    nekāni
bhariyagaṇāni   pahāya   nekāni   dāsagaṇāni   pahāya  nekāni  dāsigaṇāni
pahāya   kesamassuṃ   ohāretvā   kāsāyāni   vatthāni   acchādetvā
agārasmā   anagāriyaṃ  pabbajituṃ  .  yo  nu  kho  udāyi  evaṃ  vadeyya
yehi   so   gahapati   vā  gahapatiputto  vā  bandhanehi  bandho  sakkoti
nekāni   nikkhagaṇāni   pahāya   nekāni   dhaññagaṇāni   pahāya   nekāni
@Footnote: 1 Po. vivitate.
Khettagaṇāni   pahāya   nekāni   vatthugaṇāni  pahāya  nekāni  bhariyagaṇāni
pahāya    nekāni   dāsagaṇāni   pahāya   nekāni   dāsigaṇāni   pahāya
kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā  agārasmā
anagāriyaṃ   pabbajituṃ   tañhi   tassa   balavaṃ   bandhanaṃ   daḷhaṃ  bandhanaṃ  thiraṃ
bandhanaṃ   apūtikaṃ   bandhanaṃ  thūlo  kaḷiṅgaroti  sammā  nu  kho  so  udāyi
vadamāno vadeyyāti.
     {180.1}  No  hetaṃ bhante yehi bhante so gahapati vā gahapatiputto
vā   bandhanehi   bandho   sakkoti  nekāni  nikkhagaṇāni  pahāya  nekāni
dhaññagaṇāni   pahāya   nekāni   khettagaṇāni  pahāya  nekāni  vatthugaṇāni
pahāya  nekāni  bhariyagaṇāni  pahāya  nekāni  dāsagaṇāni  pahāya  nekāni
dāsigaṇāni    pahāya    kesamassuṃ   ohāretvā   kāsāyāni   vatthāni
acchādetvā    agārasmā   anagāriyaṃ   pabbajituṃ   tañhi   tassa   abalaṃ
bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhananti.
     {180.2}  Evameva  kho  udāyi idhekacce kulaputtā idaṃ pajahathāti
mayā    vuccamānā    te    evamāhaṃsu   kiṃ   panimassa   appamattakassa
oramattakassa   pahātabbassa   yassa   no  bhagavā  pahānamāha  yassa  no
sugato   paṭinissaggamāhāti  te  tañceva  pajahanti  mayi  ca  na  appaccayaṃ
upaṭṭhapenti   ye  ca  bhikkhū  sikkhākāmā  te  taṃ  pahāya  appossukkā
pannalomā   paradavuttā   migabhūtena   cetasā   viharanti  tesantaṃ  udāyi
hoti abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanaṃ.
     [181]  Cattārome  udāyi  puggalā  santo  saṃvijjamānā lokasmiṃ
Katame   cattāro   idhudāyi  ekacco  puggalo  upadhipahānāya  paṭipanno
hoti    upadhipaṭinissaggāya    tamenaṃ    upadhipahānāya   paṭipannaṃ   upadhi-
paṭinissaggāya     upadhipaṭisaṃyuttā    sarasaṅkappā    samudācaranti    so
te  adhivāseti  nappajahati na vinodeti na byantīkaroti 1- na anabhāvaṅgameti
imaṃ  kho  ahaṃ  udāyi  puggalaṃ  saṃyuttoti  vadāmi  no  visaṃyutto  taṃ kissa
hetu indriyavemattatā hi me udāyi imasmiṃ puggale viditā.
     {181.1}  Idha  panudāyi  ekacco  puggalo upadhipahānāya paṭipanno
hoti      upadhipaṭinissaggāya      tamenaṃ     upadhipahānāya     paṭipannaṃ
upadhipaṭinissaggāya      upadhipaṭisaṃyuttā      sarasaṅkappā     samudācaranti
so   te   nādhivāseti   pajahati  vinodeti  byantīkaroti  anabhāvaṅgameti
imampi   kho   ahaṃ  udāyi  puggalaṃ  saṃyuttoti  vadāmi  no  visaṃyutto  taṃ
kissa hetu indriyavemattatā hi me udāyi imasmiṃ puggale viditā.
     {181.2}  Idha  panudāyi  ekacco  puggalo upadhipahānāya paṭipanno
hoti    upadhipaṭinissaggāya    tamenaṃ    upadhipahānāya   paṭipannaṃ   upadhi-
paṭinissaggāya     kadāci     karahaci     satisammosā    upadhipaṭisaṃyuttā
sarasaṅkappā   samudācaranti   dandho   udāyi   satuppādo   atha  kho  naṃ
khippameva   pajahati  vinodeti  byantīkaroti  anabhāvaṅgameti  .  seyyathāpi
udāyi   puriso   divasasantatte   2-  ayokaṭāhe  dve  vā  tīṇi  vā
udakaphusitāni   nipāteyya   dandho   udāyi   udakaphusitānaṃ   nipāto  atha
kho  naṃ  khippameva  parikkhayaṃ  pariyādānaṃ  gaccheyya  evameva  kho  udāyi
@Footnote: 1 Ma. byantiṃ karoti. Yu. bayantikaroti .  2 Ma. divasaṃ.
Idhekacco   puggalo   upadhipahānāya   paṭipanno  hoti  upadhipaṭinissaggāya
tamenaṃ    upadhipahānāya    paṭipannaṃ   upadhipaṭinissaggāya   kadāci   karahaci
satisammosā     upadhipaṭisaṃyuttā    sarasaṅkappā    samudācaranti    dandho
udāyi  satuppādo  atha  kho  naṃ  khippameva  pajahati  vinodeti byantīkaroti
anabhāvaṅgameti   imampi  kho  ahaṃ  udāyi  puggalaṃ  saṃyuttoti  vadāmi  no
visaṃyutto   taṃ   kissa   hetu  indriyavemattatā  hi  me  udāyi  imasmiṃ
puggale viditā.
     {181.3}  Idha  panudāyi  ekacco  puggalo  upadhi  dukkhassa mūlanti
iti  viditvā  nirupadhī  1-  hoti  upadhisaṅkhaye  vimutto imaṃ kho ahaṃ udāyi
puggalaṃ  visaṃyuttoti  vadāmi  no  saṃyutto  taṃ  kissa hetu indriyavemattatā
hi  me  udāyi  imasmiṃ  puggale  viditā . Ime 2- kho udāyi cattāro
puggalā santo saṃvijjamānā lokasmiṃ.
     [182]   Pañca   kho   ime   udāyi   kāmaguṇā   katame  pañca
cakkhuviññeyyā   rūpā   iṭṭhā   kantā  manāpā  piyarūpā  kāmūpasañhitā
rajanīyā   sotaviññeyyā   saddā   ...   ghānaviññeyyā  gandhā  ...
Jivhāviññeyyā   rasā  ...  kāyaviññeyyā  phoṭṭhabbā  iṭṭhā  kantā
manāpā   piyarūpā   kāmūpasañhitā   rajanīyā   .   ime   kho   udāyi
pañca   kāmaguṇā   .   yaṃ   kho  udāyi  ime  pañca  kāmaguṇe  paṭicca
uppajjati   sukhaṃ   somanassaṃ   idaṃ   vuccati  kāmasukhaṃ  miḷhasukhaṃ  puthujjanasukhaṃ
anariyasukhaṃ   na   āsevitabbaṃ   3-   na   bhāvetabbaṃ   na   bahulīkātabbaṃ
@Footnote: 1 Yu. nirupadhi .   2 Ma. Yu. ime kho ... lokasminti ime pāṭhā na dissanti.
@3 Ma. sevitabbaṃ.
Bhāyitabbaṃ etassa sukhassāti vadāmi.
     [183]   Idhudāyi   bhikkhu  vivicceva  kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja    viharati   vitakkavicārānaṃ   vūpasamā   .pe.   dutiyaṃ   jhānaṃ
upasampajja   viharati  pītiyā  ca  virāgā  .pe.  tatiyaṃ  jhānaṃ  upasampajja
viharati   sukhassa   ca   pahānā  .pe.  catutthaṃ  jhānaṃ  upasampajja  viharati
idaṃ    vuccati    nekkhammasukhaṃ   vivekasukhaṃ   upasamasukhaṃ   sambodhisukhaṃ   1-
āsevitabbaṃ    bhāvetabbaṃ    bahulīkātabbaṃ    na    bhāyitabbaṃ    etassa
sukhassāti vadāmi.
     [184]   Idhudāyi  bhikkhu   vivicceva  kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja   viharati   .   idaṃ   kho   ahaṃ   udāyi   iñjitasmiṃ  vadāmi
kiñca   tattha   iñjitasmiṃ   yedeva   2-  tattha  vitakkavicārā  aniruddhā
honti   idaṃ   tattha   iñjitasmiṃ   .   idhudāyi   bhikkhu   vitakkavicārānaṃ
vūpasamā   .pe.   dutiyaṃ   jhānaṃ   upasampajja   viharati   .  idampi  kho
ahaṃ    udāyi    iñjitasmiṃ   vadāmi   kiñca   tattha   iñjitasmiṃ   yadeva
tattha   pītisukhaṃ   aniruddhaṃ   hoti   idaṃ   tattha   iñjitasmiṃ   .  idhudāyi
bhikkhu   pītiyā   ca  virāgā  .pe.  tatiyaṃ  jhānaṃ  upasampajja  viharati .
Idampi   kho   ahaṃ   udāyi   iñjitasmiṃ   vadāmi  kiñca  tattha  iñjitasmiṃ
yadeva   tattha   upekkhāsukhaṃ   aniruddhaṃ   hoti  idaṃ  tattha  iñjitasmiṃ .
Idhudāyi   bhikkhu   sukhassa   ca  pahānā  .pe.  catutthaṃ  jhānaṃ  upasampajja
viharati. Idaṃ kho ahaṃ udāyi aneñjitasmiṃ 3- vadāmi.
@Footnote: 1 Ma. Yu. sambodhasukhaṃ .   2 Ma. yadeva .   3 Ma. Yu. aniñjitasmiṃ.
     [185]   Idhudāyi   bhikkhu  vivicceva  kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja   viharati   .   idaṃ   kho   ahaṃ   udāyi   analanti   vadāmi
pajahathāti   vadāmi   samatikkamathāti  vadāmi  .  ko  ca  tassa  samatikkamo
idhudāyi    bhikkhu    vitakkavicārānaṃ    vūpasamā    .pe.   dutiyaṃ   jhānaṃ
upasampajja   viharati   ayaṃ   tassa   samatikkamo   .   idampi   kho  ahaṃ
udāyi   analanti   vadāmi   pajahathāti   vadāmi  samatikkamathāti  vadāmi .
Ko   ca   tassa  samatikkamo  idhudāyi  bhikkhu  pītiyā  ca  virāgā  .pe.
Tatiyaṃ   jhānaṃ   upasampajja   viharati   ayaṃ   tassa  samatikkamo  .  idampi
kho   ahaṃ   udāyi   analanti   vadāmi   pajahathāti  vadāmi  samatikkamathāti
vadāmi  .  ko  ca  tassa  samatikkamo  idhudāyi  bhikkhu  sukhassa  ca pahānā
.pe.   catutthaṃ   jhānaṃ   upasampajja   viharati  ayaṃ  tassa  samatikkamo .
Idampi  kho  ahaṃ  udāyi  analanti  vadāmi  pajahathāti  vadāmi samatikkamathāti
vadāmi.
     {185.1}   Ko   ca   tassa  samatikkamo  idhudāyi  bhikkhu  sabbaso
rūpasaññānaṃ    samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ
amanasikārā    ananto    ākāsoti    ākāsānañcāyatanaṃ   upasampajja
viharati  ayaṃ  tassa  samatikkamo  .  idampi  kho  ahaṃ udāyi analanti vadāmi
pajahathāti   vadāmi   samatikkamathāti  vadāmi  .  ko  ca  tassa  samatikkamo
idhudāyi    bhikkhu    sabbaso    ākāsānañcāyatanaṃ   samatikkamma   anantaṃ
viññāṇanti     viññāṇañcāyatanaṃ    upasampajja    viharati    ayaṃ    tassa
Samatikkamo.
     {185.2}   Idampi   kho  ahaṃ  udāyi  analanti  vadāmi  pajahathāti
vadāmi   samatikkamathāti   vadāmi   .  ko  ca  tassa  samatikkamo  idhudāyi
bhikkhu     sabbaso     viññāṇañcāyatanaṃ    samatikkamma    natthi    kiñcīti
ākiñcaññāyatanaṃ    upasampajja    viharati   ayaṃ   tassa   samatikkamo  .
Idampi    kho    ahaṃ    udāyi   analanti   vadāmi   pajahathāti   vadāmi
samatikkamathāti   vadāmi   .   ko   ca  tassa  samatikkamo  idhudāyi  bhikkhu
sabbaso        ākiñcaññāyatanaṃ        samatikkamma        nevasaññā-
nāsaññāyatanaṃ    upasampajja    viharati    ayaṃ   tassa   samatikkamo  .
Idampi    kho    ahaṃ    udāyi   analanti   vadāmi   pajahathāti   vadāmi
samatikkamathāti   vadāmi   .   ko  ca  tassa  samatikkamo  idhudāyi  [1]-
sabbaso     nevasaññānāsaññāyatanaṃ     samatikkamma    saññāvedayitanirodhaṃ
upasampajja   viharati   ayaṃ   tassa  samatikkamo  .  iti  kho  ahaṃ  udāyi
nevasaññānāsaññāyatanassapi     pahānaṃ    vadāmi    .    passasi    no
tvaṃ   udāyi   taṃ   saññojanaṃ  aṇuṃ  vā  thūlaṃ  vā  yassāhaṃ  no  pahānaṃ
vadāmīti. No hetaṃ bhanteti.
     {185.3}  Idamavoca  bhagavā  attamano  āyasmā  udāyī  bhagavato
bhāsitaṃ abhinandīti.
               Laḍukikopamasuttaṃ 2- niṭṭhitaṃ chaṭṭhaṃ.
                     ------------
@Footnote: 1 Ma. Yu. etthantare bhikkhūti pāṭho dissati .   2 Sī. Ma. Yu. laṭukikopamasuttaṃ.



             The Pali Tipitaka in Roman Character Volume 13 page 179-192. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=175&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=175&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=175&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=175&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=175              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3060              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3060              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :