ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [240]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati
mahāvane    kūṭāgārasālāyaṃ   .  tena  kho  pana  samayena  vacchagotto
paribbājako    ekapuṇḍarīke    paribbājakārāme    paṭivasati   .   atha
kho   bhagavā   pubbaṇhasamayaṃ   nivāsetvā  pattacīvaramādāya  vesāliṃ  2-
piṇḍāya   pāvisi   .   atha   kho   bhagavato  etadahosi  atippago  kho
tāva    vesāliyaṃ    piṇḍāya   carituṃ   yannūnāhaṃ   yena   ekapuṇḍarīko
paribbājakārāmo  yena  vacchagotto  paribbājako  tenupasaṅkameyyanti .
Atha  kho  bhagavā  yena  ekapuṇḍarīko  paribbājakārāmo yena vacchagotto
paribbājako   tenupasaṅkami   .   addasā  kho  vacchagotto  paribbājako
bhagavantaṃ    [3]-   dūrato   āgacchantaṃ   disvā   bhagavantaṃ   etadavoca
etu   kho   bhante  bhagavā  svāgataṃ  bhante  bhagavato  4-  cirassaṃ  kho
bhante    bhagavā    imaṃ    pariyāyamakāsi   yadidaṃ   idhāgamanāya   nisīdatu
bhante   bhagavā   idamāsanaṃ   paññattanti   .   nisīdi   bhagavā  paññatte
āsane   .   vacchagottopi   kho   paribbājako   aññataraṃ  nīcaṃ  āsanaṃ
gahetvā ekamantaṃ nisīdi.
@Footnote: 1 Ma. Yu. tevijjavacchagottasuttaṃ .   2 Po. vesāliyaṃ.
@3 Yu. etthantare vāsaddo atthi. 4 Po. bhagavā.

--------------------------------------------------------------------------------------------- page237.

[241] Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca sutametaṃ bhante samaṇo gotamo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti ye te bhante evamāhaṃsu samaṇo gotamo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti kacci te bhante bhagavato vuttavādino na ca bhagavantaṃ abhūtena abbhācikkhanti dhammassa cānudhammaṃ byākaronti na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti . Ye te vaccha evamāhaṃsu samaṇo gotamo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti na me te vuttavādino abbhācikkhanti ca pana mante 1- asatā abhūtenāti. [242] Kathaṃ byākaramānā pana mayaṃ bhante vuttavādino ceva bhagavato assāma na ca bhagavantaṃ abhūtena abbhācikkheyyāma dhammassa cānudhammaṃ byākareyyāma na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyāti . tevijjo samaṇo gotamoti kho vaccha byākaramāno vuttavādī ceva me assa na ca @Footnote: 1 Ma. maṃ.

--------------------------------------------------------------------------------------------- page238.

Maṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ byākareyya na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyya . ahaṃ hi vaccha yāvadeva ākaṅkhāmi anekavihitaṃ pubbenivāsaṃ anussarāmi seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi . ahaṃ hi vaccha yāvadeva ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate .pe. yathākammūpage satte pajānāmi . ahaṃ hi vaccha āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi. {242.1} Tevijjo samaṇo gotamoti kho vaccha byākaramāno vuttavādī ceva me assa na ca maṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ byākareyya na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyāti. [243] Evaṃ vutte vacchagotto paribbājako bhagavantaṃ etadavoca atthi nu kho bho gotama koci gihī gihisaññojanaṃ appahāya [1]- kāyassa bhedā dukkhassantakaroti . natthi kho vaccha koci gihī gihisaññojanaṃ appahāya kāyassa bhedā dukkhassantakaroti 2-. {243.1} Atthi pana bho gotama koci gihī gihisaññojanaṃ appahāya kāyassa bhedā [3]- saggūpagoti. Na 4- kho vaccha ekaṃyeva sataṃ na dve satāni @Footnote: 1 Po. diṭṭheva dhamme . 2 katthaci dukkhassantaṃ karoti . 3 Po. parammaraṇā. @4 Ma. na kho vaccha...saggūpagāti ime pāṭhā natthi. idha pana atthi kho vaccha @koci gihi gihisaññojanaṃ appahāya kāyassa bhedā saggūpagotīti ime pāṭhā dissanti.

--------------------------------------------------------------------------------------------- page239.

Na tīṇi satāni na cattāri satāni na pañca satāni atha kho bhiyyova ye gihī gihisaññojanaṃ appahāya kāyassa bhedā saggūpagāti. {243.2} Atthi nu kho bho gotama koci ājīvako kāyassa bhedā dukkhassantakaroti . natthi kho vaccha koci ājīvako kāyassa bhedā dukkhassantakaroti . atthi pana bho gotama koci ājīvako kāyassa bhedā saggūpagoti . ito kho so 1- vaccha ekanavuto 2- kappo yamahaṃ anussarāmi nābhijānāmi 3- kañci ājīvakaṃ saggūpagaṃ aññatra ekena so cāpi 4- kammavādī kiriyavādīti . evaṃ sante bho gotama suññaṃ aduṃ titthāyatanaṃ antamaso saggūpagenāti 5- . Evaṃ [6]- vaccha suññaṃ aduṃ titthāyatanaṃ antamaso saggūpagenāpīti. Idamavoca bhagavā attamano vacchagotto paribbājako bhagavato bhāsitaṃ abhinandīti. Cūḷavacchagottasuttaṃ niṭṭhitaṃ paṭhamaṃ. ------------ @Footnote: 1 Ma. soti pāṭho natki . 2 Po. ekūnanavutikappe . Ma. ekanavute kappe. @3 Ma. abhijānāmi na kiñci . 4 Ma. so pāsiṃ. Yu. so pāsi . 5 Ma. saggūpagenapīti. @Yu. saggūpagenāpīti. [6] Yu. etthantare santeti pāṭho dissati.

--------------------------------------------------------------------------------------------- page240.

Aggivacchagottasuttaṃ


             The Pali Tipitaka in Roman Character Volume 13 page 236-240. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=240&items=4&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=240&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=240&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=240&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=240              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3622              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3622              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :