Cātumasuttaṃ
[186] Evamme sutaṃ ekaṃ samayaṃ bhagavā cātumāyaṃ viharati āmalakīvane.
Tena kho pana samayena sārīputtamoggallānappamukhāni pañcamattāni
bhikkhusatāni cātumaṃ anuppattāni honti bhagavantaṃ dassanāya .
Te ca āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā
senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā
uccāsaddā mahāsaddā ahesuṃ . atha kho bhagavā āyasmantaṃ
ānandaṃ āmantesi ke panete ānanda uccāsaddā mahāsaddā
kevaṭṭā maññe macchaṃ vilopentīti . etāni bhante sārīputta-
moggallānappamukhāni pañcamattāni bhikkhusatāni cātumaṃ
anuppattāni bhagavantaṃ dassanāya te āgantukā bhikkhū nevāsikehi
bhikkhūhi saddhiṃ paṭisammodamānā āsanāni paññāpayamānā pattacīvarāni
paṭisāmayamānā uccāsaddā mahāsaddāti.
{186.1} Tenahānanda mama vacanena [1]- bhikkhū āmantehi satthā
āyasmante āmantesiṃti 2- . evaṃ bhanteti kho āyasmā ānando
bhagavato paṭissutvā yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū
etadavoca satthā āyasmante āmantetīti 3-. Evamāvusoti kho te bhikkhū
āyasmato ānandassa paṭissutvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinne kho
@Footnote: 1 Yu. te. . 2 Yu. āmantetīti 3 Ma. āmantesīti.
Te bhikkhū bhagavā etadavoca kinnu tumhe bhikkhave uccāsaddā
mahāsaddā kevaṭṭā maññe macchaṃ vilopentīti . imāni bhante
sārīputtamoggallānappamukhāni pañcamattāni bhikkhusatāni cātumaṃ
anuppattāni bhagavantaṃ dassanāya teme āgantukā bhikkhū nevāsikehi
bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā
pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddāti . gacchatha
bhikkhave paṇāmemi vo na vo mama santike vatthabbanti. Evaṃ bhanteti
kho te bhikkhū bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā
padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya pakkamiṃsu.
[187] Tena kho pana samayena cātumeyyakā sakyā santhāgāre
sannipatitā honti kenacideva karaṇīyena . addasaṃsu 1- kho
cātumeyyakā sakyā te bhikkhū dūratova āgacchante disvāna yena
te bhikkhū tenupasaṅkamiṃsu upasaṅkamitvā te bhikkhū etadavocuṃ
handa kahaṃ pana tumhe āyasmanto gacchathāti . bhagavatā kho
āvuso bhikkhusaṅgho paṇāmitoti . tenahāyasmanto muhuttaṃ nisīdatha
appevanāma mayaṃ sakkuṇeyyāma bhagavantaṃ pasādetunti . evamāvusoti
kho te bhikkhū cātumeyyakānaṃ sakyānaṃ paccassosuṃ . atha kho
cātumeyyakā sakyā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā
@Footnote: 1 Sī. Yu. addasāsuṃ.
Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
{187.1} Ekamantaṃ nisinnā kho cātumeyyakā sakyā bhagavantaṃ
etadavocuṃ abhinandatu bhante bhagavā bhikkhusaṅghaṃ abhivadatu bhante bhagavā
bhikkhusaṅghaṃ seyyathāpi bhante bhagavatā pubbe bhikkhusaṅgho anuggahito
evameva bhagavā etarahi anuggaṇhātu bhikkhusaṅghaṃ santettha bhante bhikkhū navā
acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ tesaṃ [1]- bhagavantaṃ dassanāya
alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo seyyathāpi bhante
bījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo
evameva 2- bhante santettha bhikkhū navā acirapabbajitā adhunāgatā
imaṃ dhammavinayaṃ tesaṃ bhagavantaṃ dassanāya alabhantānaṃ siyā aññathattaṃ
siyā vipariṇāmo seyyathāpi bhante vacchassa taruṇassa mātaraṃ
apassantassa siyā aññathattaṃ siyā vipariṇāmo evameva
kho bhante santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ
dhammavinayaṃ tesaṃ bhagavantaṃ apassantānaṃ siyā aññathattaṃ siyā
vipariṇāmo abhinandatu bhante bhagavā bhikkhusaṅghaṃ abhivadatu bhante
bhagavā bhikkhusaṅghaṃ seyyathāpi bhante bhagavatā pubbe bhikkhusaṅgho
anuggahito evameva bhagavā etarahi anuggaṇhātu bhikkhusaṅghanti.
[188] Atha kho brahmā sahampati bhagavato cetasā ceto
parivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ
vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva
@Footnote: 1 Ma. taṃ . 2 Ma. Yu. evameva kho.
Brahmaloke antarahito bhagavato purato pāturahosi.
{188.1} Atha kho brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā
yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca abhinandatu
bhante bhagavā bhikkhusaṅghaṃ abhivadatu bhante bhagavā bhikkhusaṅghaṃ seyyathāpi
bhante bhagavatā pubbe bhikkhusaṅgho anuggahito evameva bhagavā
etarahi anuggaṇhātu bhikkhusaṅghaṃ santettha bhante bhikkhū navā
acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ tesaṃ bhagavantaṃ dassanāya
alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo seyyathāpi bhante
bījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo
evameva 1- bhante santettha bhikkhū navā acirapabbajitā adhunāgatā
imaṃ dhammavinayaṃ tesaṃ bhagavantaṃ dassanāya alabhantānaṃ siyā aññathattaṃ
siyā vipariṇāmo seyyathāpi bhante vacchassa taruṇassa mātaraṃ
apassantassa siyā aññathattaṃ siyā vipariṇāmo evameva
kho bhante santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ
dhammavinayaṃ tesaṃ bhagavantaṃ apassantānaṃ siyā aññathattaṃ siyā
vipariṇāmo abhinandatu bhante bhagavā bhikkhusaṅghaṃ abhivadatu bhante
bhagavā bhikkhusaṅghaṃ seyyathāpi bhante bhagavatā pubbe bhikkhusaṅgho
anuggahito evameva 2- bhagavā etarahi anuggaṇhātu bhikkhusaṅghanti .
Asakkhiṃsu kho cātumeyyakā ca sakyā brahmā ca sahampati bhagavantaṃ
pasādetuṃ bījūpamena ca taruṇūpamena cāti 3-.
@Footnote: 1 Yu. evameva kho . 2 Yu. evamevaṃ . 3 Yu. Ma. itisaddo natthi.
[189] Atha kho āyasmā mahāmoggallāno bhikkhū āmantesi
uṭṭhethāvuso 1- gaṇhatha pattacīvaraṃ pasādito bhagavā cātumeyyakehi
ca sakyehi brahmunā ca sahampatinā bījūpamena ca taruṇūpamena
cāti . evamāvusoti kho te bhikkhū āyasmato mahāmoggallānassa
paṭissutvā uṭṭhāyāsanā pattacīvaramādāya yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ
nisinnaṃ kho āyasmantaṃ sārīputtaṃ bhagavā etadavoca kinti te
sārīputta ahosi mayā bhikkhusaṅghe 2- paṇāmiteti . evaṃ kho
me bhante ahosi bhagavatā bhikkhusaṅghe paṇāmite appossukkodāni
bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharissati mayampidāni
appossukkā diṭṭhadhammasukhavihāramanuyuttā viharissāmāti .
Āgamehi tvaṃ sārīputta āgamehi tvaṃ sārīputta 3- na kho te sārīputta
punapi evarūpaṃ cittaṃ uppādetabbanti . atha kho bhagavā āyasmantaṃ
mahāmoggallānaṃ āmantesi kinti te moggallāna ahosi mayā
bhikkhusaṅghe paṇāmiteti . evaṃ kho me bhante ahosi bhagavatā
bhikkhusaṅghe paṇāmite appossukkodāni bhagavā diṭṭhadhammasukhavihāraṃ
anuyutto viharissati ahañcadāni āyasmā ca sārīputto bhikkhusaṅghaṃ
pariharissāmāti . sādhu sādhu moggallāna ahaṃ 4- vā hi
@Footnote: 1 Ma. evaṃ. Sī. Yu. uṭṭhahathāvuso . 2 Po. Ma. bhikkhusaṅgho paṇāmitoti. ito
@paraṃ īdisameva . 3 Ma. ito paraṃ diṭṭhadhammasukhavihāranti pāṭho dissati.
@4 Ma. ahañcāpi.
Moggallāna bhikkhusaṅghaṃ parihareyyaṃ sārīputtamoggallānā vāti 1-.
[190] Atha kho bhagavā bhikkhū āmantesi cattārīmāni bhikkhave bhayāni
udakorohante pāṭikaṅkhitabbāni katamāni cattāri ummibhayaṃ 2-
kumbhīlabhayaṃ āvaṭṭabhayaṃ susukābhayaṃ 3- imāni kho 4- bhikkhave
cattāri bhayāni udakorohante pāṭikaṅkhitabbāni evameva kho
bhikkhave cattārīmāni bhayāni idhekacce puggale imasmiṃ dhammavinaye
agārasmā anagāriyaṃ pabbajite pāṭikaṅkhitabbāni katamāni cattāri
ummibhayaṃ kumbhīlabhayaṃ āvaṭṭabhayaṃ susukābhayaṃ.
[191] Katamañca bhikkhave ummibhayaṃ idha bhikkhave ekacco kulaputto
saddhā 5- agārasmā anagāriyaṃ pabbajito hoti otiṇṇomhi
jātiyā jarāya maraṇena 6- sokehi paridevehi dukkhehi domanassehi
upāyāsehi dukkhotiṇṇo dukkhapareto appevanāma imassa
kevalassa dukkhakkhandhassa antakiriyā paññāyethāti . tamenaṃ
tathā pabbajitaṃ samānaṃ sabrahmacārī ovadanti anusāsanti evante
abhikkamitabbaṃ evante paṭikkamitabbaṃ evante ālokitabbaṃ evante
vilokitabbaṃ evante sammiñjitabbaṃ evante pasāritabbaṃ evante
saṅghāṭipattacīvaraṃ dhāretabbanti . tassa evaṃ hoti mayaṃ 7- pubbe
agāriyabhūtā samānā aññe ovadāmapi 8- anusāsāmapi 9- ime
panamhākaṃ puttamattā maññe nattamattā maññe amhe 10- ovaditabbaṃ
@Footnote: 1 Ma. cāti. . 2 Ma. īmibhayaṃ. Sī. Yu. ūmibhayaṃ . 3. Po. suṃsukābhayaṃ. sabbattha
@idisameva . 4 Ma. khosaddo nat . 5 thiPo. saddho. sabbattha īdisameva.
@6 Sī. jarāmaraṇena . 7. Ma. Yu. mayaṃ kho . 8-9 Ma. pisaddo natthi . 10 Ma. evaṃ.
Anusāsitabbaṃ maññantīti . so sikkhaṃ paccakkhāya hīnāyāvattati .
Ayaṃ vuccati bhikkhave ummibhayassa bhīto sikkhaṃ paccakkhāyāvatto 1- .
Ummibhayanti kho bhikkhave kodhupāyāsassetaṃ adhivacanaṃ.
[192] Katamañca bhikkhave kumbhīlabhayaṃ idha bhikkhave ekacco
kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti
otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi
domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appevanāma
imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti .
Tamenaṃ tathā pabbajitaṃ samānaṃ sabrahmacārī ovadanti anusāsanti
idaṃ te khāditabbaṃ idaṃ te na khāditabbaṃ idaṃ te bhuñjitabbaṃ idaṃ
te na bhuñjitabbaṃ idaṃ te sāyitabbaṃ idaṃ te na sāyitabbaṃ idaṃ te
pātabbaṃ idaṃ te na pātabbaṃ kappiyaṃ te khāditabbaṃ akappiyaṃ te
na khāditabbaṃ kappiyaṃ te bhuñjitabbaṃ akappiyaṃ te na bhuñjitabbaṃ
kappiyaṃ te sāyitabbaṃ akappiyaṃ te na sāyitabbaṃ kappiyaṃ te
pātabbaṃ akappiyaṃ te na pātabbaṃ kāle te khāditabbaṃ vikāle
te na khāditabbaṃ kāle te bhuñjitabbaṃ vikāle te na bhuñjitabbaṃ
kāle te sāyitabbaṃ vikāle te na sāyitabbaṃ kāle te pātabbaṃ
vikāle te na pātabbanti.
{192.1} Tassa evaṃ hoti mayaṃ kho pubbe agāriyabhūtā samānā
yaṃ icchāma taṃ khādāma yaṃ na icchāma na taṃ khādāma yaṃ icchāma taṃ bhuñjāma
@Footnote: 1 Po. Ma. Yu. paccakkhāya hīnāyāvatto.
Yaṃ na icchāma na taṃ bhuñjāma yaṃ icchāma taṃ sāyāma yaṃ na
icchāma na taṃ sāyāma yaṃ icchāma taṃ pivāma 1- yaṃ na icchāma na
taṃ pivāma 2- kappiyampi khādāma akappiyampi khādāma kappiyampi
bhuñjāma akappiyampi bhuñjāma kappiyampi sāyāma akappiyampi
sāyāma kappiyampi pivāma akappiyampi pivāma kālepi khādāma
vikālepi khādāma kālepi bhuñjāma vikālepi bhuñjāma kālepi
sāyāma vikālepi sāyāma kālepi pivāma vikālepi pivāma yampi
no saddhā gahapatikā divā vikāle paṇītaṃ khādanīyaṃ bhojanīyaṃ denti
tatthapime mukhāvaraṇaṃ maññe karontīti . so sikkhaṃ paccakkhāya
hīnāyāvattati . ayaṃ vuccati bhikkhave kumbhīlabhayassa bhīto sikkhaṃ
paccakkhāya hīnāyāvatto . kumbhīlabhayanti kho bhikkhave
odarikattassetaṃ adhivacanaṃ.
[193] Katamañca bhikkhave āvaṭṭabhayaṃ idha bhikkhave ekacco
kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti otiṇṇomhi
jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi
upāyāsehi dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa
dukkhakkhandhassa antakiriyā paññāyethāti . so evaṃ pabbajito
samāno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena
@Footnote: 1-2 Sī. Yu. pipāma.
Arakkhitāya vācāya anupaṭṭhitāya satiyā asaṃvutehi indriyehi .
So tattha passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi
samappitaṃ samaṅgībhūtaṃ paricāriyamānaṃ . tassa evaṃ hoti mayaṃ 1- pubbe
agāriyabhūtā samānā pañcahi kāmaguṇehi samappitā samaṅgībhūtā
paricārimhā 2- saṃvijjante 3- kho kule bhogā sakkā bhoge ca
bhuñjituṃ puññāni ca kātunti . so sikkhaṃ paccakkhāya hīnāyāvattati.
Ayaṃ vuccati bhikkhave āvaṭṭabhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto.
Āvaṭṭabhayanti kho bhikkhave pañcannetaṃ 4- kāmaguṇānaṃ adhivacanaṃ.
[194] Katamañca bhikkhave susukābhayaṃ idha bhikkhave ekacco
kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti otiṇṇomhi
jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi
upāyāsehi dukkhotiṇṇo dukkhapareto appevanāma imassa
kevalassa dukkhakkhandhassa antakiriyā paññāyethāti . so evaṃ
pabbajito samāno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena
arakkhitāya vācāya anupaṭṭhitāya satiyā asaṃvutehi indriyehi .
So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā tassa
mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ
anuddhaṃseti . so rāgānuddhaṃsena cittena sikkhaṃ paccakkhāya
@Footnote: 1 Ma. Yu. mayaṃ kho . 2 Po. paricāritamhā . 3 Ma. saṃvijjanti kho pana me.
@4 Ma. pañcannaṃ kāmaguṇānametaṃ.
Hīnāyāvattati . ayaṃ vuccati bhikkhave susukābhayassa bhīto sikkhaṃ
paccakkhāya hīnāyāvatto . susukābhayanti kho bhikkhave mātugāmassetaṃ
adhivacanaṃ . imāni kho bhikkhave cattāri bhayāni idhekacce puggale imasmiṃ
dhammavinaye agārasmā anagāriyaṃ pabbajite pāṭikaṅkhitabbānīti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ
abhinandunti.
Cātumasuttaṃ niṭṭhitaṃ sattamaṃ.
------------
The Pali Tipitaka in Roman Character Volume 13 page 193-202.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=186&items=9
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=186&items=9&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=186&items=9
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=13&item=186&items=9
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=13&i=186
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3220
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3220
Contents of The Tipitaka Volume 13
http://84000.org/tipitaka/read/?index_13
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com