ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [112]  Ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .  atha  kho  sambahulā  satullapakāyikā  devatāyo abhikkantāya
rattiyā  abhikkantavaṇṇā  kevalakappaṃ  jetavanaṃ  obhāsetvā  yena  bhagavā
tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
     [113]  Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ
abhāsi
                saddhā dutiyā purisassa hoti
                no ce assaddhiyamavatiṭṭhati
                yaso ca kittī ca tatvassa hoti 2-
                saggañca so gacchati sarīraṃ pahāyāti.
                Kodhaṃ jahe vippajaheyya mānaṃ
                saññojanaṃ sabbamatikkameyya
                taṃ nāmarūpasmimasajjamānaṃ
                akiñcanaṃ nānupatanti saṅgāti.
@Footnote: 1 Sī. Yu. yaṃ. 2 Sī. yato sā ca kittī ca taṃ tassa hotītipi vataṃ tassa hotītipi
@pāṭho.
     [114] Pamādamanuyuñjanti         bālā dummedhino janā
          appamādañca medhāvī            dhanaṃ seṭṭhaṃva rakkhati
          mā pamādamanuyuñjetha           mā kāmaratisanthavaṃ
          appamatto hi jhāyanto      pappoti paramaṃ sukhanti.
                      Sattamaṃ samayasuttaṃ



             The Pali Tipitaka in Roman Character Volume 15 page 35-36. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=112&items=3&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=112&items=3              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=112&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=112&items=3&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=112              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1720              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1720              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :