Assalāyanasuttaṃ
[613] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
nānāverajjakānaṃ brāhmaṇānaṃ pañcamattāni brāhmaṇasatāni
sāvatthiyaṃ paṭivasanti kenacideva karaṇīyena . atha kho tesaṃ brāhmaṇānaṃ
etadahosi ayaṃ kho samaṇo gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti
ko nu kho pahoti samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetunti.
Tena kho pana samayena assalāyano nāma māṇavo sāvatthiyaṃ paṭivasati
daharo vuttasiro soḷasavassuddesiko jātiyā tiṇṇaṃ vedānaṃ pāragū
sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako
veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo . atha kho
tesaṃ brāhmaṇānaṃ etadahosi ayaṃ kho assalāyano māṇavo
sāvatthiyaṃ paṭivasati daharo .pe. anavayo so kho pahoti samaṇena
gotamena saddhiṃ asmiṃ vacane paṭimantetunti.
[614] Atha kho te brāhmaṇā yena assalāyano māṇavo
tenupasaṅkamiṃsu upasaṅkamitvā assalāyanaṃ māṇavaṃ etadavocuṃ ayaṃ
bho assalāyana samaṇo gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti
etu bhavaṃ assalāyana 1- samaṇena gotamena saddhiṃ asmiṃ vacane
paṭimantetūti . evaṃ vutte assalāyano māṇavo te brāhmaṇe
@Footnote: 1 Yu. assalāyano . 2 Yu. paṭimantetunti.
Etadavoca samaṇo khalu bho gotamo dhammavādī dhammavādino ca
pana duppaṭimantiyā bhavanti nāhaṃ sakkomi samaṇena gotamena
saddhiṃ asmiṃ vacane paṭimantetunti . dutiyampi kho te brāhmaṇā
assalāyanaṃ māṇavaṃ etadavocuṃ ayaṃ bho assalāyana samaṇo
gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti etu bhavaṃ assalāyana
samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetūti [1]- . dutiyampi
kho assalāyano māṇavo te brāhmaṇe etadavoca samaṇo
khalu bho gotamo dhammavādī dhammavādino ca pana duppaṭimantiyā
bhavanti nāhaṃ sakkomi samaṇena gotamena saddhiṃ asmiṃ vacane
paṭimantetunti . tatiyampi kho te brāhmaṇā assalāyanaṃ māṇavaṃ
etadavocuṃ ayaṃ bho assalāyana samaṇo gotamo cātuvaṇṇiṃ
suddhiṃ paññāpeti etu bhavaṃ assalāyana samaṇena gotamena
saddhiṃ asmiṃ vacane paṭimantetu caritaṃ kho pana bhotā assalāyanena
paribbājakaṃ mā bhavaṃ assalāyano ayuddhaparājitaṃ parājayīti.
{614.1} Evaṃ vutte assalāyano māṇavo te brāhmaṇe
etadavoca addhā kho ahaṃ bhante na labhāmi samaṇo khalu bho gotamo
dhammavādī dhammavādino ca pana duppaṭimantiyā bhavanti nāhaṃ
sakkomi samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetuṃ apicāhaṃ
bhavataṃ 2- vacanena gamissāmīti.
[615] Atha kho assalāyano māṇavo mahatā brāhmaṇagaṇena
@Footnote: 1 Yu. etthantare caritaṃ kho pana bhotā assalāyanena paribbājakanti dissanti.
@2 Yu. bhagavantānaṃ.
Saddhiṃ yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ
sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi .
Ekamantaṃ nisinno kho assalāyano māṇavo bhagavantaṃ etadavoca
brāhmaṇā bho gotama evamāhaṃsu brāhmaṇāva seṭṭho vaṇṇo
hīno añño vaṇṇo brāhmaṇāva sukko vaṇṇo kaṇho
añño vaṇṇo brāhmaṇāva sujjhanti no abrāhmaṇā
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā
brahmanimmitā brahmadāyādāti idha bhavaṃ gotamo kimāhāti.
[616] Dissante kho pana assalāyana brāhmaṇānaṃ brāhmaṇiyo
utuniyopi gabbhiniyopi vijāyamānāpi pāyamānāpi te ca brāhmaṇā
yonijāva samānā evamāhaṃsu brāhmaṇāva seṭṭho vaṇṇo hīno
añño vaṇṇo brāhmaṇāva sukko vaṇṇo kaṇho añño
vaṇṇo brāhmaṇāva sujjhanti no abrāhmaṇā brāhmaṇāva
brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā
brahmadāyādāti . kiñcāpi bhavaṃ gotamo evamāha atha khvettha
brāhmaṇā evametaṃ maññanti brāhmaṇāva seṭṭho vaṇṇo
.pe. Brahmadāyādāti.
[617] Taṃ kiṃ maññasi assalāyana sutante yonakakambojesu 1-
aññesu ca paccantimesu janapadesu dveva vaṇṇā ayyo ceva
dāso ca ayyo hutvā dāso hoti dāso hutvā ayyo
@Footnote: 1 Yu. yonakambojesu.
Hotīti . evaṃ bho sutaṃ me yonakakambojesu aññesu ca paccantimesu
janapadesu dveva vaṇṇā ayyo ceva dāso ca ayyo hutvā dāso
hoti dāso hutvā ayyo hotīti . ettha assalāyana brāhmaṇānaṃ
kiṃ balaṃ ko assāso yadettha brāhmaṇā evamāhaṃsu brāhmaṇāva
seṭṭho vaṇṇo hīno añño vaṇṇo .pe. brahmadāyādāti .
Kiñcāpi bhavaṃ gotamo evamāha atha khvettha brāhmaṇā evametaṃ
maññanti brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo
.pe. Brahmadāyādāti.
[618] Taṃ kiṃ maññasi assalāyana khattiyova nu kho pāṇātipātī
adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco
samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhī kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya
no brāhmaṇo vessova 1- nu kho ... Suddova nu kho pāṇātipātī
adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco
samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhī kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya no
brāhmaṇoti.
{618.1} No hidaṃ bho gotama khattiyopi hi bho gotama
pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco
pharusavāco samphappalāpī abhijjhālu byāpannacitto
@Footnote: 1 Yu. ca..
Micchādiṭṭhī kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapajjeyya brāhmaṇopi hi bho gotama ... vessopi hi
bho gotama ... suddopi hi bho gotama ... sabbepi hi bho gotama
cattāro vaṇṇā pāṇātipātino adinnādāyino kāmesumicchācārino
musāvādino pisuṇavācā pharusavācā samphappalāpino abhijjhālū
byāpannacittā micchādiṭṭhī kāyassa bhedā parammaraṇā apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapajjeyyunti . ettha assalāyana
brāhmaṇānaṃ kiṃ balaṃ ko assāso yadettha brāhmaṇā evamāhaṃsu
brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo .pe.
Brahmadāyādāti . kiñcāpi bhavaṃ gotamo evamāha atha khvettha
brāhmaṇā evametaṃ maññanti brāhmaṇāva seṭṭho vaṇṇo
hīno añño vaṇṇo .pe. Brahmadāyādāti.
[619] Taṃ kiṃ maññasi assalāyana brāhmaṇova nu kho
pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā 1-
paṭivirato musāvādā paṭivirato pisuṇāya 2- vācāya paṭivirato
pharusāya 3- vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu
abyāpannacitto sammādiṭṭhī kāyassa bhedā parammaraṇā sugatiṃ
saggaṃ lokaṃ upapajjeyya no khattiyo no vesso no suddoti.
{619.1} No hidaṃ bho gotama khattiyopi hi bho gotama pāṇātipātā
paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato
@Footnote: 1 Yu. kāmesumicchācārā .pe. musāvādā paṭiviratoti natthi 2 Yu. pisuṇāvācā.
@3 Yu. pharusāvācā.
Musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya
paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto
sammādiṭṭhī kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya
brāhmaṇopi hi bho gotama ... vessopi hi bho gotama ... Suddopi
hi bho gotama ... sabbepi hi bho gotama cattāro vaṇṇā pāṇātipātā
paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā
musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya
paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā
sammādiṭṭhī kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapajjeyyunti . ettha assalāyana brāhmaṇānaṃ kiṃ balaṃ ko
assāso yadettha brāhmaṇā evamāhaṃsu brāhmaṇāva seṭṭho
vaṇṇo hīno añño vaṇṇo .pe. brahmadāyādāti . kiñcāpi
bhavaṃ gotamo evamāha atha khvettha brāhmaṇā evametaṃ maññanti
brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo .pe.
Brahmadāyādāti.
[620] Taṃ kiṃ maññasi assalāyana brāhmaṇova nu kho pahoti
asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetuṃ no khattiyo
no vesso no suddoti . no hidaṃ bho gotama khattiyopi
hi bho gotama pahoti asmiṃ padese averaṃ abyāpajjhaṃ
mettacittaṃ bhāvetuṃ brāhmaṇopi hi bho gotama ... vessopi
Hi bho gotama ... suddopi hi bho gotama ... Sabbepi hi bho gotama
cattāro vaṇṇā pahonti asmiṃ padese averaṃ abyāpajjhaṃ
mettacittaṃ bhāvetunti . ettha assalāyana brāhmaṇānaṃ kiṃ
balaṃ ko assāso yadettha brāhmaṇā evamāhaṃsu brāhmaṇāva
seṭṭho vaṇṇo hīno añño vaṇṇo .pe. brahmadāyādāti .
Kiñcāpi bhavaṃ gotamo evamāha atha khvettha brāhmaṇā evametaṃ
maññanti brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo
.pe. Brahmadāyādāti.
[621] Taṃ kiṃ maññasi assalāyana brāhmaṇova nu kho pahoti
sottiṃ 1- sinānaṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ no
khattiyo no vesso no suddoti . no hidaṃ bho gotama khattiyopi
hi bho gotama pahoti sottiṃ 2- sinānaṃ ādāya nadiṃ gantvā
rajojallaṃ pavāhetuṃ brāhmaṇopi hi bho gotama ... Vessopi hi bho
gotama ... suddopi hi bho gotama ... Sabbepi hi bho gotama cattāro
vaṇṇā pahonti sottiṃ 3- sinānaṃ ādāya nadiṃ gantvā rajojallaṃ
pavāhetunti . ettha assalāyana brāhmaṇānaṃ kiṃ balaṃ ko
assāso yadettha brāhmaṇā evamāhaṃsu brāhmaṇāva
seṭṭho vaṇṇo hīno añño vaṇṇo .pe. brahmadāyādāti .
Kiñcāpi bhavaṃ gotamo evamāha atha khvettha brāhmaṇā evametaṃ
maññanti brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo
@Footnote:1-2-3 Yu. sotthiṃ sināniṃ.
.pe. Brahmadāyādāti.
[622] Taṃ kiṃ maññasi assalāyana idha rājā khattiyo muddhāvasitto
nānājaccānaṃ purisānaṃ purisasataṃ sannipāteyya āyantu bhonto
ye tattha khattiyakulā brāhmaṇakulā rājaññakulā uppannā
sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā
uttarāraṇiṃ ādāya aggiṃ abhinibbattentu tejo pātukarontu
āyantu pana bhonto ye ca 1- tattha caṇḍālakulā nesādakulā
veṇukulā 2- rathakārakulā pukkusakulā uppannā sāpānadoṇiyā
vā sūkaradoṇiyā vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā
uttarāraṇiṃ ādāya aggiṃ abhinibbattentu tejo pātukarontūti
{622.1} taṃ kiṃ maññasi assalāyana yo ca 3- nu kho khattiyakulā
brāhmaṇakulā rājaññakulā uppannehi sākassa vā sālassa vā
salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya
aggi abhinibbatto tejo pātukato so eva nu khvassa aggi accimā
ceva vaṇṇimā ca pabhassaro ca tena ca sakkā agginā aggikaraṇīyaṃ
kātuṃ yo pana so caṇḍālakulā nesādakulā veṇukulā rathakārakulā
pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā
vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya
aggi abhinibbatto tejo pātukato svāssa aggi na ceva
accimā na ca vaṇṇimā na ca pabhassaro na ca tena sakkā
@Footnote: 1 Yu. casaddo natthi . 2 Yu. veṇakulā . 3 Yu. yo evaṃ nu kho so.
Agginā aggikaraṇīyaṃ kātunti.
{622.2} No hidaṃ bho gotama yopi 1- so bho gotama khattiyakulā
brāhmaṇakulā rājaññakulā uppannehi sākassa 2- vā sālassa
vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya
aggi abhinibbatto tejo pātukato svāssa aggi accimā ca
vaṇṇimā ca pabhassaro ca tena ca sakkā agginā aggikaraṇīyaṃ
kātuṃ yopi so caṇḍālakulā nesādakulā veṇukulā rathakārakulā
pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā
rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi
abhinibbatto tejo pātukato sopassa 3- aggi accimā ca vaṇṇimā
ca pabhassaro ca tenapi ca sakkā [4]- aggikaraṇīyaṃ kātuṃ sabbopi hi
bho gotama aggi accimā ca vaṇṇimā ca pabhassaro ca sabbenapi ca
sakkā agginā aggikaraṇīyaṃ kātunti . ettha assalāyana
brāhmaṇānaṃ kiṃ balaṃ ko assāso yadettha brāhmaṇā evamāhaṃsu
brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo brāhmaṇāva
sukko vaṇṇo kaṇho añño vaṇṇo brāhmaṇāva sujjhanti
no abrāhmaṇā brāhmaṇāva brahmuno puttā orasā mukhato
jātā brahmajā brahmanimmitā brahmadāyādāti . kiñcāpi
bhavaṃ gotamo evamāha atha khvettha brāhmaṇā evametaṃ maññanti
brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo .pe.
Brahmadāyādāti.
@Footnote: 1 Yu. pisaddo natthi . 2 Yu. ayaṃ pāṭho natthi.
@3 Yu. socassa . 4 Yu. agginā.
[623] Taṃ kiṃ maññasi assalāyana idha khattiyakumāro brāhmaṇa-
kaññāya saddhiṃ saṃvāsaṃ kappeyya tesaṃ saṃvāsamanvāya putto
jāyetha yo so khattiyakumārena brāhmaṇakaññāya putto
uppanno siyā so mātupi sadiso pitupi sadiso khattiyotipi
vattabbo brāhmaṇotipi vattabboti . yo so bho gotama
khattiyakumārena brāhmaṇakaññāya putto uppanno siyā so
mātupi sadiso pitupi sadiso khattiyotipi vattabbo brāhmaṇotipi
vattabboti.
[624] Taṃ kiṃ maññasi assalāyana idha brāhmaṇakumāro
khattiyakaññāya saddhiṃ saṃvāsaṃ kappeyya tesaṃ saṃvāsamanvāya putto
jāyetha yo so brāhmaṇakumārena khattiyakaññāya putto
uppanno siyā so mātupi sadiso pitupi sadiso khattiyotipi
vattabbo brāhmaṇotipi vattabboti . yo so bho gotama
brāhmaṇakumārena khattiyakaññāya putto uppanno siyā so
mātupi sadiso pitupi sadiso khattiyotipi vattabbo brāhmaṇotipi
vattabboti.
[625] Taṃ kiṃ maññasi assalāyana idha valavaṃ gadrabhena
sampayojeyyuṃ tesaṃ saṃpayogamanvāya kissaro 1- jāyetha yo sopi
valavāya gadrabhena kissaro 2- uppanno siyā so mātupi sadiso
pitupi sadiso assotipi vattabbo gadrabhotipi vattabbo . so
@Footnote: 1-2 Yu. kisoro.
Kumāraṇḍupi 1- so bho gotama assataro hoti idaṃ hissa bho
gotama nānākaraṇaṃ passāmi amutra ca pana sānaṃ na kiñci
nānākaraṇaṃ passāmīti.
[626] Taṃ kiṃ maññasi assalāyana idhāssu dve māṇavakā
bhātaro sodariyā 2- eko ajjhāyako upanīto eko anajjhāyako
anupanīto kamettha brāhmaṇā paṭhamaṃ bhojeyyuṃ saddhe vā
thālipāke vā yaññe vā pāhune vāti . yo so bho gotama
māṇavako ajjhāyako upanīto tamettha brāhmaṇā paṭhamaṃ bhojeyyuṃ
saddhe vā thālipāke vā yaññe vā pāhune vā kiṃ hi bho
gotama anajjhāyake anupanīte dinnaṃ mahapphalaṃ bhavissatīti.
[627] Taṃ kiṃ maññasi assalāyana idhāssu dve māṇavakā
bhātaro sodariyā eko ajjhāyako upanīto dussīlo pāpadhammo
eko anajjhāyako anupanīto sīlavā kalyāṇadhammo kamettha
brāhmaṇā paṭhamaṃ bhojeyyuṃ saddhe vā thālipāke vā yaññe
vā pāhune vāti . yo so bho gotama māṇavako anajjhāyako
anupanīto sīlavā kalyāṇadhammo tamettha brāhmaṇā paṭhamaṃ bhojeyyuṃ
saddhe vā thālipāke vā yaññe vā pāhune vā kiṃ hi bho gotama
dussīle pāpadhamme dinnaṃ mahapphalaṃ bhavissatīti . pubbe kho tvaṃ
assalāyana jātiṃ agamāsi jātiṃ gantvā mante agamāsi mante
@Footnote: 1 Yu. vekurañjāyāti dissati . Ma. kuṇḍanti dissati . 2 Yu. saudariyā.
Gantvā tameva 1- ṭhapetvā 2- cātuvaṇṇiṃ suddhiṃ paccāgato yamahaṃ
paññapemīti . evaṃ vutte assalāyano māṇavo tuṇhībhūto maṅkubhūto
pattakkhandho adhomukho pajjhāyanto appaṭibhāṇo nisīdi.
[628] Atha kho bhagavā assalāyanaṃ māṇavaṃ tuṇhībhūtaṃ maṅkubhūtaṃ
pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhāṇaṃ viditvā assalāyanaṃ
māṇavaṃ etadavoca bhūtapubbaṃ assalāyana sattannaṃ brāhmaṇisīnaṃ
araññāyatane paṇṇakuṭīsu sammantānaṃ evarūpaṃ pāpakaṃ diṭṭhigataṃ
uppannaṃ hoti brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo
.pe. brahmadāyādāti . assosi kho assalāyana asito devalo
isi sattannaṃ kira brāhmaṇisīnaṃ araññāyatane paṇṇakuṭīsu
sammantānaṃ evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ [3]- brāhmaṇāva
seṭṭho vaṇṇo .pe. brahmadāyādāti . atha kho assalāyana asito
devalo isi kesamassuṃ kappetvā mañjeṭṭhavaṇṇāni dussāni nivāsetvā
agaliyo 4- upāhanā ārohitvā jātarūpamayaṃ daṇḍaṃ gahetvā sattannaṃ
brāhmaṇisīnaṃ patthiṇḍile 5- pāturahosi . atha kho assalāyana
asito devalo isi sattannaṃ brāhmaṇisīnaṃ patthiṇḍile caṅkamamāno
evamāha handa ko nu kho ime bhavanto brāhmaṇisayo gantā 6-
handa ko nu kho ime bhavanto brāhmaṇisayo gantāti . atha kho
assalāyana satta 7- brāhmaṇisayo asitaṃ devalaṃ isiṃ etadavocuṃ
@Footnote: 1 Yu. tametaṃ tvaṃ . 2 Yu. ṭhapetvāti natthi.
@3 Yu. etthantare hotīti dissati. 4 Yu. aṭliyo. 5 Yu. patthaṇḍile.
@6 Sī. Yu. gatā. 7 Yu. sattannaṃ brāhmaṇisīnaṃ etadahosi.
Ko nāyaṃ gāmaṇḍalarūpo viya sattannaṃ brāhmaṇisīnaṃ patthiṇḍile
caṅkamamāno evamāha handa ko nu kho ime bhavanto brāhmaṇisayo
gantā handa ko nu kho ime bhavanto brāhmaṇisayo gantāti handa
naṃ abhisapissāmāti 1-.
{628.1} Atha kho assalāyana satta brāhmaṇisayo asitaṃ devalaṃ
isiṃ abhisapiṃsu bhasmā capalī 2- hohi bhasmā capalī hohi bhasmā
capalī hohīti . yathā yathā kho assalāyana satta brāhmaṇisayo
asitaṃ devalaṃ isiṃ abhisapiṃsu tathā tathā asito devalo isi abhirūpataro
ceva hoti dassanīyataro ca pāsādikataro ca . atha kho assalāyana
sattannaṃ brāhmaṇisīnaṃ etadahosi moghaṃ vata no tapo apphalaṃ
brahmacariyaṃ mayaṃ hi pubbe yaṃ abhisapāma bhasmā capalī 3- hohīti
bhasmā [4]- bhavati ekacco imaṃ pana mayaṃ yathā yathā abhisapāma tathā
tathā abhirūpataro ceva hoti dassanīyataro ca pāsādikataro cāti .
Na bhavantānaṃ moghaṃ tapo na panāpphalaṃ brahmacariyaṃ iṅgha bhavanto
yo mayi manopadoso taṃ pajahathāti . yo bhavati manopadoso taṃ
pajahāma ko nu bhavaṃ hotīti . suto no bhavataṃ asito devalo isīti.
Evaṃ bhoti . so khvāhaṃ bho homīti . atha kho assalāyana satta
brāhmaṇisayo asitaṃ devalaṃ isiṃ abhivādetuṃ upakkamiṃsu. 5-
{628.2} Atha kho assalāyana asito devalo isi satta
brāhmaṇisayo etadavoca sutametaṃ bho sattannaṃ kira brāhmaṇisīnaṃ
araññāyatane paṇṇakuṭīsu sammantānaṃ evarūpaṃ pāpakaṃ diṭṭhigataṃ
@Footnote: 1 Yu. abhisapāmāti . 2-3 Yu. bhasmā vasalī hotīti . 4 Yu. vasaddo dissati.
@5 Yu. upasaṅkamiṃsu.
Uppannaṃ brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo
brāhmaṇāva sukko vaṇṇo kaṇho añño vaṇṇo brāhmaṇāva
sujjhanti no abrāhmaṇā brāhmaṇāva brahmuno puttā orasā mukhato
jātā brahmajā brahmanimmitā brahmadāyādāti. Evaṃ bhoti.
{628.3} Jānanti pana bhonto yā janimātā 1- brāhmaṇaṃyeva
agamāsi no abrāhmaṇanti . no hidaṃ bho . jānanti pana bhonto
yā janimātu mātā yāva sattamā mātu mātāmahayugā
brāhmaṇaṃyeva agamāsi no abrāhmaṇanti . no hidaṃ bho .
Jānanti pana bhonto yo janipitā brāhmaṇiṃyeva agamāsi no
abrāhmaṇinti . no hidaṃ bho . jānanti pana bhonto yo
janipitu pitā yāva sattamā pitu pitāmahayugā brāhmaṇiṃyeva
agamāsi no abrāhmaṇinti . no hidaṃ bho . jānanti pana
bhonto yathā gabbhassa avakkanti hotīti . jānāma mayaṃ bho
yathā gabbhassa avakkanti hoti idha mātāpitaro ca 2- sannipatitā
honti mātā ca utunī hoti gandhabbo ca paccupaṭṭhito hoti
evaṃ tiṇṇaṃ sannipātā gabbhassa avakkanti hotīti . jānanti
pana bhonto yagghe so gandhabbo khattiyo vā brāhmaṇo vā
vesso vā suddo vāti . na mayaṃ bho jānāma yagghe so
gandhabbo khattiyo vā brāhmaṇo vā vesso vā suddo vāti .
Evaṃ sante bhonto 3- jānātha ke tumhe hothāti. Evaṃ sante
@Footnote: 1 Yu. janīmātā . 2 Yu. va . 3 Yu. bho.
Bho na mayaṃ jānāma keci mayaṃ homāti . te hi nāma assalāyana
satta brāhmaṇisayo asitena devalena isinā sake jātivāde
samanuyuñjiyamānā samanuggāhiyamānā 1- samanubhāsiyamānā na
sampāyissanti kiṃ pana tvaṃ etarahi mayā sakasmiṃ jātivāde
samanuyuñjiyamāno samanuggāhiyamāno samanubhāsiyamāno
sampāyissasi yesaṃ tvaṃ sācariyako na puṇṇo dabbigāhoti.
[629] Evaṃ vutte assalāyano māṇavo bhagavantaṃ etadavoca
abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti.
Assalāyanasuttaṃ niṭṭhitaṃ tatiyaṃ.
---------------
@Footnote: 1 Yu. samanubhāsiyamānā samanuggāhiyamānā.
The Pali Tipitaka in Roman Character Volume 13 page 558-572.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=613&items=17
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=613&items=17&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=613&items=17
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=13&item=613&items=17
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=13&i=613
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7387
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7387
Contents of The Tipitaka Volume 13
http://84000.org/tipitaka/read/?index_13
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]