Sandakasuttaṃ
[293] Evamme sutaṃ ekaṃ samayaṃ bhagavā kosambiyaṃ viharati
ghositārāme . tena kho pana samayena sandako paribbājako
pilakkhaguhāyaṃ 1- paṭivasati mahatiyā paribbājakaparisāya saddhiṃ
pañcamattehi paribbājakasatehi . atha kho āyasmā ānando
sāyaṇhasamayaṃ paṭisallānā vuṭṭhito bhikkhū āmantesi āyāmāvuso
yena devakaṭasobbho tenupasaṅkamissāma guhādassanāyāti .
Evamāvusoti kho te bhikkhū āyasmato ānandassa paccassosuṃ .
Atha kho āyasmā ānando sambahulehi bhikkhūhi saddhiṃ yena
devakaṭasobbho tenupasaṅkami.
{293.1} Tena kho pana samayena sandako paribbājako
mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā
uccāsaddamahāsaddāya 2- anekavihitaṃ tiracchānakathaṃ kathentiyā
seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ
annakathaṃ pānakathaṃ [3]- sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ
yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthīkathaṃ [4]-
sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ kumbhadāsikathaṃ pubbapetakathaṃ
nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ
iti vā . addasā kho sandako paribbājako āyasmantaṃ
ānandaṃ dūratova āgacchantaṃ disvāna sakaṃ parisaṃ
@Footnote: 1 Ma. milakkhuguhāyaṃ . 2 Yu. uccāsaddāya mahāsaddāya . 3 Yu. vatthakathaṃ.
@4 Ma. purisakathaṃ.
Saṇṭhapesi appasaddā bhonto hontu mā bhonto saddamakattha
ayaṃ samaṇassa gotamassa sāvako āgacchati samaṇo ānando
yāvatā kho pana samaṇassa gotamassa sāvakā kosambiyaṃ paṭivasanti
ayantesaṃ aññataro samaṇo ānando appasaddakāmā kho
pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino
appevanāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyāti .
Atha kho te paribbājakā tuṇhī ahesuṃ.
{293.2} Atha kho āyasmā ānando yena sandako paribbājako
tenupasaṅkami . atha kho pana 1- sandako paribbājako āyasmantaṃ
ānandaṃ etadavoca etu kho bhavaṃ ānando svāgataṃ bhoto ānandassa
cirassaṃ kho bhavaṃ ānando imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya nisīdatu
bhavaṃ ānando idamāsanaṃ paññattanti . nisīdi kho āyasmā ānando
paññatte āsane . sandakopi kho paribbājako aññataraṃ nīcaṃ
āsanaṃ gahetvā ekamantaṃ nisīdi.
[294] Ekamantaṃ nisinnaṃ kho sandakaṃ paribbājakaṃ āyasmā
ānando etadavoca kāya nuttha sandaka etarahi kathāya sannisinnā
kā ca pana vo antarākathā vippakatāti . tiṭṭhatesā bho ānanda
kathā yāya mayaṃ etarahi kathāya sannisinnā nesā bhoto ānandassa
kathā dullabhā bhavissati pacchāpi savanāya sādhu vata bhavantaṃyeva
ānandaṃ paṭibhātu sake ācariyake dhammī kathāti . tenahi sandaka
@Footnote: 1 Yu. panasaddo natthi.
Suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhoti kho sandako
paribbājako āyasmato ānandassa paccassosi . āyasmā
ānando etadavoca cattārome sandaka tena bhagavatā jānatā
passatā arahatā sammāsambuddhena abrahmacariyavāsā akkhātā
cattāri ca anassāsikāni brahmacariyāni akkhātāni yattha viññū
puriso sasakkaṃ 1- brahmacariyaṃ na vaseyya vasanto ca 2- nārādheyya
ñāyaṃ dhammaṃ kusalanti . katame pana te [3]- ānanda tena bhagavatā
jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā
akkhātā yattha viññū puriso sasakkaṃ brahmacariyaṃ na
vaseyya vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalanti.
[295] Idha sandaka ekacco satthā evaṃvādī hoti evaṃdiṭṭhī
natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi sukaṭadukkaṭānaṃ kammānaṃ
phalaṃ vipāko natthi ayaṃ loko natthi paro 4- loko natthi
mātā natthi pitā natthi sattā opapātikā natthi loke
samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca
lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti
cātummahābhūtiko ayaṃ puriso yadā kālaṃ karoti paṭhavī paṭhavikāyaṃ
anupeti anupagacchati āpo āpokāyaṃ anupeti anupagacchati tejo
tejokāyaṃ anupeti anupagacchati vāyo vāyokāyaṃ anupeti anupagacchati
@Footnote: 1 Ma. saṃsakkaṃ . 2 Sī. Yu. vasanto vāti pāṭho dissati . 3 Ma. bho.
@4 Ma. paraloko.
Ākāsaṃ indriyāni saṅkamanti āsandipañcamā purisā
mataṃ ādāya gacchanti yāva āḷahanā 1- padāni paññāyanti
kāpotakāni aṭṭhīni bhavanti bhasmantā hutiyo dattupaññattaṃ
yadidaṃ dānaṃ tesaṃ tucchaṃ 2- musā vilāpo yekeci atthikavādaṃ vadanti
bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti na
honti parammaraṇāti.
[296] Tatra sandaka viññū puriso iti paṭisañcikkhati ayaṃ
kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhī natthi dinnaṃ natthi yiṭṭhaṃ
natthi hutaṃ natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko natthi
ayaṃ loko natthi paro loko natthi mātā natthi pitā natthi
sattā opapātikā natthi loke samaṇabrāhmaṇā sammaggatā
sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā
sacchikatvā pavedenti cātummahābhūtiko ayaṃ puriso yadā kālaṃ
karoti paṭhavī paṭhavikāyaṃ anupeti anupagacchati āpo āpokāyaṃ
anupeti anupagacchati tejo tejokāyaṃ anupeti anupagacchati vāyo
vāyokāyaṃ anupeti anupagacchati ākāsaṃ indriyāni saṅkamanti
āsandipañcamā purisā mataṃ ādāya gacchanti yāva āḷahanā
padāni paññāyanti kāpotakāni aṭṭhīni bhavanti bhasmantā
hutiyo dattupaññattaṃ yadidaṃ dānaṃ tesaṃ tucchaṃ musā vilāpo
yekeci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā
@Footnote: 1 Ma. Yu. āḷāhanā. aparaṃpi īdisameva . 2 Ma. tucchā. aparaṃpi īdisameva.
Ucchijjanti vinassanti na honti parammaraṇāti.
{296.1} Sace imassa bhoto satthuno saccaṃ vacanaṃ akatena me
ettha kataṃ avusitena me ettha vusitaṃ ubhopi mayaṃ ettha samasamā
sāmaññaṃ pattā yo cāhaṃ na vadāmi ubhopi kāyassa bhedā ucchijjissāma
vinassissāma na bhavissāma parammaraṇāti . atirekaṃ kho panimassa
bhoto satthuno naggiyaṃ muṇḍiyaṃ ukkuṭikappadhānaṃ kesamassulocanaṃ
yohaṃ puttasambādhasayanaṃ ajjhāvasanto kāsikacandanaṃ paccanubhonto
mālāgandhavilepanaṃ dhārento jātarūparajataṃ sādiyanto iminā bhotā
satthārā samasamagatiko bhavissāmi abhisamparāyaṃ sohaṃ kiṃ jānanto
kiṃ passanto imasmiṃ satthari brahmacariyaṃ carissāmi so abrahmacariyavāso
ayanti iti viditvā tasmā brahmacariyā nibbijja pakkamati . ayaṃ
kho sandaka tena bhagavatā jānatā passatā arahatā sammāsambuddhena
paṭhamo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṃ
brahmacariyaṃ na vaseyya vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalaṃ.
[297] Puna caparaṃ sandaka idhekacco satthā evaṃvādī hoti
evaṃdiṭṭhī karato kārayato chindato chedāpayato pacato pacāpayato
socato 1- socāpayato kilamato 2- kilamāpayato phandato phandāpayato
pāṇamatipātāpayato 3- adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato
ekāgārikaṃ 4- karoto paripanthe tiṭṭhato paradāraṃ gacchato musā
@Footnote: 1 Yu. rocayatoti atthi socāpayatoti ca natthi. 2 Yu. kilayatoti atthi kilamāpayatoti
@natthi . 3 Ma. pāṇamatipāpayato . 4 Ma. ekāgāriyaṃ.
Bhaṇato karato na karīyati pāpaṃ khurapariyantena cepi cakkena yo
imissā paṭhaviyā pāṇe ekaṃ maṃsakhalaṃ ekaṃ maṃsapuñjaṃ kareyya
natthi tatonidānaṃ pāpaṃ natthi pāpassa āgamo dakkhiṇañcepi
gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento
pacanto pācento 1- natthi tatonidānaṃ pāpaṃ natthi pāpassa
āgamo uttarañcepi gaṅgāya tīraṃ gaccheyya dadanto dāpento
yajanto yajāpento natthi tatonidānaṃ puññaṃ natthi puññassa
āgamo dānena damena saññamena saccavajjena natthi puññaṃ
natthi puññassa āgamoti.
[298] Tatra sandaka viññū puriso iti paṭisañcikkhati ayaṃ
kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhī karato kārayato chindato
chedāpayato pacato pacāpayato socato socāpayato kilamato kilamāpayato
phandato phandāpayato pāṇamatipātāpayato adinnaṃ ādiyato
sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe
tiṭṭhato paradāraṃ gacchato musā bhaṇato karato na karīyati pāpaṃ
khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekaṃ
maṃsakhalaṃ ekaṃ maṃsapuñjaṃ kareyya natthi tatonidānaṃ pāpaṃ natthi
pāpassa āgamo dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya hananto
ghātento chindanto chedāpento pacanto pācento natthi
tatonidānaṃ pāpaṃ natthi pāpassa āgamo uttarañcepi gaṅgāya
@Footnote: 1 Ma. pacāpento.
Tīraṃ gaccheyya dadanto dāpento yajanto yajāpento natthi
tatonidānaṃ puññaṃ natthi puññassa āgamo dānena damena
saññamena saccavajjena natthi puññaṃ natthi puññassa āgamoti.
{298.1} Sace imassa bhoto satthuno saccaṃ vacanaṃ akatena me
ettha kataṃ avusitena me ettha vusitaṃ ubhopi mayaṃ ettha samasamā
sāmaññaṃ pattā yo cāhaṃ na vadāmi ubhinnaṃ kurutaṃ 1- na karīyati
pāpanti . atirekaṃ kho panimassa bhoto satthuno naggiyaṃ muṇḍiyaṃ
ukkuṭikappadhānaṃ kesamassulocanaṃ yohaṃ puttasambādhasayanaṃ ajjhāvasanto
kāsikacandanaṃ paccanubhonto mālāgandhavilepanaṃ dhārento
jātarūparajataṃ sādiyanto iminā bhotā satthārā samasamagatiko
bhavissāmi abhisamparāyaṃ sohaṃ kiṃ jānanto kiṃ passanto imasmiṃ
satthari brahmacariyaṃ carissāmi so abrahmacariyavāso ayanti
iti viditvā tasmā brahmacariyā nibbijja pakkamati . ayaṃ kho
sandaka tena bhagavatā jānatā passatā arahatā sammāsambuddhena
dutiyo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṃ
brahmacariyaṃ na vaseyya vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalaṃ.
[299] Puna caparaṃ sandaka idhekacco satthā evaṃvādī hoti
evaṃdiṭṭhī natthi hetu natthi paccayo sattānaṃ saṅkilesāya ahetū
appaccayā sattā saṅkilissanti natthi hetu natthi paccayo sattānaṃ
visuddhiyā ahetū appaccayā sattā visujjhanti natthi balaṃ
@Footnote: 1 Ma. kataṃ.
Natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā
sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā
niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṃ paṭisaṃvedentīti.
[300] Tatra sandaka viññū puriso iti paṭisañcikkhati ayaṃ
kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhī natthi hetu natthi paccayo
sattānaṃ saṅkilesāya ahetū appaccayā sattā saṅkilissanti
natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetū appaccayā
sattā visujjhanti natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi
purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe
jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu
sukhadukkhaṃ paṭisaṃvedentīti . sace imassa bhoto satthuno saccaṃ
vacanaṃ akatena me ettha kataṃ avusitena me ettha vusitaṃ
ubhopi mayaṃ ettha samasamā sāmaññaṃ pattā yo cāhaṃ na
vadāmi ubho ahetū appaccayā visujjhissāmāti . atirekaṃ
kho panimassa bhoto satthuno naggiyaṃ muṇḍiyaṃ ukkuṭikappadhānaṃ
kesamassulocanaṃ yohaṃ puttasambādhasayanaṃ ajjhāvasanto kāsikacandanaṃ
paccanubhonto mālāgandhavilepanaṃ dhārento jātarūparajataṃ
sādiyanto iminā bhotā satthārā samasamagatiko bhavissāmi
abhisamparāyaṃ sohaṃ kiṃ jānanto kiṃ passanto imasmiṃ satthari
brahmacariyaṃ carissāmi so abrahmacariyavāso ayanti iti viditvā
Tasmā brahmacariyā nibbijja pakkamati . ayaṃ kho sandaka tena
bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo
abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṃ brahmacariyaṃ
na vaseyya vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalaṃ.
[301] Puna caparaṃ sandaka idhekacco satthā evaṃvādī hoti
evaṃdiṭṭhī sattime kāyā akaṭā akaṭavidhā animmitā animmātā
vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā 1- te na iñjanti na
vipariṇāmenti nāññamaññaṃ byābādhenti nālaṃ aññamaññassa
sukhāya vā dukkhāya vā sukhadukkhāya vā katame satta paṭhavikāyo
āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve sattame 2- ime
satta kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā
esikaṭṭhāyiṭṭhitā te na iñjanti na vipariṇāmenti nāññamaññaṃ
byābādhenti nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya
vā tattha natthi hantā vā ghātetā vā sotā vā sāvetā vā viññātā
vā viññāpetā vā yopi tiṇhena satthena sīsaṃ chindati na koci kañci
jīvitā voropeti sattannaṃ tveva kāyānamantarena satthaṃ vivaramanuppatati.
{301.1} Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhiñca 3-
satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni
@Footnote: 1 īsikaṭṭhāyiṭṭhitātipi pāṭho . 2 Ma. evaṃ. Sī. Yu. sattime.
@3 Yu. saṭṭhi ca.
Tīṇi ca kammāni kamme ca aḍḍhakamme ca dvaṭṭhippaṭipadā
dvaṭṭhantarakappā [1]- chaḷābhijātiyo aṭṭha purisabhūmiyo ekūnapaññāsa
ājīvasate ekūnapaññāsa paribbājakasate ekūnapaññāsa
nāgāvāsasate vīse indriyasate tiṃse nirayasate chattiṃsa rajodhātuyo
satta saññigabbhā satta asaññigabbhā satta niganthagabbhā satta
devā 2- satta mānusā satta pisācā satta sarā satta pavuṭā 3- satta
pāsāṇā 4- satta papātā satta papātasatāni satta supinā satta
supinasatāni cūḷāsīti mahākappino satasahassāni yāni.
{301.2} Bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ
karissanti . tattha natthi imināhaṃ sīlena vā vattena vā tapena vā
brahmacariyena vā apparipakkaṃ vā kammaṃ paripācessāmi paripakkaṃ vā
kammaṃ phussa phussa byantīkarissāmīti hevaṃ natthi doṇamite sukhadukkhe
pariyantakate saṃsāre natthi hāyanavaḍḍhane natthi ukkaṃsāvakaṃse .
Seyyathāpi nāma suttaguḷe khitte nibbedhiyamānameva paleti evameva
bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissantīti.
[302] Tatra sandaka viññū puriso iti paṭisañcikkhati ayaṃ
kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhī sattime kāyā akaṭā akaṭavidhā
animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā te
na iñjanti na vipariṇāmenti nāññamaññaṃ byābādhenti nālaṃ
aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā katame
@Footnote: 1 Ma. ca . 2 Ma. dibbā . 3 Ma. saphuṭā . 4 Yu. satta pāsāṇāti pāṭho natthi.
Satta paṭhavīkāyo āpokāyo tejokāyo vāyokāyo sukhe
dukkhe jīve sattame ime satta kāyā akaṭā akaṭavidhā
animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā te na
iñjanti na vipariṇāmenti nāññamaññaṃ byābādhenti nālaṃ
aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā tattha
natthi hantā vā ghātetā vā sotā vā sāvetā vā viññātā
vā viññāpetā vā yopi tiṇhena satthena sīsaṃ chindati na
koci kañci jīvitā voropeti sattannaṃ tveva kāyānamantarena
satthaṃ vivaramanuppatati.
{302.1} Cuddasa kho panimāni yonippamukhasatasahassāni
saṭṭhiñca satāni cha ca satāni pañca ca kammuno satāni pañca
ca kammāni tīṇi ca kammāni kamme ca aḍḍhakamme ca dvaṭṭhippaṭipadā
dvaṭṭhantarakappā chaḷābhijātiyo aṭṭha purisabhūmiyo ekūnapaññāsa
ājīvasate 1- ekūnapaññāsa paribbājakasate ekūnapaññāsa
nāgāvāsasate vīse indriyasate tiṃse nirayasate chattiṃsa rajodhātuyo
satta saññigabbhā satta asaññigabbhā satta niganthagabbhā satta
devā satta mānusā satta pisācā satta sarā satta pavuṭā satta
pāsāṇā satta papātā satta papātasatāni satta supinā satta
supinasatāni cūḷāsīti mahākappino satasahassāni yāni.
{302.2} Bāle ca paṇḍite ca sandhāvitvā saṃsaritvā
dukkhassantaṃ karissanti . tattha natthi imināhaṃ
sīlena vā vattena vā tapena vā brahmacariyena vā
@Footnote: 1 Ma. ājīvakasate.
Apparipakkaṃ vā kammaṃ paripācessāmi paripakkaṃ vā kammaṃ phussa
phussa byantīkarissāmīti hevaṃ natthi doṇamite sukhadukkhe pariyantakate
saṃsāre natthi hāyanavaḍḍhane natthi ukkaṃsāvakaṃse . seyyathāpi
nāma suttaguḷe khitte nibbedhiyamānameva paleti evameva bāle
ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissantīti .
Sace pana 1- imassa bhoto satthuno saccaṃ vacanaṃ akatena me
ettha kataṃ avusitena me ettha vusitaṃ ubhopi mayaṃ ettha samasamā
sāmaññaṃ pattā yo cāyaṃ na vadāmi ubho sandhāvitvā saṃsaritvā
dukkhassantaṃ karissāmāti . atirekaṃ 2- kho panimassa bhoto
satthuno naggiyaṃ muṇḍiyaṃ ukkuṭikappadhānaṃ kesamassulocanaṃ yohaṃ
puttasambādhasayanaṃ ajjhāvasanto kāsikacandanaṃ paccanubhonto
mālāgandhavilepanaṃ dhārento jātarūparajataṃ sādiyanto iminā bhotā
satthārā samasamagatiko bhavissāmi abhisamparāyaṃ sohaṃ kiṃ jānanto kiṃ
passanto imasmiṃ satthari brahmacariyaṃ carissāmi so abrahmacariyavāso
ayanti iti viditvā tasmā brahmacariyā nibbijja pakkamati . ayaṃ kho
sandaka tena bhagavatā jānatā passatā arahatā sammāsambuddhena
catuttho abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṃ
brahmacariyaṃ na vaseyya vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalaṃ.
{302.3} Ime kho sandaka tena bhagavatā jānatā passatā
arahatā sammāsambuddhena cattāro abrahmacariyavāsā
@Footnote: 1 Yu. panasaddo natthi . 2 Ma. atirekataraṃ.
Akkhātā yattha viññū puriso sasakkaṃ brahmacariyaṃ na
vaseyya vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalanti.
[303] Acchariyaṃ bho ānanda abbhūtaṃ bho ānanda yāvañcidaṃ
tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro
abrahmacariyavāsāva samānā 1- abrahmacariyavāsāti akkhātā yattha
viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto ca nārādheyya
ñāyaṃ dhammaṃ kusalaṃ 2- . katamāni pana tāni bho ānanda tena
bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri
anassāsikāni brahmacariyāni akkhātāni yattha viññū puriso
sasakkaṃ brahmacariyaṃ na vaseyya vasanto ca nārādheyya ñāyaṃ
dhammaṃ kusalanti.
[304] Idha sandaka ekacco satthā sabbaññū sabbadassāvī
aparisesaṃ ñāṇadassanaṃ paṭijānāti carato ca me tiṭṭhato ca
suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti .
So suññampi agāraṃ pavisati piṇḍampi na labhati kukkuropi
ḍaṃsati caṇḍenapi hatthinā samāgacchati caṇḍenapi assena
samāgacchati caṇḍenapi goṇena samāgacchati itthiyāpi purisassapi
nāmampi gottampi pucchati gāmassapi nigamassapi nāmampi
maggampi pucchati . so kimidanti puṭṭho samāno suññaṃ me agāraṃ
pavisitabbaṃ ahosi tena pāvisiṃ piṇḍaṃ 3- me aladdhabbaṃ ahosi
@Footnote: 1 Ma. samānā abrahmacariyavāsātīti natthi . 2 Ma. kusalanti.
@3 Ma. piṇḍaṃpi aladdhabbaṃ.
Tenāladdhaṃ 1- kukkurena ḍaṃsitabbaṃ ahosi tenamhi 2- daṭṭho caṇḍena
hatthinā samāgantabbaṃ ahosi tena samāgamiṃ caṇḍena assena
samāgantabbaṃ ahosi tena samāgamiṃ caṇḍena goṇena samāgantabbaṃ
ahosi tena samāgamiṃ itthiyāpi purisassapi nāmampi gottampi
pucchitabbaṃ ahosi tena pucchiṃ gāmassapi nigamassapi nāmampi
maggampi pucchitabbaṃ ahosi tena pucchinti.
{304.1} Tatra 3- sandaka viññū puriso iti paṭisañcikkhati ayaṃ
kho bhavaṃ satthā sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ
paṭijānāti carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ
ñāṇadassanaṃ paccupaṭṭhitanti . so suññampi agāraṃ pavisati piṇḍampi
na labhati kukkuropi ḍaṃsati caṇḍenapi hatthinā samāgacchati caṇḍenapi
assena samāgacchati caṇḍenapi goṇena samāgacchati itthiyāpi
purisassapi nāmampi gottampi pucchati gāmassapi nigamassapi nāmampi
maggampi pucchati . so kimidanti puṭṭho samāno suññaṃ
agāraṃ pavisitabbaṃ ahosi tena pāvisiṃ piṇḍaṃ me aladdhabbaṃ
ahosi tenāladdhaṃ kukkurena ḍaṃsitabbaṃ ahosi tenamhi daṭṭho
caṇḍena hatthinā samāgantabbaṃ ahosi tena samāgamiṃ caṇḍena
assena samāgantabbaṃ ahosi tena samāgamiṃ caṇḍena goṇena
samāgantabbaṃ ahosi tena samāgamiṃ itthiyāpi purisassapi nāmampi
gottampi pucchitabbaṃ ahosi tena pucchiṃ gāmassapi nigamassapi
@Footnote: 1 Ma. tena nālattha. Yu. tena nāladdhaṃ . 2 Ma. tena.
@3 Ma. tatra sandaka ... pucchintīti natthi.
Nāmampi maggampi pucchitabbaṃ ahosi tena pucchinti . so
anassāsikaṃ idaṃ brahmacariyanti iti viditvā tasmā brahmacariyā
nibbijja pakkamati . idaṃ kho sandaka tena bhagavatā jānatā
passatā arahatā sammāsambuddhena paṭhamaṃ anassāsikaṃ brahmacariyaṃ
akkhātaṃ yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya
vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalaṃ.
[305] Puna caparaṃ sandaka idhekacco satthā anussaviko hoti
anussavasacco . so anussavena itihītihaparamparāya piṭakasampadāya
dhammaṃ deseti . anussavikassa kho pana sandaka satthuno anussavasaccassa
susutampi hoti dussutampi hoti tathāpi hoti aññathāpi
hoti . tatra sandaka viññū puriso iti paṭisañcikkhati ayaṃ
kho bhavaṃ satthā anussaviko anussavasacco . so anussavena
itihītihaparamparāya piṭakasampadāya dhammaṃ deseti . anussavikassa
kho pana sandaka satthuno anussavasaccassa susutampi hoti dussutampi
hoti tathāpi hoti aññathāpi hoti . so anassāsikaṃ idaṃ
brahmacariyanti iti viditvā tasmā brahmacariyā nibbijja pakkamati .
Idaṃ kho sandaka tena bhagavatā jānatā passatā arahatā sammāsambuddhena
dutiyaṃ anassāsikaṃ brahmacariyaṃ akkhātaṃ yattha viññū puriso sasakkaṃ
brahmacariyaṃ na vaseyya vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalaṃ.
[306] Puna caparaṃ sandaka idhekacco satthā takkī hoti
vīmaṃsī . so takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ dhammaṃ deseti .
Takkissa kho pana sandaka satthuno vīmaṃsissa sutakkitampi hoti
duttakkitampi hoti tathāpi hoti aññathāpi hoti . tatra sandaka
viññū puriso iti paṭisañcikkhati ayaṃ kho bhavaṃ satthā takkī vīmaṃsī 1-.
So takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ dhammaṃ deseti .
Takkissa kho pana satthuno vīmaṃsissa sutakkitampi hoti duttakkitampi
hoti tathāpi hoti aññathāpi hoti . so anassāsikaṃ idaṃ
brahmacariyanti iti viditvā tasmā brahmacariyā nibbijja pakkamati .
Idaṃ kho sandaka tena bhagavatā jānatā passatā arahatā sammāsambuddhena
tatiyaṃ anassāsikaṃ brahmacariyaṃ akkhātaṃ yattha viññū puriso sasakkaṃ
brahmacariyaṃ na vaseyya vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalaṃ.
[307] Puna caparaṃ sandaka idhekacco satthā mando [2]- momuho.
So mandattā momuhattā tathā 3- tathā pañhaṃ puṭṭho samāno
vācāvikkhepaṃ āpajjati amarāvikkhepaṃ evantipi me no tathātipi
me no aññathātipi me no notipi me no no notipi me noti.
Tatra sandaka viññū puriso iti paṭisañcikkhati ayaṃ kho bhavaṃ satthā
mando momuho . so mandattā momuhattā tathā tathā pañhaṃ
puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ
@Footnote: 1 Ma. vīmaṃsā . 2 Ma. Yu. hoti . 3 Ma. tattha tattha.
Evantipi me no tathātipi me no aññathātipi me no notipi me
no no notipi me noti . so anassāsikaṃ idaṃ brahmacariyanti iti
viditvā tasmā brahmacariyā nibbijja pakkamati . idaṃ kho sandaka
tena bhagavatā jānatā passatā arahatā sammāsambuddhena catutthaṃ
anassāsikaṃ brahmacariyaṃ akkhātaṃ yattha viññū puriso sasakkaṃ brahmacariyaṃ
na vaseyya vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalanti.
{307.1} Imāni kho sandaka tena bhagavatā jānatā passatā
arahatā sammāsambuddhena cattāri anassāsikāni brahmacariyāni
akkhātāni yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto
ca nārādheyya ñāyaṃ dhammaṃ kusalanti.
[308] Acchariyaṃ bho ānanda abbhūtaṃ bho ānanda yāvañcidaṃ
tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri
anassāsikāneva 1- brahmacariyāni anassāsikāni 2- brahmacariyānīti
akkhātāni yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto
ca nārādheyya ñāyaṃ dhammaṃ kusalaṃ . so pana bho ānanda satthā kiṃvādī
kimakkhāyī yattha viññū puriso sasakkaṃ brahmacariyaṃ vaseyya vasanto ca
ārādheyya ñāyaṃ dhammaṃ kusalanti.
[309] Idha sandaka tathāgato loke uppajjati arahaṃ
sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro
purisadammasārathi satthā devamanussānaṃ buddho bhagavā .pe. so
@Footnote: 1 Ma. anassāsikāni . 2 Ma. anassāsikāni brahmacariyānītīti ime pāṭhā na
@dissanti.
Ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe
vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ
pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati . yasmiṃ kho pana 1- sandaka
satthari sāvako evarūpaṃ oḷāravisesaṃ adhigacchati tattha viññū puriso
sasakkaṃ brahmacariyaṃ vaseyya vasanto ca ārādheyya ñāyaṃ dhammaṃ kusalaṃ.
{309.1} Puna caparaṃ sandaka bhikkhu vitakkavicārānaṃ vūpasamā .pe.
Dutiyaṃ jhānaṃ upasampajja viharati . yasmiṃ kho pana sandaka satthari sāvako
evarūpaṃ oḷāravisesaṃ adhigacchati tattha viññū puriso sasakkaṃ brahmacariyaṃ
vaseyya vasanto ca ārādheyya ñāyaṃ dhammaṃ kusalaṃ.
{309.2} Puna caparaṃ sandaka bhikkhu pītiyā ca virāgā .pe.
Tatiyaṃ jhānaṃ upasampajja viharati . yasmiṃ kho pana sandaka satthari
sāvako evarūpaṃ oḷāravisesaṃ adhigacchati tattha viññū puriso sasakkaṃ
brahmacariyaṃ vaseyya vasanto ca ārādheyya ñāyaṃ dhammaṃ kusalaṃ.
{309.3} Puna caparaṃ sandaka bhikkhu sukhassa ca pahānā dukkhassa
ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati . yasmiṃ kho pana
sandaka satthari ariyasāvako evarūpaṃ oḷāravisesaṃ adhigacchati tattha
viññū puriso sasakkaṃ brahmacariyaṃ vaseyya vasanto ca ārādheyya
ñāyaṃ dhammaṃ kusalaṃ.
[310] So evaṃ samāhite citte parisuddhe pariyodāte
@Footnote: 1 Sī. Yu. sattasu ṭhānesu ayaṃ pāṭho natthi.
Anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte 1-
pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti . so anekavihitaṃ
pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo
.pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati .
Yasmiṃ kho pana sandaka satthari sāvako evarūpaṃ oḷāravisesaṃ
adhigacchati tattha viññū puriso sasakkaṃ brahmacariyaṃ vaseyya vasanto
ca ārādheyya ñāyaṃ dhammaṃ kusalaṃ.
{310.1} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte 2- sattānaṃ
cutūpapātañāṇāya cittaṃ abhininnāmeti . so dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte
suvaṇṇe dubbaṇṇe sugate duggate .pe. Yathākammūpage satte pajānāti.
Yasmiṃ kho pana sandaka satthari sāvako evarūpaṃ oḷāravisesaṃ adhigacchati
tattha viññū puriso sasakkaṃ brahmacariyaṃ vaseyya vasanto ca ārādheyya
ñāyaṃ dhammaṃ kusalaṃ.
{310.2} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte 3-
āsavānaṃ khayañāṇāya cittaṃ abhinnāmeti . so idaṃ dukkhanti
yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ
dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī
paṭipadāti yathābhūtaṃ pajānāti .pe. ayaṃ āsavanirodhagāminī
@Footnote:1-2-3 Yu. ānejjappatte.
Paṭipadāti yathābhūtaṃ pajānāti . tassa evaṃ jānato evaṃ passato
kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi
cittaṃ vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti . yasmiṃ
kho pana sandaka satthari sāvako evarūpaṃ oḷāravisesaṃ adhigacchati tattha
viññū puriso sasakkaṃ brahmacariyaṃ vaseyya vasanto ca ārādheyya ñāyaṃ
dhammaṃ kusalanti.
[311] Yo pana so bho ānanda bhikkhu arahaṃ khīṇāsavo vusitavā
katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano
sammadaññā vimutto paribhuñjeyya so kāmeti . yo so sandaka bhikkhu
arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho
parikkhīṇabhavasaññojano sammadaññā vimutto abhabbo so pañca
ṭhānāni ajjhācarituṃ abhabbo khīṇāsavo bhikkhu sañcicca pāṇe jīvitā
voropetuṃ abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ
abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ paṭisevituṃ abhabbo khīṇāsavo bhikkhu
sampajānamusā bhāsituṃ abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme
paribhuñjituṃ seyyathāpi pubbe āgāriyabhūto . yo so sandaka bhikkhu
arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho
parikkhīṇabhavasaññojano sammadaññā vimutto abhabbo
So imāni pañca ṭhānāni ajjhācaritunti.
[312] Yo pana so bho ānanda bhikkhu arahaṃ khīṇāsavo vusitavā
katakaraṇīyo ohitabhāro anuppattasadattho parikakhīṇabhavasaññojano
sammadaññā vimutto tassa carato ceva tiṭṭhato ca suttassa ca jāgarassa
ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitaṃ khīṇā me āsavāti . tenahi
sandaka upamante karissāmi upamāyapidhekacce viññū purisā bhāsitassa
atthaṃ ājānanti . seyyathāpi sandaka purisassa hatthapādā chinnā
tassa carato ceva tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ chinnāva
hatthapādā apica kho pana 1- paccavekkhamāno jānāti chinnā me
hatthapādāti evameva kho sandaka yo so bhikkhu arahaṃ khīṇāsavo vusitavā
katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano
sammadaññā vimutto tassa carato ceva tiṭṭhato ca suttassa ca jāgarassa
ca satataṃ samitaṃ khīṇāva āsavā apica kho pana 2- paccavekkhamāno jānāti
khīṇā me āsavāti.
[313] Kīva bahukā pana bho ānanda imasmiṃ dhammavinaye
niyyātāroti . na kho sandaka ekaṃyeva sataṃ na dve satāni na
tīṇi satāni na cattāri satāni na pañca satāni atha kho bhiyyova
ye imasmiṃ dhammavinaye niyyātāroti . acchariyaṃ bho ānanda
abbhūtaṃ bho ānanda na ca nāma sadhammokkaṃsanā bhavissati
@Footnote: 1-2 Yu. naṃ.
Na paradhammavambhanā āyatane va 1- dhammadesanā tāva bahukā ca
niyyātāro paññāyissanti ime panājīvakā puttamatāya puttā
attānañceva ukkaṃsenti pare ca vambhenti tayo ceva niyyātāro
paññāpenti seyyathīdaṃ nandaṃ vacchaṃ kisaṃ saṅkiccaṃ makkhaliṃ gosālanti .
Atha kho sandako paribbājako sakaṃ parisaṃ āmantesi carantu bhonto
samaṇe gotame brahmacariyavāso nadāni sukaraṃ amhehi lābhasakkāra-
siloke pariccajitunti.
Iti hidaṃ sandako paribbājako sakaṃ parisaṃ uyyojesi bhagavati
brahmacariyeti.
Sandakasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
-----------
@Footnote: 1 Yu. ca..
The Pali Tipitaka in Roman Character Volume 13 page 288-309.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=293&items=21
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=293&items=21&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=293&items=21
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=13&item=293&items=21
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=13&i=293
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=4112
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=4112
Contents of The Tipitaka Volume 13
http://84000.org/tipitaka/read/?index_13
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]