ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                      Brāhmaṇavaggo
                      ----------
                       brahmāyusuttaṃ
     [584]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  videhesu  cārikaṃ
carati   mahatā   bhikkhusaṅghena   saddhiṃ   pañcamattehi  bhikkhusatehi  .  tena
kho   pana   samayena   brahmāyu   brāhmaṇo   mithilāyaṃ  paṭivasati  jiṇṇo
vuḍḍho   mahallako   addhagato   vayoanuppatto   vīsavassasatiko   jātiyā
tiṇṇaṃ     vedānaṃ     pāragū     sanighaṇḍukeṭubhānaṃ     sākkharappabhedānaṃ
itihāsapañcamānaṃ     padako    veyyākaraṇo    lokāyatamahāpurisalakkhaṇesu
anavayo   .   assosi   kho   brahmāyu   brāhmaṇo  samaṇo  khalu  bho
gotamo   sakyaputto   sakyakulā   pabbajito   videhesu   cārikaṃ   carati
mahatā   bhikkhusaṅghena   saddhiṃ   pañcamattehi   bhikkhusatehi   taṃ   kho  pana
bhavantaṃ    gotamaṃ   evaṃkalyāṇo   kittisaddo   abbhuggato   itipi   so
bhagavā    arahaṃ   sammāsambuddho   vijjācaraṇasampanno   sugato   lokavidū
anuttaro    purisadammasārathi    satthā    devamanussānaṃ   buddho   bhagavā
so    imaṃ    lokaṃ    sadevakaṃ   samārakaṃ   sabrahmakaṃ   sassamaṇabrāhmaṇiṃ
pajaṃ   sadevamanussaṃ   sayaṃ   abhiññā   sacchikatvā   pavedeti   so  dhammaṃ
deseti     ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ
sabyañjanaṃ      kevalaparipuṇṇaṃ      parisuddhaṃ     brahmacariyaṃ     pakāseti
Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti.
     [585]  Tena  kho  pana  samayena  brahmāyussa brāhmaṇassa uttaro
nāma  māṇavo  antevāsī  hoti  tiṇṇaṃ  vedānaṃ  pāragū  sanighaṇḍukeṭubhānaṃ
sākkharappabhedānaṃ       itihāsapañcamānaṃ      padako      veyyākaraṇo
lokāyatamahāpurisalakkhaṇesu     anavayo    .    atha    kho    brahmāyu
brāhmaṇo   uttaraṃ   māṇavaṃ   āmantesi   ayaṃ   tāta   uttara  samaṇo
gotamo   sakyaputto   sakyakulā   pabbajito   videhesu   cārikaṃ   carati
mahatā   bhikkhusaṅghena   saddhiṃ   pañcamattehi   bhikkhusatehi   taṃ   kho  pana
bhavantaṃ    gotamaṃ   evaṃkalyāṇo   kittisaddo   abbhuggato   itipi   so
bhagavā   arahaṃ   sammāsambuddho   .pe.   sādhu   kho   pana  tathārūpānaṃ
arahataṃ   dassanaṃ   hotīti   ehi   tvaṃ   tāta   uttara   yena   samaṇo
gotamo    tenupasaṅkama   upasaṅkamitvā   samaṇaṃ   gotamaṃ   jānāhi   yadi
vā   taṃ   bhavantaṃ   gotamaṃ   tathā   santaṃyeva   saddo  abbhuggato  yadi
vā  no  tathā  yadi  vā  so  bhavaṃ  gotamo  tādiso yadi vā na tādiso
tayā mayaṃ taṃ bhavantaṃ gotamaṃ desessāmāti 1-.
     {585.1}  Yathākathaṃ  panāhaṃ  bho taṃ bhavantaṃ gotamaṃ jānissāmi yadi vā
taṃ  bhavantaṃ  gotamaṃ  tathā  santaṃyeva  saddo  abbhuggato yadi  vā no tathā
yadi  vā  so  bhavaṃ  gotamo  tādiso  yadi  vā  na tādisoti. Āgatāni
kho    tāta   uttara   amhākaṃ   mantesu   dvattiṃsa   mahāpurisalakkhaṇāni
yehi     samannāgatassa     mahāpurisassa     dveva    gatiyo    bhavanti
@Footnote: 1 Yu. vedissāmāti.
Anaññā   sace   agāraṃ    ajjhāvasati  rājā  hoti  cakkavatti  dhammiko
dhammarājā      cāturanto     vijitāvī     janapadatthā     viriyappatto
sattaratanasamannāgato    tassimāni    satta   ratanāni   bhavanti   seyyathīdaṃ
cakkaratanaṃ    hatthiratanaṃ    assaratanaṃ    maṇiratanaṃ    itthīratanaṃ   gahapatiratanaṃ
parināyakaratanameva   sattamaṃ   parosahassaṃ   kho   panassa   puttā   bhavanti
sūrā   vīraṅgarūpā    parasenappamaddanā   so   imaṃ  paṭhaviṃ  sāgarapariyantaṃ
adaṇḍena    asatthena    dhammena    abhivijiya   ajjhāvasati   sace   kho
pana    agārasmā   anagāriyaṃ   pabbajati   arahaṃ   hoti   sammāsambuddho
loke   vivaṭacchado   ahaṃ  kho  pana  tāta  uttara  mantānaṃ  kattā  1-
tvaṃ mantānaṃ paṭiggahetāti.
     [586]  Evaṃ  bhoti  kho  uttaro māṇavo brahmāyussa brāhmaṇassa
paṭissutvā     uṭṭhāyāsanā     brahmāyuṃ    brāhmaṇaṃ    abhivādetvā
padakkhiṇaṃ   katvā   videhesu   yena   bhagavā   tena   cārikaṃ   pakkāmi
anupubbena      cārikañcaramāno      yena     bhagavā     tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdi   .   ekamantaṃ  nisinno  kho  uttaro
māṇavo     bhagavato     kāye    dvattiṃsa    2-    mahāpurisalakkhaṇāni
sammannesi  .   addasā  kho  uttaro  māṇavo  bhagavato  kāye dvattiṃsa
mahāpurisalakkhaṇāni   yebhuyyena   ṭhapetvā  dve  dvīsu  mahāpurisalakkhaṇesu
@Footnote: 1 Sī. dātā .   2 Yu. dvattiṃse.
Kaṅkhati   vicikicchati   nādhimuccati   na  saṃpasīdati  kosohite  ca  vatthaguyhe
pahutajivhatāya ca.
     [587]   Atha   kho   bhagavato  etadahosi  passati  kho  me  ayaṃ
uttaro   māṇavo   dvattiṃsa   mahāpurisalakkhaṇāni   yebhuyyena   ṭhapetvā
dve    dvīsu   mahāpurisalakkhaṇesu   kaṅkhati   vicikicchati   nādhimuccati   na
saṃpasīdati   kosohite   ca   vatthaguyhe   pahutajivhatāya   cāti   .  atha
kho  bhagavā  tathārūpaṃ  iddhābhisaṅkhāraṃ  abhisaṅkhāresi  1-  yathā addasa 2-
uttaro  māṇavo  bhagavā  3-  kosohitaṃ  vatthaguyhaṃ  .  atha  kho  bhagavā
jivhaṃ    ninnāmetvā   ubhopi   kaṇṇasotāni   anumasi   paṭimasi   ubhopi
nāsikasotāni   anumasi   paṭimasi   kevalakappaṃ   4-  nalāṭamaṇḍalaṃ  jivhāya
chādesi 5-.
     [588]   Atha   kho  uttarassa  māṇavassa  etadahosi  samannāgato
kho      samaṇo     gotamo     dvattiṃsamahāpurisalakkhaṇehi     yannūnāhaṃ
samaṇaṃ   gotamaṃ   anubandheyyaṃ   iriyāpathamassa   passeyyanti  .  atha  kho
uttaro  māṇavo  satta  māsāni  bhagavantaṃ  anubandhi  chāyāva  anupāyinī.
Atha  kho  uttaro  māṇavo  sattannaṃ  māsānaṃ  accayena  videhesu  yena
mithilā   tena   cārikaṃ   pakkāmi   anupubbena   cārikaṃ  caramāno  yena
mithilā    yena    brahmāyu    brāhmaṇo   tenupasaṅkami   upasaṅkamitvā
brahmāyuṃ     brāhmaṇaṃ     abhivādetvā     ekamantaṃ     nisīdi   .
@Footnote: 1 Yu. abhisaṅkhāsi .   2 Yu. addasā .   3 Yu. bhagavato .   4 Yu. kevalakampi.
@5 Yu. pacchādesīti dissati.
Ekamantaṃ    nisinnaṃ    kho    uttaraṃ    māṇavaṃ   brahmāyu   brāhmaṇo
etadavoca   kacci   tāta   uttara   taṃ  bhavantaṃ  gotamaṃ  tathā  santaṃyeva
saddo   abbhuggato   no   aññathā   kacci   pana   so   bhavaṃ  gotamo
tādiso no aññādisoti.
     [589]  Yathā  1-  santaṃyeva  bho  taṃ  bhavantaṃ  gotamaṃ tathā saddo
abbhuggato   no   aññathā   tādiso   ca  kho  2-  so  bhavaṃ  gotamo
no    aññādiso    samannāgato    ca    bho    so   bhavaṃ   gotamo
dvattiṃsamahāpurisalakkhaṇehi
     {589.1}  supatiṭṭhitapādo  kho  pana  so  bhavaṃ gotamo idampi tassa
bhoto    gotamassa    mahāpurisassa    mahāpurisalakkhaṇaṃ    bhavati   heṭṭhā
kho   pana   tassa   bhoto   gotamassa   pādatalesu   cakkāni   jātāni
sahassārāni     sanemikāni     sanābhikāni     sabbākāraparipūrāni   .
Āyatapaṇhi   kho   pana   so   bhavaṃ   gotamo   dīghaṅgulī  kho  pana  so
bhavaṃ    gotamo    mudutaluṇahatthapādo   kho   pana   so   bhavaṃ   gotamo
jālahatthapādo   kho   pana   so   bhavaṃ   gotamo   ussaṅkhapādo   kho
pana  so  bhavaṃ  gotamo  eṇijaṅgho  kho  pana  so bhavaṃ gotamo ṭhitako kho
pana   so  bhavaṃ  gotamo  anonamanto  3-  ubhohi  pāṇitalehi  jannukāni
parimasati parimajjati kosohitavatthaguyho kho pana so bhavaṃ gotamo
     {589.2}   suvaṇṇavaṇṇo   kho  pana  so  bhavaṃ  gotamo  kāñcana-
sannibhataco   sukhumacchavī   kho  pana  so  bhavaṃ  gotamo  sukhumattā  chaviyā
rajojallaṃ   kāyena   upalimpati   4-   ekekalomo   kho   pana   so
@Footnote: 1 Yu. tathā .    2 Yu. bho .   3 Yu. anoṇamanto .   4 Yu. upalippati.
Bhavaṃ   gotamo   ekekāni   lomāni  lomakūpesu  jātāni  uddhaggalomo
kho   pana   so   bhavaṃ   gotamo   uddhaggāni  lomāni  jātāni  nīlāni
añjanavaṇṇāni           kuṇḍalāvaṭṭāni          padakkhiṇāvaṭṭakajātāni
brahmujugatto   kho   pana  so  bhavaṃ  gotamo  sattussado  kho  pana  so
bhavaṃ    gotamo    sīhapubbaḍḍhakāyo    kho   pana   so   bhavaṃ   gotamo
citantaraṃso   kho   pana   so   bhavaṃ   gotamo   nigrodhaparimaṇḍalo   kho
pana   so   bhavaṃ   gotamo   yāvatakvassa   kāyo  tāvatakvassa  byāmo
yāvatakvassa   byāmo   tāvatakvassa   kāyo   .   samavaṭṭakkhandho  kho
pana so bhavaṃ gotamo
     {589.3}   rasattasaggī   kho   pana   so   bhavaṃ  gotamo  sīhahaṇu
kho  pana  so  bhavaṃ  gotamo  cattāḷīsadanto  kho  pana  so  bhavaṃ gotamo
samadanto  kho  pana  so  bhavaṃ  gotamo  aviraḷadanto  1-  kho  pana  so
bhavaṃ  gotamo  susukkadāṭho  kho  pana  so  bhavaṃ  gotamo  pahutajivho  kho
pana   so   bhavaṃ   gotamo   brahmassaro   kho  pana  so  bhavaṃ  gotamo
karavikabhāṇī   abhinīlanetto   2-  kho  pana  so  bhavaṃ  gotamo  gopakhumo
kho pana so bhavaṃ gotamo
     {589.4}   uṇṇā   kho   panassa   bhoto  gotamassa  bhamukantare
jātā   odātā   mudutalasannibhā   3-   uṇhisasīso   kho   pana   so
bhavaṃ    gotamo    idampi    tassa    bhoto    gotamassa   mahāpurisassa
mahāpurisalakkhaṇaṃ bhavati.
     {589.5} Imehi kho so bho 4- bhavaṃ gotamo dvattiṃsamahāpurisalakkhaṇehi
samannāgato   .  gacchanto  kho  pana  so  bhavaṃ  gotamo  dakkhiṇena  5-
@Footnote: 1 Yu. avivaradanto .   2 Yu. ahinīlanetto .    3 Yu. mudutūlasannibhā.
@4 Yu. bhoti natthi. 5 Yu. dakkhiṇeneva.
Pādena   paṭhamaṃ   pakkamati   so  nātidūre  pādaṃ  uddharati  nāccāsanne
pādaṃ   nikkhapati   1-   so   nātisīghaṃ  gacchati  nātisaṇikaṃ  gacchati  na  ca
addhavena  2-  addhavaṃ  saṅghaṭṭento  gacchati  na  ca  gopphakena  gopphakaṃ
saṅghaṭṭento   gacchati   so   gacchanto  na  satthiṃ  unnāmeti  na  satthiṃ
onāmeti   na   satthiṃ   sannāmeti   na  satthiṃ  vināmeti  gacchato  kho
pana   tassa   bhoto   gotamassa  āraddhakāyova  na  3-  iñjati  na  ca
kāyabalena gacchati
     {589.6}  avalokento  kho  pana  so bhavaṃ gotamo sabbakāyeneva
avaloketi    so  na  uddhaṃ  ulloketi  na   adho  oloketi  na  4-
vikkhepamāno    gacchati    yugamattañca   pekkhati   tato   cassa   uttariṃ
anāvaṭaṃ   ñāṇadassanaṃ   bhavati   .   so   antaragharaṃ  pavisanto  na  kāyaṃ
unnāmeti  na  kāyaṃ  onāmeti  na  kāyaṃ sannāmeti na kāyaṃ vināmeti.
So   nātidūre   nāccāsanne   āsanassa   parivattati   na  ca  pāṇinā
ālambitvā āsane nisīdati na ca āsanasmiṃ kāyaṃ pakkhipati.
     {589.7}  So  antaraghare nisinno samāno na hatthakukkuccaṃ āpajjati
na   pādakukkuccaṃ  āpajjati  na  ca  addhavena  2-  addhavaṃ  āropetvā
nisīdati   na   gopphakena  gopphakaṃ  āropetvā  nisīdati  na  ca  pāṇinā
haṇukaṃ   upadahetvā   5-   nisīdati  .  so  antaraghare  nisinno  [6]-
samāno   na  chambhati  na  kampati  na  vedhati  na  paritassati  so  acchambhī
akampī    avedhī    aparitassī    vigatalomahaṃso   vivekāvatto   ca  .
So    bhavaṃ    gotamo   antaraghare   nisinno   hoti   so   pattodakaṃ
@Footnote: 1 Yu. nikkhipati .   2 Yu. adduvena adduvaṃ .   3 Yu. nasaddo natthi.
@4 Yu. na ca vikpekkhamāno .   5 Yu. upādiyitvā .   6 Yu. vasaddo dissati.
Paṭiggaṇhanto   na   pattaṃ   unnāmeti   na  pattaṃ  onāmeti  na  pattaṃ
sannāmeti    na    pattaṃ    vināmeti    so   pattodakaṃ   paṭiggaṇhāti
nātithokaṃ   nātibahuṃ   .   so   na   khulukhulukārakaṃ   pattaṃ   dhovati   na
saṃparivattakaṃ    pattaṃ   dhovati   na   pattaṃ   bhūmiyaṃ   nikkhipetvā   hatthe
dhovati  .  hatthesu  dhotesu  patto  dhoto  hoti  patte  dhote hatthā
dhotā   honti   .   so   pattodakaṃ  chaḍḍeti  nātidūre  nāccāsanne
na ca vicchaḍḍiyamāno.
     {589.8}   So   odanaṃ  paṭiggaṇhanto  na  pattaṃ  unnāmeti  na
pattaṃ  onāmeti  na  pattaṃ  sannāmeti  na  pattaṃ  vināmeti. So odanaṃ
paṭiggaṇhāti   nātithokaṃ   nātibahuṃ   .   byañjanaṃ  [1]-  pana  so  bhavaṃ
gotamo    paṭiggaṇhāti    2-    byañjanamattāya   āhāreti   na   ca
byañjanena   ālopaṃ   atināmeti   .   dvattikkhattuṃ   kho  [3]-  bhavaṃ
gotamo   mukhe  ālopaṃ  saṃparivattetvā  ajjhoharati  .  na  cassa  kāci
odanamiñjā   asaṃbhinnā   kāyaṃ  pavisati  .  na  cassa  kāci  odanamiñjā
mukhe   avasiṭṭhā   hoti   .   aḍḍhāya   4-   ālopaṃ  upanāmeti .
Rasapaṭisaṃvedī   kho  pana  so  bhavaṃ  gotamo  āhāraṃ  āhāreti  no  ca
rasarāgapaṭisaṃvedī.
     {589.9} Aṭṭhaṅgasamannāgataṃ kho pana so bhavaṃ gotamo āhāraṃ āhāreti
neva   davāya  na  madāya  na  maṇḍanāya  na  vibhūsanāya  yāvadeva  imassa
kāyassa   ṭhitiyā   yāpanāya  vihiṃsuparatiyā  5-  brahmacariyānuggahāya  iti
purāṇañca  vedanaṃ  paṭihaṅkhāmi  navañca  vedanaṃ  na uppādessāmi yātrā ca
@Footnote: 1 etthantare khosaddo dissati .   2 Yu. ayaṃ pāṭho natthi .    3 Yu. etthantare
@pana soti dissati. 4 Yu. athāparaṃ. 5 Yu. vihisū....
Me   bhavissati   anavajjatā   ca   phāsuvihāro   cāti  .  so  bhuttāvī
pattodakaṃ   paṭiggaṇhanto   na   pattaṃ   unnāmeti  na  pattaṃ  onāmeti
na  pattaṃ  sannāmeti  na  pattaṃ  vināmeti  .  so  pattodakaṃ paṭiggaṇhāti
nātithokaṃ  nātibahuṃ  .  so  na  khulukhulukārakaṃ  pattaṃ  dhovati  na saṃparivattakaṃ
pattaṃ  dhovati  na  pattaṃ  bhūmiyaṃ  nikkhipitvā hatthe dhovati. Hatthesu dhotesu
patto  dhoto  hoti  patte  dhote  hatthā dhotā honti. So pattodakaṃ
chaḍḍeti  nātidūre  nāccāsanne  na  ca  vicchaḍḍiyamāno  .  so bhuttāvī
na   pattaṃ   bhūmiyaṃ   nikkhipati   nātidūre  nāccāsanne  na  ca  anatthiko
pattena  hoti  na  ca  ativelānurakkhī  pattasmiṃ  .  so  bhuttāvī  muhuttaṃ
tuṇhī nisīdati. Na ca anumodanassa kālamatināmeti.
     {589.10}  So  bhuttāvī  anumodati  na  taṃ  bhattaṃ  garahati na aññaṃ
bhattaṃ  paṭikaṅkhati  .  aññadatthuṃ  1-  dhammiyā  kathāya  taṃ  parisaṃ sandasseti
samādapeti   samuttejeti  sampahaṃseti  .  so  taṃ  parisaṃ  dhammiyā  kathāya
sandassetvā   samādapetvā  samuttejetvā  sampahaṃsetvā  uṭṭhāyāsanā
pakkamati  .  so  nātisīghaṃ  gacchati  nātisaṇikaṃ  gacchati  na  ca  muñcitukāmo
gacchati   .   na   ca  tassa  bhoto  gotamassa  kāye  cīvaraṃ  accukkaṭṭhaṃ
hoti  na  ca  accokkaṭṭhaṃ  na  ca  kāyasmiṃ  allīnaṃ  na  ca  kāyasmā 2-
apakkaṭṭhaṃ   .   na   ca   3-   bhoto  gotamassa  kāyasmiṃ  4-  vāto
cīvaraṃ  asaṃvahati  5-  .  na  ca  tassa  bhoto  gotamassa  kāye rajojallaṃ
@Footnote: 1 Yu. aññadatthu .   2 Yu. kāyasmiṃ .   3 Yu. na ca tassa .   4 Yu. kāyamhā.
@5 Yu. apavahati.
Limpati   .   so   ārāmagato   nisīdati   paññatte   āsane   nisajja
pāde  pakkhāleti  .  na  ca  so  bhavaṃ gotamo pādamaṇḍanānuyogamanuyutto
viharati  .  so  pāde  pakkhāletvā  nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ
paṇidhāya   parimukhaṃ   satiṃ   upaṭṭhapetvā   .  so  neva  attabyābādhāya
ceteti   na   parabyābādhāya  ceteti  na  ubhayabyābādhāya  ceteti .
Attahitaṃ  parahitaṃ  ubhayahitaṃ  sabbalokahitameva  so  bhavaṃ  gotamo  cintento
nisinno  hoti  .  so  ārāmagato  parisati  1- dhammaṃ deseti na taṃ parisaṃ
ussādeti   na   taṃ   parisaṃ   apasādeti  aññadatthuṃ  dhammiyā  kathāya  taṃ
parisaṃ sandasseti samādapeti samuttejeti sampahaṃseti.
     {589.11}   Aṭṭhaṅgasamannāgato   kho   panassa  bhoto  gotamassa
mukhato  ghoso  niccharati  vissaṭṭho  ca  viññeyyo  ca  mañju  ca  savanīyo
ca  vindu  ca  avisārī  ca  gambhīro ca ninnādī ca. Yathā parisaṃ kho pana so
bhavaṃ  gotamo  sarena  viññāpeti na cassa bahiddhā parisāya ghoso niccharati.
Te   tena   bhotā   gotamena  dhammiyā  kathāya  sandassitā  samādapitā
samuttejitā   sampahaṃsitā   uṭṭhāyāsanā   pakkamanti   avalokayamānāyeva
avijahantābhāvena   2-   addasāma   kho   mayaṃ  bho  taṃ  bhavantaṃ  gotamaṃ
gacchantaṃ    addasāma   ṭhitaṃ   addasāma   antaragharaṃ   pavisantaṃ   addasāma
antaraghare   nisinnaṃ   tuṇhībhūtaṃ   addasāma  antaraghare  bhuñjantaṃ  addasāma
bhuttāviṃ   nisinnaṃ   tuṇhībhūtaṃ   addasāma   bhuttāviṃ   anumodantaṃ  addasāma
@Footnote: 1 Yu. parisatiṃ .   2 Yu. avijahattābhāvena.
Ārāmaṃ    āgacchantaṃ   1-   addasāma   ārāmagataṃ   nisinnaṃ   tuṇhībhūtaṃ
addasāma   ārāmagataṃ   parisati   dhammaṃ   desentaṃ  ediso  ca  ediso
ca so bhavaṃ gotamo tato ca bhiyyoti.
     [590]  Evaṃ  vutte  brahmāyu  brāhmaṇo  uṭṭhāyāsanā  ekaṃsaṃ
uttarāsaṅgaṃ   karitvā   yena   bhagavā   tenañjalimpaṇāmetvā   tikkhattuṃ
udānaṃ udānesi
     {590.1} namo tassa bhagavato arahato sammāsambuddhassa ...
     {590.2}  Namo  tassa  bhagavato  arahato  sammāsambuddhassāti  2-
appevanāma   mayaṃ   kadāci   karahaci   tena   bhotā   gotamena   saddhiṃ
samāgaccheyyāma appevanāma siyā kocideva kathāsallāpoti.
     [591]   Atha  kho  bhagavā  videhesu  anupubbena  cārikañcaramāno
yena mithilā tadavasari. Tatra sudaṃ bhagavā mithilāyaṃ viharati maghadevambavane 3-.
Assosuṃ   kho  mithileyyakā  brāhmaṇagahapatikā  samaṇo  khalu  bho  gotamo
sakyaputto   sakyakulā   pabbajito   videhesu   cārikañcaramāno   mahatā
bhikkhusaṅghena    saddhiṃ    pañcamattehi    bhikkhusatehi    mithilaṃ   anuppatto
mithilāyaṃ  viharati  maghadevambavane  taṃ  kho  pana  bhavantaṃ gotamaṃ evaṃkalyāṇo
kittisaddo    abbhuggato   itipi   so   bhagavā   arahaṃ   sammāsambuddho
vijjācaraṇasampanno   sugato   lokavidū   anuttaro  purisadammasārathi  satthā
devamanussānaṃ  buddho  bhagavā  so  imaṃ  lokaṃ  savedakaṃ  samārakaṃ sabrahmakaṃ
sassamaṇabrāhmaṇiṃ    pajaṃ    sadevamanussaṃ    sayaṃ    abhiññā    sacchikatvā
@Footnote: 1 Yu. gacchantaṃ. 2 Yu. itisaddo natthi. 3 Yu. makhā....
Pavedeti     so     dhammaṃ    deseti    ādikalyāṇaṃ    majjhekalyāṇaṃ
pariyosānakalyāṇaṃ     sātthaṃ     sabyañjanaṃ     kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti.
     {591.1}  Atha  kho  mithileyyakā  brāhmaṇagahapatikā  yena  bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā    appekacce    bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdiṃsu   appekacce   bhagavatā   saddhiṃ  sammodiṃsu  sammodanīyaṃ
kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdiṃsu  appekacce  yena bhagavā
tenañjalimpaṇāmetvā   ekamantaṃ   nisīdiṃsu  appekacce  bhagavato  santike
nāmagottaṃ    sāvetvā    ekamantaṃ   nisīdiṃsu   appekacce   tuṇhībhūtā
ekamantaṃ nisīdiṃsu.
     [592]    Assosi   kho   brahmāyu   brāhmaṇo   samaṇo   khalu
bho   gotamo  sakyaputto  sakyakulā  pabbajito  [1]-   mithilāyaṃ  viharati
maghadevambavaneti    .   atha   kho   brahmāyu   brāhmaṇo   sambahulehi
māṇavakehi   saddhiṃ   yena   maghadevambavanaṃ   tenupasaṅkami   .   atha  kho
brahmāyuno    brāhmaṇassa    avidūre    ambavanassa    etadahosi   na
kho    metaṃ    paṭirūpaṃ   yohaṃ   pubbe   appaṭisaṃvidito   samaṇaṃ   gotamaṃ
dassanāya    upasaṅkameyyanti    .   atha   kho   brahmāyu   brāhmaṇo
aññataraṃ   māṇavakaṃ   āmantesi   ehi   tvaṃ   māṇavaka   yena   samaṇo
gotamo    tenupasaṅkama   upasaṅkamitvā   mama   vacanena   samaṇaṃ   gotamaṃ
appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ   puccha  brahmāyu
@Footnote: 1 Yu. etthantare mithilaṃ anuppattoti dissati.
Bho    gotama    brāhmaṇo   bhavantaṃ   gotamaṃ   appābādhaṃ   appātaṅkaṃ
lahuṭṭhānaṃ    balaṃ    phāsuvihāraṃ   pucchatīti   evañca   vadehi   brahmāyu
bho    gotama    brāhmaṇo    jiṇṇo    vuḍḍho   mahallako   addhagato
vayoanuppatto    vīsavassasatiko    jātiyā    tiṇṇaṃ    vedānaṃ   pāragū
sanighaṇḍukeṭubhānaṃ      sākkharappabhedānaṃ      itihāsapañcamānaṃ     padako
veyyākaraṇo    lokāyatamahāpurisalakkhaṇesu    anavayo    yāvatā    bho
brāhmaṇagahapatikā    mithilāyaṃ   paṭivasanti   brahmāyu   tesaṃ   brāhmaṇo
aggamakkhāyati   yadidaṃ  bhogehi  brahmāyu  tesaṃ  brāhmaṇo  aggamakkhāyati
yadidaṃ     mantehi     brahmāyu    tesaṃ    brāhmaṇo    aggamakkhāyati
yadidaṃ āyunā ceva yasasā ca so bhoto gotamassa dassanakāmoti.
     [593]  Evaṃ  bhoti  kho  so  māṇavako  brahmāyussa brāhmaṇassa
paṭissutvā   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā  bhagavatā  saddhiṃ
sammodi    sammodanīyaṃ    kathaṃ    sārāṇīyaṃ    vītisāretvā    ekamantaṃ
aṭṭhāsi   .   ekamantaṃ  ṭhito  kho  1-  māṇavako  bhagavantaṃ  etadavoca
brahmāyu    bho    gotama    brāhmaṇo   bhavantaṃ   gotamaṃ   appābādhaṃ
appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ  pucchati  brahmāyu  bho  gotama
brāhmaṇo    jiṇṇo    vuḍḍho    mahallako   addhagato   vayoanuppatto
vīsavassasatiko    jātiyā    tiṇṇaṃ    vedānaṃ   pāragū   sanighaṇḍukeṭubhānaṃ
sākkharappabhedānaṃ       itihāsapañcamānaṃ      padako      veyyākaraṇo
@Footnote: 1 Yu. so māṇavo.
Lokāyatamahāpurisalakkhaṇesu    anavayo   yāvatā   bho   brāhmaṇagahapatikā
mithilāyaṃ    paṭivasanti    brahmāyu    tesaṃ    brāhmaṇo   aggamakkhāyati
yadidaṃ     bhogehi     brahmāyu    tesaṃ    brāhmaṇo    aggamakkhāyati
yadidaṃ     mantehi     brahmāyu    tesaṃ    brāhmaṇo    aggamakkhāyati
yadidaṃ  āyunā  ceva  yasasā  ca  so  bhoto  gotamassa  dassanakāmoti.
Yassadāni    māṇava    brahmāyu    brāhmaṇo    kālaṃ    maññatīti  .
Atha   kho   so   māṇavako   yena   brahmāyu  brāhmaṇo  tenupasaṅkami
upasaṅkamitvā     brahmāyuṃ     brāhmaṇaṃ     etadavoca    katāvakāso
kho bhavaṃ samaṇena gotamena yassadāni bhavaṃ kālaṃ maññatīti.
     [594]  Atha  kho  brahmāyu  brāhmaṇo yena bhagavā tenupasaṅkami.
Addasā     kho    sā    parisā    brahmāyuṃ    brāhmaṇaṃ    dūratova
āgacchantaṃ    disvā    oramattha    okāsamakāsi    yathātaṃ    ñātassa
yasassino   .   atha   kho   brahmāyu  brāhmaṇo  taṃ  parisaṃ  etadavoca
alaṃ   bho   nisīdatha   tumhe   sake  āsane  idhāhaṃ  samaṇassa  gotamassa
santike   nisīdissāmīti   .   atha   kho   brahmāyu   brāhmaṇo   yena
bhagavā     tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ    sammodi
sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ
nisinno    kho    brahmāyu    brāhmaṇo   bhagavato   kāye   dvattiṃsa
mahāpurisalakkhaṇāni   sammannesi   .   addasā  kho  brahmāyu  brāhmaṇo
Bhagavato    kāye   dvattiṃsa   mahāpurisalakkhaṇāni   yebhuyyena   ṭhapetvā
dve    dvīsu   mahāpurisalakkhaṇesu   kaṅkhati   vicikicchati   nādhimuccati   na
saṃpasīdati   kosohite   ca   vatthaguyhe   pahutajivhatāya  ca  .  atha  kho
brahmāyu brāhmaṇo bhagavantaṃ gāthāhi ajjhabhāsi
         ye me dvattiṃsāti sutā      mahāpurisalakkhaṇā
         duve tesaṃ na passāmi         bhoto kāyasmi gotama
         kacci kosohitaṃ bhoto       vatthaguyhaṃ naruttama
         nārīsaha nāma savhayā 1-  kacci jivhā narassikā
         kacci pahutajivhosi            yathātaṃ jāniyāmase
         ninnāmayetaṃ tanukaṃ              kaṅkhaṃ vinaya no ise
         diṭṭhadhammahitatthāya           samparāyasukhāya ca
         katāvakāsā pucchāma         yaṅkiñci abhipatthitanti.
     [595]   Atha   kho   bhagavato  etadahosi  passati  kho  me  ayaṃ
brahmāyu     brāhmaṇo     dvattiṃsa    mahāpurisalakkhaṇāni    yebhuyyena
ṭhapetvā   dve   dvīsu  mahāpurisalakkhaṇesu  kaṅkhati  vicikicchati  nādhimuccati
na  saṃpasīdati  kosohite  ca  vatthaguyhe  pahutajivhatāya  cāti  .  atha kho
bhagavā   tathārūpaṃ   iddhābhisaṅkhāraṃ  abhisaṅkhāresi  yathā  addasa  brahmāyu
brāhmaṇo   bhagavato   kosohitaṃ   vatthaguyhaṃ  .  atha  kho  bhagavā  jivhaṃ
ninnāmetvā     ubhopi     kaṇṇasotāni    anumasi    paṭimasi    ubhopi
@Footnote: 1 Ma. nārīsamānasavhayāti dissati.
Nāsikasotāni    anumasi    paṭimasi    kevalakappaṃ   nalāṭamaṇḍalaṃ   jivhāya
chādesi    .    atha    kho   bhagavā   brahmāyuṃ   brāhmaṇaṃ   gāthāhi
ajjhabhāsi
         ye te dvattiṃsāti sutā      mahāpurisalakkhaṇā
         sabbe te mama kāyasmiṃ       mā te kaṅkhāhu brāhmaṇa
         abhiññeyyaṃ abhiññātaṃ      bhāvetabbañca bhāvitaṃ
         pahātabbaṃ pahīnaṃ me          tasmā buddhosmi brāhmaṇa
         diṭṭhadhammahitatthāya          samparāyasukhāya ca
         katāvakāso pucchassu       yaṅkiñci abhipatthitanti.
     [596]    Atha    kho    brahmāyussa   brāhmaṇassa   etadahosi
katāvakāso   khomhi  samaṇena  gotamena  kiṃ  nu  kho  ahaṃ  samaṇaṃ  gotamaṃ
puccheyyaṃ   diṭṭhadhammikaṃ   vā   atthaṃ   samparāyikaṃ   vāti   .  atha  kho
brahmāyussa   brāhmaṇassa   etadahosi   kusalo  kho  ahaṃ  diṭṭhadhammikānaṃ
atthānaṃ   aññepi   maṃ   diṭṭhadhammikaṃ   atthaṃ   pucchanti   yannūnāhaṃ  samaṇaṃ
gotamaṃ   samparāyikameva   atthaṃ   puccheyyanti   .   atha  kho  brahmāyu
brāhmaṇo bhagavantaṃ gāthāhi ajjhabhāsi
         kathaṃ kho brāhmaṇo hoti     kathaṃ bhavati vedagū
         tevijjo bho kathaṃ hoti         sotthiyo kinti vuccati
         arahaṃ bho kathaṃ hoti                kathaṃ bhavati kevalī
         muni ca bho kathaṃ hoti               buddho kinti pavuccatīti.
     [597] Atha kho bhagavā brahmāyuṃ brāhmaṇaṃ gāthāhi paccabhāsi
         pubbenivāsaṃ yo vedī            saggāpāyañca passati
         atho jātikkhayaṃ patto          abhiññāvosito muni
         cittaṃ visuddhaṃ jānāti            muttaṃ rāgehi sabbaso
         pahīnajātimaraṇo                  brahmacariyassa kevalī
         pāragū sabbadhammānaṃ            buddho tādi pavuccatīti.
     [598]  Evaṃ  vutte  brahmāyu  brāhmaṇo  uṭṭhāyāsanā  ekaṃsaṃ
uttarāsaṅgaṃ   karitvā   bhagavato   pādesu   sirasā   nipatitvā  bhagavato
pādāni   mukhena   ca   paricumbati   pāṇīhi   1-   parisambāhati  nāmañca
sāveti    brahmāyvāhaṃ    bho    gotama    brāhmaṇo   brahmāyvāhaṃ
bho   gotama   brāhmaṇoti  .  atha  kho  sā  parisā  acchariyabbhūtajātā
ahosi   acchariyaṃ   vata   bho   abbhūtaṃ   vata   bho  samaṇassa  mahiddhikatā
mahānubhāvatā     yatra     hi     nāmāyaṃ     brahmāyu    brāhmaṇo
ñāto   yasassī   evarūpaṃ   paramaṃ   nipaccakāraṃ   karissatīti  .  atha  kho
bhagavā    brahmāyuṃ    brāhmaṇaṃ   etadavoca   alaṃ   brāhmaṇa   uṭṭhaha
nisīda   tvaṃ   sake   āsane   yato   te   mayi   cittaṃ  pasannanti .
Atha kho brahmāyu brāhmaṇo uṭṭhahitvā sake āsane nisīdi.
     [599]     Atha    kho    bhagavā    brahmāyussa    brāhmaṇassa
anupubbikathaṃ    kathesi   seyyathīdaṃ   dānakathaṃ   sīlakathaṃ   saggakathaṃ   kāmānaṃ
ādīnavaṃ   okāraṃ   saṅkilesaṃ   nekkhamme  ānisaṃsaṃ  pakāsesi  .  yadā
@Footnote: 1 Yu. pāṇīhi ca.
Bhagavā     aññāsi     brahmāyuṃ     brāhmaṇaṃ    kallacittaṃ    muducittaṃ
vinīvaraṇacittaṃ     udaggacittaṃ     pasannacittaṃ     atha     yā    buddhānaṃ
sāmukkaṃsikā   dhammadesanā  taṃ  pakāsesi  dukkhaṃ  samudayaṃ  nirodhaṃ  maggaṃ .
Seyyathāpi    nāma    suddhaṃ    vatthaṃ    apagatakāḷakaṃ   sammadeva   rajanaṃ
paṭiggaṇheyya     evameva     brahmāyussa    brāhmaṇassa    tasmiṃyeva
āsane    virajaṃ    vītamalaṃ   dhammacakkhuṃ   udapādi   yaṅkiñci   samudayadhammaṃ
sabbantaṃ nirodhadhammanti.
     [600]   Atha   kho  brahmāyu  brāhmaṇo  diṭṭhadhammo  pattadhammo
viditadhammo       pariyogāḷhadhammo      tiṇṇavicikiccho      vigatakathaṃkatho
vesārajjappatto   aparappaccayo   satthu   sāsane   bhagavantaṃ  etadavoca
abhikkantaṃ    bho   gotama   abhikkantaṃ   bho   gotama   seyyathāpi   bho
gotama   nikkujjitaṃ   vā  ukkujjeyya  paṭicchannaṃ  vā  vivareyya  mūḷhassa
vā  maggaṃ  ācikkheyya  andhakāre  vā  telapajjotaṃ dhāreyya cakkhumanto
rūpāni    dakkhantīti    evameva    bhotā   gotamena   anekapariyāyena
dhammo   pakāsito   esāhaṃ   bhavantaṃ   gotamaṃ   saraṇaṃ  gacchāmi  dhammañca
bhikkhusaṅghañca    upāsakaṃ    maṃ    bhavaṃ    gotamo   dhāretu   ajjatagge
pāṇupetaṃ   saraṇaṅgataṃ   adhivāsetu   ca   me   bhavaṃ  gotamo  svātanāya
bhattaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāseti 1- bhagavā tuṇhībhāvena.
     [601]   Atha   kho    brahmāyu   brāhmaṇo  bhagavato  adhivāsanaṃ
viditvā    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā   padakkhiṇaṃ   katvā
@Footnote: 1 Yu. adhivāsesi.
Pakkāmi    .    atha   kho   brahmāyu   brāhmaṇo   tassā   rattiyā
accayena   sake   nivesane   paṇītaṃ   khādanīyaṃ  bhojanīyaṃ  paṭiyādāpetvā
bhagavato   kālaṃ   ārocāpesi   kālo   kho  1-  bho  gotama  niṭṭhitaṃ
bhattanti.
     {601.1}    Atha    kho    bhagavā    pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya     yena     brahmāyussa     brāhmaṇassa     nivesanaṃ
tenupasaṅkami     upasaṅkamitvā    paññatte    āsane    nisīdi    saddhiṃ
bhikkhusaṅghena   .   atha   kho  brahmāyu  brāhmaṇo  sattāhaṃ  buddhappamukhaṃ
bhikkhusaṅghaṃ    paṇītena    khādanīyena    bhojanīyena   sahatthā   santappesi
sampavāresi  .  atha  kho  bhagavā  tassa  sattāhassa  accayena  videhesu
cārikaṃ pakkāmi.
     [602]   Atha  kho  brahmāyu  brāhmaṇo  acirapakkantassa  bhagavato
kālamakāsi   .   atha  kho  sambahulā  bhikkhū  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā   kho   2-   te  bhikkhū  bhagavantaṃ  etadavocuṃ  brahmāyu  bhante
brāhmaṇo kālakato tassa kā gati ko abhisamparāyoti.
     [603]    Paṇḍito   bhikkhave   brahmāyu   brāhmaṇo   paccapādi
dhammaṃ  sānudhammaṃ  3-  neva  maṃ  4- dhammādhikaraṇaṃ vihesesi brahmāyu [5]-
brāhmaṇo     pañcannaṃ     orambhāgiyānaṃ     saññojanānaṃ    parikkhayā
opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokāti.
@Footnote: 1-2 Yu. khosaddo natthi .   3 Yu. paccapānidhammassānudhammaṃ .   4 Ma. na ca manti
@dissati .  Yu. nava. maṃ .   5 etthantare bhikkhaveti dissati.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                 Brahmāyusuttaṃ niṭṭhitaṃ paṭhamaṃ.
                    --------------



             The Pali Tipitaka in Roman Character Volume 13 page 528-547. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=584&items=20              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=584&items=20&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=584&items=20              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=584&items=20              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=584              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=6593              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=6593              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :