ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [303]   Puna   caparaṃ   bhikkhave  bhikkhu  vivicceva  kāmehi  vivicca
akusalehi   dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ
upasampajja  viharati  .  so  imameva  kāyaṃ vivekajena pītisukhena abhisanneti
parisanneti   paripūreti   parippharati   nāssa   kiñci   sabbāvato  kāyassa
vivekajena   pītisukhena   apphutaṃ   hoti   .  seyyathāpi  bhikkhave  dakkho
nahāpako    vā    nahāpakantevāsī    vā   kaṃsathāle   nahānīyacuṇṇāni
@Footnote: 1 Po. Ma. saṅkhavaṇṇapaṭibhāgāni .  2 Yu. puñjakajātāni.
Ākīritvā   udakena   paripphosakaṃ  paripphosakaṃ  sanneyya  .  sāssa  1-
nahānīyapiṇḍi    senhānuggatā    senhaparetā    santarabāhirā   phuṭṭhā
snehena  [2]-   ca  paggharanī  evameva  kho bhikkhave bhikkhu imameva kāyaṃ
vivekajena    pītisukhena   abhisanneti   parisanneti   paripūreti   parippharati
nāssa    kiñci   sabbāvato   kāyassa   vivekajena   pītisukhena   apphutaṃ
hoti   .   tassa   evaṃ   appamattassa  .pe.  evampi  bhikkhave  bhikkhu
kāyagataṃ satiṃ bhāveti.
     [304]  Puna  caparaṃ  bhikkhave  bhikkhu  vitakkavicārānaṃ  vūpasamā .pe.
Dutiyaṃ   jhānaṃ   upasampajja   viharati   .  so  imameva  kāyaṃ  samādhijena
pītisukhena   abhisanneti   parisanneti   paripūreti   parippharati  nāssa  kiñci
sabbāvato   kāyassa  samādhijena  pītisukhena  apphutaṃ  hoti  .  seyyathāpi
bhikkhave   udakarahado   ubbhidodako   [3]-  nevassa  puratthimāya  disāya
udakassāyamukhaṃ    na   pacchimāya   disāya   udakassāyamukhaṃ   na   uttarāya
disāya   udakassāyamukhaṃ   na   dakkhiṇāya  disāya  udakassāyamukhaṃ  .  devo
ca  [4]- kālena kālaṃ sammādhāraṃ anuppaveccheyya. Atha kho tasmā [5]-
udakarahadā   sītā   vāridhārā   ubbhijjitvā   tameva  udakarahadaṃ  sītena
vārinā   abhisanneyya   parisanneyya   paripūreyya   paripphareyya   nāssa
kiñci   sabbāvato  udakarahadassa  sītena  vārinā  apphutaṃ  assa  evameva
kho   bhikkhave   bhikkhu   imameva  kāyaṃ  samādhijena  pītisukhena  abhisanneti
parisanneti   paripūreti   parippharati   nāssa   kiñci   sabbāvato  kāyassa
@Footnote: 1 Po. Ma. sāyaṃ .  2 Ma. Yu. etthantare nasaddo atathi .  3 Po. assa.
@Ma. Yu. tassa .  4 Ma. nasaddo atthi .  5 Ma. Yu. vasaddo atthi.
Samādhijena   pītisukhena   apphutaṃ   hoti   .   tassa   evaṃ  appamattassa
.pe. Evampi bhikkhave bhikkhu kāyagataṃ satiṃ bhāveti.
     [305]   Puna   caparaṃ  bhikkhave  bhikkhu  pītiyā  ca  virāgā  .pe.
Tatiyaṃ   jhānaṃ   upasampajja   viharati   .  so  imameva  kāyaṃ  nippītikena
sukhena   abhisanneti   parisanneti   paripūreti   parippharati   nāssa   kiñci
sabbāvato   kāyassa   nippītikena   sukhena  apphutaṃ  hoti  .  seyyathāpi
bhikkhave   uppaliniyaṃ   vā   paduminiyaṃ  vā  puṇḍarīkiniyaṃ  vā  appekaccāni
uppalāni   vā   padumāni  vā  puṇḍarīkāni  vā  udake  jātāni  udake
sambandhāni  1-  udakānuggatāni  antonimmuggapositāni  2- yāva ca aggā
yāva   ca   mūlā   sītena   vārinā   abhisannāni  parisannāni  paripūrāni
paripphutāni   nāssa   kiñci   sabbāvataṃ   uppalānaṃ   vā   padumānaṃ  vā
puṇḍarīkānaṃ   vā  sītena  vārinā  apphutaṃ  assa  evameva  kho  bhikkhave
bhikkhu  imameva  kāyaṃ  nippītikena  sukhena  abhisanneti  parisanneti paripūreti
parippharati    nāssa   kiñci   sabbāvato   kāyassa   nippītikena   sukhena
apphutaṃ   hoti   .   tassa  evaṃ  appamattassa  .pe.  evampi  bhikkhave
bhikkhu kāyagataṃ satiṃ bhāveti.
     [306]   Puna   caparaṃ  bhikkhave  bhikkhu  sukhassa  ca  pahānā  .pe.
Catutthaṃ   jhānaṃ   upasampajja   viharati  .  so  imameva  kāyaṃ  parisuddhena
cetasā  pariyodātena  pharitvā  nisinno  hoti  tassa 3- kiñci sabbāvato
kāyassa  parisuddhena  cetasā  pariyodātena  apphutaṃ  hoti  .  seyyathāpi
@Footnote: 1 Ma. Yu. saṃvaḍḍhāni .  2 Ma. Yu. ...posīni tāni .  3 Po. Ma. nāssa.
Bhikkhave   puriso   odātena  vatthena  sasīsaṃ  pārupitvā  nisinno  assa
nāssa   kiñci   sabbāvato   kāyassa  odātena  vatthena  apphutaṃ  assa
evameva  kho  bhikkhave bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena
pharitvā    nisinno    hoti    nāssa    kiñci    sabbāvato   kāyassa
parisuddhena  cetasā  pariyodātena  apphutaṃ  hoti. Tassa evaṃ appamattassa
ātāpino    pahitattassa    viharato    ye    gehasitā    sarasaṅkappā
te     pahīyanti     .     tesaṃ     pahānā    ajjhattameva    cittaṃ
santiṭṭhati   sannisīdati   ekodibhoti   samādhiyati   evampi  bhikkhave  bhikkhu
kāyagataṃ satiṃ bhāveti.



             The Pali Tipitaka in Roman Character Volume 14 page 208-211. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=303&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=303&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=303&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=303&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=303              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=2643              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=2643              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :