Caṅkīsuttaṃ
[646] Evamme sutaṃ ekaṃ samayaṃ bhagavā kosalesu cārikañcaramāno
mahatā bhikkhusaṅghena saddhiṃ yena opāsādaṃ 1- nāma kosalānaṃ
brāhmaṇagāmo tadavasari . tatra sudaṃ bhagavā opāsāde
viharati uttarena opāsādaṃ devavane sālavane . tena kho pana
samayena caṅkī brāhmaṇo opāsādaṃ ajjhāvasati sattussadaṃ
satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā pasenadinā kosalena
dinnaṃ rājadāyaṃ brahmadeyyaṃ.
[647] Assosuṃ kho opāsādakā 2- brāhmaṇagahapatikā
samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu
cārikañcaramāno mahatā bhikkhusaṅghena saddhiṃ opāsādaṃ anuppatto
opāsāde viharati uttarena opāsādaṃ devavane sālavane taṃ
kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato
itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato
lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho
bhagavā so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ
pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ
deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ
@Footnote: 1 Yu. opasādanti dissati . 2 Yu. opasādakāti dissati.
Sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti
sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. Atha kho opāsādakā
brāhmaṇagahapatikā opāsādā nikkhamitvā saṅghā saṅghīgaṇībhūtā
uttarena mukhā 1- gacchanti yena devavanaṃ sālavanaṃ . tena kho pana
samayena caṅkī brāhmaṇo upari pāsāde divā seyyaṃ upagato hoti.
[648] Addasā kho caṅkī brāhmaṇo opāsādake
brāhmaṇagahapatike opāsādā nikkhamitvā saṅghe saṅghīgaṇībhūte
uttarena mukhe gacchante yena devavanaṃ sālavanaṃ disvāna khattaṃ āmantesi
kinnu kho bho khatte opāsādakā brāhmaṇagahapatikā opāsādā
nikkhamitvā saṅghā saṅghīgaṇībhūtā uttarena mukhā 2- gacchanti yena
devavanaṃ sālavananti . atthi bho caṅki samaṇo gotamo sakyaputto
sakyakulā pabbajito kosalesu cārikañcaramāno mahatā
bhikkhusaṅghena saddhiṃ opāsādaṃ anuppatto opāsāde viharati
uttarena opāsādaṃ devavane sālavane taṃ kho pana bhavantaṃ
gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato itipi so bhagavā
arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro
purisadammasārathi satthā devamanussānaṃ buddho bhagavāti tamete
bhavantaṃ gotamaṃ dassanāya upasaṅkamantīti . tenahi bho khatte yena
opāsādakā brāhmaṇagahapatikā tenupasaṅkami 3- upasaṅkamitvā
@Footnote: 1-2 Yu. mukhe . 3 Yu. tenupasaṅkama.
Opāsāde 1- brāhmaṇagahapatike evaṃ vadehi caṅkī bho brāhmaṇo
evamāha āgamentu kira bhavanto caṅkīpi brāhmaṇo samaṇaṃ gotamaṃ
dassanāya upasaṅkamatīti . evaṃ bhoti kho so khattā caṅkissa brāhmaṇassa
paṭissutvā yena opāsādakā brāhmaṇagahapatikā tenupasaṅkami
upasaṅkamitvā opāsādake brāhmaṇagahapatike etadavoca caṅkī
bho brāhmaṇo evamāha āgamentu kira bhavanto caṅkīpi brāhmaṇo
samaṇaṃ gotamaṃ dassanāya upasaṅkamissatīti.
[649] Tena kho pana samayena nānāverajjakānaṃ brāhmaṇānaṃ
pañcamattāni brāhmaṇasatāni opāsāde paṭivasanti kenacideva
karaṇīyena . assosuṃ kho te brāhmaṇā caṅkī kira brāhmaṇo
samaṇaṃ gotamaṃ dassanāya upasaṅkamissatīti . atha 2- te brāhmaṇā
yena caṅkī brāhmaṇo tenupasaṅkamiṃsu upasaṅkamitvā caṅkiṃ brāhmaṇaṃ
etadavocuṃ saccaṃ kira bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamissatīti.
Evaṃ kho 3- bho hoti ahaṃpi samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmīti.
{649.1} Mā bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkami na arahati
bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ samaṇo tveva gotamo arahati
bhavantaṃ caṅkiṃ dassanāya upasaṅkamituṃ bhavañhi caṅkī ubhatosujāto mātito
ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto
@Footnote: 1 Yu. opasādake . 2 Yu. atha kho te . 3 Yu. evaṃ kho me.
Anupakkuṭṭho jātivādena yampi bhavaṃ caṅkī ubhatosujāto mātito
ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto
anupakkuṭṭho jātivādena imināpaṅgena na arahati bhavaṃ caṅkī
samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ samaṇo tveva gotamo
arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamituṃ
{649.2} bhavañhi caṅkī addho mahaddhano mahābhogo bhavañhi caṅkī
tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ
itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu
anavayo bhavañhi caṅkī abhirūpo dassanīyo pāsādiko paramāya
vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī
akhuddāvakāso dassanāya bhavañhi caṅkī sīlavā buḍḍhasīlī buḍḍhasīlena 1-
samannāgato bhavañhi caṅkī kalyāṇavāco kalyāṇavākkaraṇo poriyā
vācāya samannāgato visaṭṭhāya anelagaḷāya atthassa viññāpaniyā
bhavañhi caṅkī bahunnaṃ ācariyapācariyo tīṇi māṇavakasatāni mante
vāceti bhavañhi caṅkī rañño pasenadissa kosalassa sakkato garukato
mānito pūjito apacito bhavañhi caṅkī brāhmaṇassa pokkharasātissa
sakkato garukato mānito pūjito apacito bhavañhi caṅkī opāsādaṃ
ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā 2-
pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ yampi bhavaṃ
caṅkī opāsādaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ
@Footnote: 1 Yu. buddhasīlī buddhasīlena . 2 Yu. rañaño
Sadhaññaṃ rājabhoggaṃ raññā pasenadinā kosalena dinnaṃ rājadāyaṃ
brahmadeyyaṃ imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ
dassanāya upasaṅkamituṃ samaṇo tveva gotamo arahati bhavantaṃ caṅkiṃ
dassanāya upasaṅkamitunti.
[650] Evaṃ vutte caṅkī brāhmaṇo te brāhmaṇe etadavoca
tenahi bho mamāpi suṇātha yathā yathā mayameva arahāma taṃ samaṇaṃ 1-
gotamaṃ dassanāya upasaṅkamituṃ na tveva arahati so bhavaṃ gotamo
amhākaṃ dassanāya upasaṅkamituṃ samaṇo khalu bho gotamo
ubhatosujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā
pitāmahayugā akkhitto anupakkuṭṭho jātivādena yampi 2- samaṇo
gotamo ubhatosujāto .pe. jātivādena imināpaṅgena na
arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ atha kho
mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ samaṇo
khalu bho gotamo pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajito
bhūmigataṃ ca vehāsaṭṭhañca samaṇo khalu bho gotamo daharova
samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena
vayasā agārasmā anagāriyaṃ pabbajito samaṇo khalu bho gotamo
akāmakānaṃ mātāpitūnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā
kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito
samaṇo khalu bho gotamo abhirūpo dassanīyo pāsādiko paramāya
@Footnote: 1 Yu. bhavantaṃ . 2 Yu. yampi bho.
Vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī
akhuddāvakāso dassanāya samaṇo khalu bho gotamo sīlavā ariyasīlī
kusalasīlī kusalena sīlena samannāgato samaṇo khalu bho gotamo
kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato
visaṭṭhāya anelagaḷāya atthassa viññāpaniyā samaṇo khalu bho
gotamo bahunnaṃ ācariyapācariyo
{650.1} samaṇo khalu bho gotamo khīṇakāmarāgo vigatacāpallo
samaṇo khalu bho gotamo kammavādī kiriyavādī apāpapurekkhāro
brahmaññāya pajāya samaṇo khalu bho gotamo uccākulā pabbajito
asaṃbhinnā 1- khattiyakulā samaṇo khalu bho gotamo addhakulā pabbajito
mahaddhanā mahābhogā samaṇaṃ khalu bho gotamaṃ tiroraṭṭhā tirojanapadā
saṃpucchituṃ āgacchanti samaṇaṃ khalu bho gotamaṃ anekāni devatāsahassāni
pāṇena 2- saraṇaṃ gatāni samaṇaṃ khalu bho gotamaṃ evaṃkalyāṇo
kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi
satthā devamanussānaṃ buddho bhagavāti
{650.2} samaṇo khalu bho gotamo dvattiṃsamahāpurisalakkhaṇehi
samannāgato samaṇaṃ khalu bho gotamaṃ rājā māgadho seniyo bimbisāro
saputtadāro pāṇehi saraṇaṃ gato samaṇaṃ khalu bho gotamaṃ rājā pasenadi
kosalo [3]- pāṇehi saraṇaṃ gato samaṇaṃ khalu bho gotamaṃ brāhmaṇo pokkharasāti
@Footnote: 1 Yu. ādīnakhattiyakulā . 2 Yu. pāṇehi . 3 Yu. etthantare saputtadāroti
@dissati.
Saputtadāro pāṇehi saraṇaṃ gato
{650.3} samaṇo khalu bho gotamo opāsādaṃ anuppatto
opāsāde viharati uttarena opāsādaṃ devavane sālavane ye pana kho
keci samaṇā vā brāhmaṇā vā amhākaṃ gāmakkhettaṃ āgacchanti
atithino 1- te honti atithī kho panamhehi sakkātabbā garukātabbā
mānetabbā pūjetabbā yampi bho samaṇo gotamo opāsādaṃ
anuppatto opāsāde viharati uttarena opāsādaṃ devavane sālavane
atithimhākaṃ samaṇo gotamo atithi kho panamhehi sakkātabbo
garukātabbo mānetabbo pūjetabbo imināpaṅgena na arahati so
bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ atha kho mayameva arahāma
taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ ettakaṃ kho ahaṃ bho tassa
bhoto gotamassa vaṇṇaṃ pariyāpuṇāmi na ca so bhavaṃ gotamo ettakavaṇṇo
apparimāṇavaṇṇo hi so bhavaṃ gotamo ekamekenapi bho aṅgena
samannāgato na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamitunti 2- . tenahi bho sabbeva mayaṃ samaṇaṃ gotamaṃ dassanāya
upasaṅkamissāmāti.
{650.4} Atha kho caṅkī brāhmaṇo mahatā brāhmaṇagaṇena
saddhiṃ yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Tena kho pana
@Footnote: 1 Yu. atithī no te honti . 2 Yu. itisaddo natthi.
Samayena bhagavā vuḍḍhehi vuḍḍhehi brāhmaṇehi saddhiṃ kiñci
kiñci kathaṃ sārāṇīyaṃ vītisāretvā nisinno hoti.
[651] Tena kho pana samayena kāpadiko 1- nāma māṇavo daharo
vuttasiro soḷasavassuddesiko jātiyā tiṇṇaṃ vedānaṃ pāragū
sanighaṇḍu keṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako
veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo tassaṃ parisāyaṃ
nisinno hoti . so vuḍḍhānaṃ vuḍḍhānaṃ brāhmaṇānaṃ bhagavatā saddhiṃ
mantayamānānaṃ antarantarā kathaṃ opāteti . atha kho bhagavā kāpadikaṃ
māṇavaṃ apasādesi mā āyasmā bhāradvājo vuḍḍhānaṃ vuḍḍhānaṃ
brāhmaṇānaṃ mantayamānānaṃ antarantarā kathaṃ opātesi 2-
kathāpariyosānaṃ āyasmā bhāradvājo āgametūti.
[652] Evaṃ vutte caṅkī brāhmaṇo bhagavantaṃ etadavoca
mā bhavaṃ gotamo kāpadikaṃ māṇavaṃ apasādesi kulaputto ca
kāpadiko māṇavo bahussuto ca kāpadiko māṇavo paṇḍito 3-
ca kāpadiko māṇavo kalyāṇavākkaraṇo 4- ca kāpadiko
māṇavo pahoti ca kāpadiko māṇavo bhotā gotamena saddhiṃ
asmiṃ vacane patimantetunti . atha kho bhagavato etadahosi addhā
kho kāpadikassa māṇavassa tevijjake pāvacane kataṃ bhavissati tathā
hi naṃ brāhmaṇā saṃpurekkharontīti . atha kho kāpadikassa māṇavassa
@Footnote: 1 Sī. kāpaṭhako. Yu. kāpaṭhiko . 2 Yu. opātetu . 3 Yu. kalyāṇavākkaraṇo.
@4 Yu. paṇḍito.
Etadahosi yadā me samaṇo gotamo cakkhunā cakkhuṃ upasaṃharissati
athāhaṃ samaṇaṃ gotamaṃ pañhaṃ pucchissāmīti.
{652.1} Atha kho bhagavā kāpadikassa māṇavassa cetasā ceto
parivitakkamaññāya yena kāpadiko māṇavo tena cakkhūni upasaṃhāsi .
Atha kho kāpadikassa māṇavassa etadahosi samannāharati kho maṃ samaṇo
gotamo yannūnāhaṃ samaṇaṃ gotamaṃ pañhaṃ puccheyyanti . atha kho
kāpadiko māṇavo bhagavantaṃ etadavoca yadidaṃ bho gotama brāhmaṇānaṃ
porāṇaṃ mantapadaṃ itihītihaparaṃparāya piṭakasampadāya tattha ca
brāhmaṇā ekaṃsena niṭṭhaṃ gacchanti idameva saccaṃ moghamaññanti
idha bhavaṃ gotamo kimāhāti.
[653] Kiṃ pana bhāradvāja atthi koci brāhmaṇānaṃ
ekabrāhmaṇopi yo evamāha ahametaṃ jānāmi ahametaṃ passāmi
idameva saccaṃ moghamaññanti . no hidaṃ bho gotama . kiṃ pana
bhāradvāja atthi koci brāhmaṇānaṃ ekācariyopi ekācariyapācariyopi
yāva sattamā ācariyamahayugā 1- yo evamāha ahametaṃ jānāmi
ahametaṃ passāmi idameva saccaṃ moghamaññanti . no hidaṃ bho
gotama . kiṃ pana bhāradvāja yepi te brāhmaṇānaṃ pubbakā
isayo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi
brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti
tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti seyyathīdaṃ
@Footnote: 1 Yu. ācariyamahayugāpi.
Aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgīraso
bhāradvājo vāseṭṭho kassapo bhagu tepi evamāhaṃsu mayametaṃ
jānāma mayametaṃ passāma idameva saccaṃ moghamaññanti . no hidaṃ
bho gotama.
[654] Iti kira bhāradvāja natthi koci brāhmaṇānaṃ ekabrāhmaṇopi
yo evamāha ahametaṃ jānāmi ahametaṃ passāmi idameva saccaṃ
moghaññanti natthi koci brāhmaṇānaṃ ekācariyopi ekācariya-
pācariyopi yāva sattamā ācariyamahayugā yo evamāha ahametaṃ
jānāmi ahametaṃ passāmi idameva saccaṃ moghamaññanti yepi te
brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro
yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ
tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti
seyyathīdaṃ aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgīraso
bhāradvājo vāseṭṭho kassapo bhagu tepi na evamāhaṃsu mayametaṃ jānāma
mayametaṃ passāma idameva saccaṃ moghamaññanti.
{654.1} Seyyathāpi bhāradvāja andhaveṇi paramparāsaṃsattā
purimopi na passati majjhimopi na passati pacchimopi na passati evameva
kho bhāradvāja andhaveṇūpamaṃ maññe brāhmaṇānaṃ bhāsitaṃ sampajjati
purimopi na passati majjhimopi na passati pacchimopi na passati taṃ kiṃ maññasi
Bhāradvāja nanu evaṃ sante brāhmaṇānaṃ amūlikā saddhā
sampajjatīti . na khvettha bho gotama brāhmaṇā saddhāyayeva
payirupāsanti anussavāpettha brāhmaṇā payirupāsantīti.
[655] Pubbeva kho tvaṃ bhāradvāja saddhaṃ agamāsi anussavaṃ
idāni vadesi pañca kho ime bhāradvāja dhammā diṭṭheva dhamme
dvidhāvipākā katame pañca saddhā ruci anussavo ākāraparivitakko
diṭṭhinijjhānakkhanti ime kho bhāradvāja pañca dhammā
diṭṭheva dhamme dvidhāvipākā apica bhāradvāja susaddahitaṃ 1-
yeva hoti tañca hoti rittaṃ tucchaṃ musā no cepi susaddahitaṃ
hoti tañca hoti bhūtaṃ tacchaṃ anaññathā apica bhāradvāja
surucitaṃyeva hoti .pe. svānussutaṃyeva hoti .pe. suparivitakkaṃyeva
hoti .pe. sunijjhāyitaṃyeva hoti tañca hoti rittaṃ tucchaṃ
musā no cepi sunijjhāyitaṃ hoti tañca hoti bhūtaṃ tacchaṃ anaññathā
saccaṃ anurakkhatā bhāradvāja viññunā purisena nālamettha ekaṃsena
niṭṭhaṃ gantuṃ idameva saccaṃ moghamaññanti . kittāvatā pana bho
gotama saccānurakkhaṇā hoti kittāvatā saccamanurakkhati
saccānurakkhaṇaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.
[656] Saddhā cepi bhāradvāja purisassa hoti evaṃ me
saddhāti iti vadaṃ saccamanurakkhati na tveva tāva ekaṃsena niṭṭhaṃ
@Footnote: 1 Sī. susaddhitaṃ.
Gacchati idameva saccaṃ moghamaññanti ettāvatā kho bhāradvāja
saccamanurakkhaṇā hoti ettāvatā saccamanurakkhati ettāvatā ca
mayaṃ saccānurakkhaṇaṃ paññāpema na tveva tāva saccānubodho
hoti
{656.1} ruci cepi bhāradvāja purisassa hoti ... Anussavo cepi
bhāradvāja purisassa hoti ... ākāraparivitakko cepi bhāradvāja
purisassa hoti ... diṭṭhinijjhānakkhanti cepi bhāradvāja purisassa
hoti evaṃ me diṭṭhinijjhānakkhantīti iti vadaṃ saccamanurakkhati na
tveva tāva ekaṃsena niṭṭhaṃ gacchati idameva saccaṃ moghamaññanti
ettāvatā kho bhāradvāja saccamanurakkhaṇā 1- hoti ettāvatā
saccamanurakkhati ettāvatā ca mayaṃ saccānurakkhaṇaṃ paññāpema na
tveva tāva saccānubodho hotīti.
{656.2} Ettāvatā bho gotama saccamanurakkhaṇā hoti ettāvatā
saccamanurakkhati ettāvatā ca mayaṃ saccānurakkhaṇaṃ pekkhāma kittāvatā
pana bho gotama saccānubodho hoti kittāvatā saccamanubujjhati
saccānubodhaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.
[657] Idha kira bhāradvāja bhikkhu aññataraṃ gāmaṃ vā nigamaṃ
vā upanissāya viharati . tameva gahapati vā gahapatiputto vā
upasaṅkamitvā tīsu dhammesu samannesati lobhanīyesu dhammesu dosanīyesu
dhammesu mohanīyesu dhammesu atthi nu kho imassa āyasmato tathārūpā
lobhanīyā dhammā yathārūpehi lobhanīyehi dhammehi pariyādinnacitto
@Footnote: 1 Yu. saccānurakkhaṇā.
Ajānaṃ vā vadeyya jānāmīti apassaṃ vā vadeyya
passāmīti paraṃ vā tathattāya samādapeyya yaṃ paresaṃ assa
dīgharattaṃ ahitāya dukkhāyāti . tamenaṃ samannesamāno evaṃ
jānāti natthi kho imassāyasmato tathārūpā lobhanīyā dhammā
yathārūpehi lobhanīyehi dhammehi pariyādinnacitto ajānaṃ vā
vadeyya jānāmīti apassaṃ vā vadeyya passāmīti paraṃ vā tathattāya
samādapeyya yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyāti . tathā
kho panimassāyasmato kāyasamācāro tathā vacīsamācāro yathātaṃ
aluddhassa yaṃ kho pana ayamāyasmā dhammaṃ deseti gambhīro
so dhammo duddaso duranubodho santo paṇīto atakkāvacaro
nipuṇo paṇḍitavedanīyo na so dhammo sudesiyo luddhenāti.
{657.1} Yato naṃ samannesamāno visuddhaṃ lobhanīyehi dhammehi
passati 1- samanupassati tato naṃ uttariṃ samannesati dosanīyesu dhammesu
atthi nu kho imassāyasmato tathārūpā dosanīyā dhammā yathārūpehi
dosanīyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti
apassaṃ vā vadeyya passāmīti paraṃ vā tathattāya samādapeyya yaṃ
paresaṃ assa dīgharattaṃ ahitāya dukkhāyāti . tamenaṃ samannesamāno
evaṃ jānāti natthi kho imassāyasmato tathārūpā dosanīyā dhammā
yathārūpehi dosanīyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya
jānāmīti apassaṃ vā vadeyya passāmīti paraṃ vā tathattāya
@Footnote: 1 Yu. passatīti pāṭho natthi.
Samādapeyya yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyāti . tathā
kho panimassāyasmato kāyasamācāro tathā vacīsamācāro yathātaṃ
aduṭṭhassa yaṃ kho pana ayamāyasmā dhammaṃ deseti gambhīro so
dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo
paṇḍitavedanīyo na so dhammo sudesiyo duṭṭhenāti.
{657.2} Yato naṃ samannesamāno visuddhaṃ dosanīyehi dhammehi passati 1-
samanupassati tato naṃ uttariṃ samannesati mohanīyesu dhammesu atthi nu
kho imassāyasmato tathārūpā mohanīyā dhammā yathārūpehi mohanīyehi
dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti apassaṃ vā
vadeyya passāmīti paraṃ vā tathattāya samādapeyya yaṃ paresaṃ assa
dīgharattaṃ ahitāya dukkhāyāti . tamenaṃ samannesamāno evaṃ jānāti
natthi kho imassāyasmato tathārūpā mohanīyā dhammā yathārūpehi
mohanīyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti
apassaṃ vā vadeyya passāmīti paraṃ vā tathattāya samādapeyya yaṃ
paresaṃ assa dīgharattaṃ ahitāya dukkhāyāti . tathā kho panimassāyasmato
kāyasamācāro tathā vacīsamācāro yathātaṃ amūḷhassa yaṃ kho pana
ayamāyasmā dhammaṃ deseti gambhīro so dhammo duddaso duranubodho
santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo na so dhammo
sudesiyo mūḷhenāti.
{657.3} Yato naṃ samannesamāno visuddhaṃ mohanīyehi dhammehi passati
@Footnote: 1 Yu. passatīti pāṭho natthi.
Samanupassati atha tamhi saddhaṃ niveseti saddhājāto upasaṅkamati 1-
upasaṅkamanto payirupāsati payirupāsanto sotaṃ odahati ohitasoto
dhammaṃ suṇāti sutvā dhammaṃ dhāreti dhatānaṃ 2- dhammānaṃ atthaṃ upaparikkhati
atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti dhammanijjhānakkhantiyā
sati chando jāyati chandajāto ussahati ussahitvā tuleti tulayitvā
padahati pahitatto samāno kāyena ceva paramatthasaccaṃ 3- sacchikaroti
paññāya ca taṃ ativijjha passati . ettāvatā kho bhāradvāja
saccānubodho hoti ettāvatā saccamanubujjhati ettāvatā ca
mayaṃ saccānubodhaṃ paññāpema na tveva saccānupatti hotīti.
{657.4} Ettāvatā bho gotama saccānubodho hoti ettāvatā
saccamanubujjhati ettāvatā ca mayaṃ saccānubodhaṃ pekkhāma kittāvatā
pana bho gotama saccānupatti hoti kittāvatā saccamanupāpuṇāti
saccānupattiṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.
[658] Tesaṃyeva [3]- bhāradvāja dhammānaṃ āsevanā bhāvanā
bahulīkammaṃ saccānupatti hoti ettāvatā kho bhāradvāja saccānupatti
hoti ettāvatā saccamanupāpuṇāti ettāvatā ca mayaṃ saccānupattiṃ
paññāpemāti . ettāvatā bho gotama saccānupatti hoti
ettāvatā saccamanupāpuṇāti ettāvatā ca mayaṃ saccānupattiṃ
pekkhāma saccānupattiyā pana bho gotama katamo dhammo bahukāro
saccānupattiyā bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.
@Footnote: 1 Yu. upasaṅkamatīti pāṭho natthi. 2 Yu. dhāritānaṃ. 3 Yu. paramasaccaṃ.
@4 Yu. etthantare khoti dissati.
[659] Saccānupattiyā kho bhāradvāja padhānaṃ bahukāraṃ no
ce taṃ padaheyya na yidaṃ saccamanupāpuṇeyya yasmā ca kho padahati
tasmā saccamanupāpuṇāti tasmā saccānupattiyā padhānaṃ
bahukāranti.
{659.1} Padhānassa pana bho gotama katamo dhammo bahukāro
padhānassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti . padhānassa
kho bhāradvāja tulanā bahukāro 1- no ce taṃ tuleyya na yidaṃ
padaheyya yasmā ca kho tuleti tasmā padahati tasmā padhānassa
tulanā bahukārāti.
{659.2} Tulanāya pana bho gotama katamo dhammo bahukāro
tulanāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti .
Tulanāya kho bhāradvāja ussāho bahukāro no ce taṃ ussaheyya
na yidaṃ tuleyya yasmā ca kho ussahati tasmā tuleti tasmā
tulanāya ussāho bahukāroti . ussāhassa pana bho gotama
katamo dhammo bahukāro ussāhassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ
gotamaṃ pucchāmāti.
{659.3} Ussāhassa kho bhāradvāja chando bahukāro
no ce taṃ chando jāyetha na yidaṃ ussaheyya yasmā ca kho
chando jāyati tasmā ussahati tasmā ussāhassa chando
bahukāroti.
{659.4} Chandassa pana bho gotama katamo dhammo bahukāro
chandassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti . chandassa
kho bhāradvāja dhammanijjhānakkhanti bahukārā no ce taṃ dhammā
nijjhānaṃ 2- khameyyuṃ na yidaṃ chando jāyetha yasmā ca kho
@Footnote: 1 Yu. bahukārā. 2 Yu. dhammanijjhānaṃ.
Dhammā nijjhānaṃ khamanti tasmā chando jāyati tasmā chandassa
dhammanijjhānakkhanti bahukārāti.
{659.5} Dhammanijjhānakkhantiyā pana bho gotama katamo dhammo
bahukāro dhammanijjhānakkhantiyā bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ
pucchāmāti . dhammanijjhānakkhantiyā kho bhāradvāja atthupaparikkhā
bahukārā no ce taṃ atthaṃ upaparikkheyya na yidaṃ dhammā nijjhānaṃ
khameyyuṃ yasmā ca kho atthaṃ upaparikkhati tasmā dhammā nijjhānaṃ
khamanti tasmā dhammanijjhānakkhantiyā atthupaparikkhā bahukārāti.
{659.6} Atthupaparikkhāya pana bho gotama katamo dhammo bahukāro
atthupaparikkhāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti .
Atthupaparikkhāya kho bhāradvāja dhammadhāraṇā bahukārā no ce taṃ dhammaṃ
dhāreyya na yidaṃ atthaṃ upaparikkheyya yasmā ca kho dhammaṃ dhāreti tasmā
atthaṃ upaparikkhati tasmā atthupaparikkhāya dhammadhāraṇā bahukārāti.
{659.7} Dhammadhāraṇāya pana bho gotama katamo dhammo bahukāro
dhammadhāraṇāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti .
Dhammadhāraṇāya kho bhāradvāja dhammassavanaṃ bahukāraṃ no ce taṃ dhammaṃ
suṇeyya na yidaṃ dhammaṃ dhāreyya yasmā ca kho dhammaṃ suṇāti tasmā
dhammaṃ dhāreti tasmā dhammadhāraṇāya dhammassavanaṃ bahukāranti.
{659.8} Dhammassavanassa pana bho gotama katamo dhammo
bahukāro dhammassavanassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ
Pucchāmāti . dhammassavanassa kho bhāradvāja sotāvadhānaṃ bahukāraṃ
no ce taṃ sotaṃ odaheyya na yidaṃ dhammaṃ suṇeyya yasmā ca kho sotaṃ
odahati tasmā dhammaṃ suṇāti tasmā dhammassavanassa sotāvadhānaṃ
bahukāranti.
{659.9} Sotāvadhānassa pana bho gotama katamo dhammo bahukāro
sotāvadhānassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti .
Sotāvadhānassa kho bhāradvāja payirupāsanā 1- bahukārā no ce
taṃ payirupāseyya na yidaṃ sotaṃ odaheyya yasmā ca kho payirupāsati
tasmā sotaṃ odahati tasmā sotāvadhānassa payirupāsanā bahukārāti.
{659.10} Payirupāsanāya pana bho gotama katamo dhammo bahukāro
payirupāsanāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti .
Payirupāsanāya kho bhāradvāja upasaṅkamanaṃ bahukāraṃ no ce taṃ
upasaṅkameyya na yidaṃ payirupāseyya yasmā ca kho upasaṅkamati
tasmā payirupāsati tasmā payirupāsanāya upasaṅkamanaṃ bahukāranti.
{659.11} Upasaṅkamanassa pana bho gotama katamo dhammo
bahukāro upasaṅkamanassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ
pucchāmāti . upasaṅkamanassa kho bhāradvāja saddhā bahukārā
no ce taṃ saddhā jāyetha na yidaṃ upasaṅkameyya yasmā ca kho saddhā
jāyati tasmā upasaṅkamati tasmā upasaṅkamanassa saddhā bahukārāti.
[660] Saccānurakkhaṇaṃ mayaṃ bhavantaṃ gotamaṃ apucchimhā 2- saccānurakkhaṇaṃ
@Footnote: 1 Yu. payirūpāsanā. 2 Yu. apucchimha.
Bhavaṃ gotamo byākāsi tañca panamhākaṃ ruccati ceva khamati ca tena
camhā attamanā saccamanubodhaṃ mayaṃ bhavantaṃ gotamaṃ apucchimhā
saccamanubodhaṃ bhavaṃ gotamo byākāsi tañca panamhākaṃ ruccati ceva
khamati ca tena camhā attamanā saccānupattiṃ mayaṃ bhavantaṃ gotamaṃ
apucchimhā saccānupattiṃ bhavaṃ gotamo byākāsi tañca panamhākaṃ
ruccati ceva khamati ca tena camhā attamanā saccānupattiyā bahukāraṃ
dhammaṃ mayaṃ bhavantaṃ gotamaṃ apucchimhā saccānupattiyā bahukāraṃ dhammaṃ
bhavaṃ gotamo byākāsi tañca panamhākaṃ ruccati ceva khamati ca
tena camhā attamanā yaṃ yadeva ca mayaṃ bhavantaṃ gotamaṃ apucchimhā
taṃ tadeva bhavaṃ gotamo byākāsi tañca panamhākaṃ ruccati ceva khamati
ca tena camhā attamanā mayaṃ hi bho gotama pubbe evaṃ jānāma ke ca
muṇḍakā samaṇakā ibbhā kaṇhā bandhupādapaccā 1- ke ca dhammassa
aññātāroti ajanesi vata me bhavaṃ gotamo samaṇesu samaṇapemaṃ
samaṇesu samaṇapasādaṃ samaṇesu samaṇagāravaṃ abhikkantaṃ bho gotama
abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti.
Caṅkīsuttaṃ niṭṭhitaṃ pañcamaṃ.
---------
@Footnote: 1 Yu. bandhupādāpaccā.
The Pali Tipitaka in Roman Character Volume 13 page 591-609.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=646&items=15
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=646&items=15&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=646&items=15
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=13&item=646&items=15
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=13&i=646
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7504
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7504
Contents of The Tipitaka Volume 13
http://84000.org/tipitaka/read/?index_13
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]