ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                          Ādittavaggo pañcamo
                                      ---------
                             paṭhamaṃ ādittasuttaṃ
     [135]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .  atha  kho  aññatarā  devatā
abhikkantāya     rattiyā     abhikkantavaṇṇā     kevalakappaṃ     jetavanaṃ
obhāsetvā    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhāsi.
     [136]   Ekamantaṃ   ṭhitā   kho  sā  devatā  bhagavato  santike
imā gāthāyo abhāsi
          ādittasmiṃ agārasmiṃ           yaṃ nīharati bhājanaṃ
          taṃ tassa hoti atthāya           no ca yaṃ tattha ḍayhati
          evamādittako loko 1-      jarāya maraṇena ca
          nīharetheva dānena                dinnaṃ hoti sunibbhataṃ
          dinnaṃ sukhaphalaṃ hoti               nādinnaṃ hoti taṃ tathā
          corā haranti rājāno          aggi ḍayhati nassati
@Footnote: 1 Sī. Yu. evamādīpito loko. evamādittake loketipi pāṭhena pana bhavitabbaṃ.
          Atha antena jahati                 sarīraṃ sapariggahaṃ
          etadaññāya medhāvī             bhuñjetha ca dadetha ca
                datvā ca 1- bhutvā ca yathānubhāvaṃ
                anindito saggamupeti ṭhānanti.
                                 Dutiyaṃ kindadasuttaṃ
     [137] Kiṃdado balado hoti            kiṃdado hoti vaṇṇado
                kiṃdado sukhado hoti            kiṃdado hoti cakkhudo
                yo 2- ca sabbadado hoti    taṃ me akkhāhi pucchitoti.
     [138] Annado balado hoti         vatthado hoti vaṇṇado
                yānado sukhado hoti           dīpado hoti cakkhudo
                so ca sabbadado hoti         yo dadāti upassayaṃ
                amatandado ca so hoti       yo dhammamanusāsatīti.
                                      Tatiyaṃ annasuttaṃ
     [139] Annamevābhinandanti           ubhaye 3- devamānusā
                atha kho 4- nāma so yakkho  yaṃ annaṃ nābhinandatīti.
     [140] Ye naṃ dadanti saddhāya           vippasannena cetasā
                tameva annaṃ bhajati                asmiṃ loke paramhi ca
@Footnote: 1 Sī. Yu. cakāro natthi. 2 Ma. Yu. ko. 3 Sī. Yu. ubhayo. 4 Ma. Yu. atha ko.
                Tasmā vineyya maccheraṃ        dajjā dānaṃ malābhibhū
                puññāni paralokasmiṃ        patiṭṭhā honti pāṇinanti.
                                   Catutthaṃ ekamūlasuttaṃ
     [141] Ekamūlaṃ dviāvaṭṭaṃ 1-        timalaṃ pañcapattharaṃ
                samuddaṃ dvādasāvaṭṭaṃ       pātālaṃ atarī isīti.
                                 Pañcamaṃ anomiyasuttaṃ
     [142] Anomanāmaṃ nipuṇatthadassiṃ
                      paññādadaṃ kāmālaye asattaṃ
                      taṃ passatha sabbaviduṃ sumedhaṃ
                      ariye pathe kammānaṃ mahesinti.
                                    Chaṭṭhaṃ accharāsuttaṃ
     [143] Accharāgaṇasaṅghuṭṭhaṃ           pisācagaṇasevitaṃ
               vanantaṃ mohanaṃ nāma           kathaṃ yātrā bhavissatīti.
     [144] Ujuko nāma so maggo      abhayā nāma sā disā
               ratho akujjano nāma           dhammacakkehi saṃyuto
               hiri tassa apālambo         satassa 2- parivāraṇaṃ
               dhammāhaṃ sārathiṃ brūmi          sammādiṭṭhipure javaṃ
               yassa etādisaṃ yānaṃ            itthiyā purisassa vā
               sa ve etena yānena           nibbānasseva santiketi.
@Footnote: 1 Sī. dvāvaṭṭanti vā dvāvaddhanti vā pāṭho. Yu. dvirāvaṭṭaṃ.
@2 Yu. satyassāti dissati.
                                      Sattamaṃ vanaropasuttaṃ
     [145] Kesaṃ divā ca ratto ca         sadā puññaṃ pavaḍḍhati
                dhammaṭṭhā sīlasampannā     ke janā saggagāminoti.
     [146] Ārāmaropā vanaropā       ye janā setukārakā
                papañca udapānañca          ye dadanti upassayaṃ
                tesaṃ divā ca ratto ca          sadā puññaṃ pavaḍḍhati
                dhammaṭṭhā sīlasampannā     te janā saggagāminoti.
                                Aṭṭhamaṃ jetavanasuttaṃ
     [147] Idaṃ hitaṃ jetavanaṃ                isisaṅghanisevitaṃ
                āvutthaṃ dhammarājena          pītisañjananaṃ mama
                kammaṃ vijjā ca dhammo ca     sīlaṃ jīvitamuttamaṃ
                etena maccā sujjhanti      na gottena dhanena vā
                tasmā hi paṇḍito poso  sampassaṃ atthamattano
                yoniso vicine dhammaṃ           evaṃ tattha visujjhati
                sārīputtova paññāya       sīlena upasamena ca
                yopi pāragato bhikkhu         etāvaparamo siyāti.
                                  Navamaṃ maccharisuttaṃ
     [148] Yedha maccharino loke            kadariyā paribhāsakā
                aññesaṃ dadamānānaṃ         antarāyakarā narā
                Kīdiso 1- tesaṃ vipāko      samparāyo ca kīdiso 2-
                bhagavantaṃ puṭṭhumāgamma       kathaṃ jānemu taṃ mayanti.
     [149] Yedha maccharino loke           kadariyā paribhāsakā
                aññesaṃ dadamānānaṃ         antarāyakarā narā
                nirayaṃ tiracchānayoniṃ           yamalokūpapajjare 3-
                sace enti manussattaṃ        daḷidde jāyare kule
                coḷaṃ piṇḍo ratī khiḍḍā   yattha kicchena labbhati
                parato āsiṃsare bālā        taṃpi tesaṃ na labbhati
                diṭṭhe dhamme sa vipāko      samparāyo 4- ca duggatīti.
     [150] Iti hetaṃ vijānāma             aññaṃ pucchāma gotamaṃ 5-
                yedha laddhā manussattaṃ        vadaññū vītamaccharā 6-
                buddhe pasannā dhamme ca     saṅghe ca tibbagāravā
                kīdiso tesaṃ vipāko           samparāyo ca kīdiso
                bhagavantaṃ puṭṭhumāgamma       kathaṃ jānemu taṃ mayanti.
     [151] Yedha laddhā manussattaṃ        vadaññū vītamaccharā
                buddhe pasannā dhamme ca     saṅghe ca tibbagāravā
                ete sagge 7- pakāsenti  yattha te upapajjare
                sace enti manussattaṃ        aḍḍhe ājāyare kule
                coḷaṃ piṇḍo ratī khiḍḍā   yatthākicchena labbhati
@Footnote: 1-2 Yu. kiṃdiso 3 Yu. yamalokamuppajjare. 4 Po. Yu. samparāye.
@5 Ma. Yu. gotama. 6 Po. cattamaccharā. 7 Po. maggā. Ma. saggā..
                Parasambhatesu bhogesu          vasavattīva modare
                diṭṭhe dhamme sa vipāko      samparāyo ca sugatīti.
                                   Dasamaṃ ghaṭikarasuttaṃ
     [152] Avihaṃ upapannāse            vimuttā satta bhikkhavo
                rāgadosaparikkhīṇā           tiṇṇā loke visattikanti.
                Ye ca te 1- ataruṃ saṅgaṃ 2-   maccudheyyaṃ suduttaraṃ
                te hitvā mānusaṃ dehaṃ        dibbayogaṃ upaccagunti.
                Upako phalagaṇḍo 3- ca     pukkusāti ca te tayo
                bhaddiyo khaṇḍadevo 4- ca   bahudantī 5- ca siṅgiyo 6-
                te hitvā mānusaṃ dehaṃ        dibbayogaṃ upaccagunti.
     [153] Kusalī 7- bhāsasī tesaṃ         mārapāsappahāyinaṃ
                kassa te dhammamaññāya       acchiduṃ bhavabandhananti.
     [154] Na aññatra bhagavatā          nāññatra tava sāsanā
                yassa te dhammamaññāya       acchiduṃ bhavabandhanaṃ
                yattha nāmañca rūpañca        asesaṃ uparujjhati
                taṃ te dhammamidhaññāya          acchiduṃ bhavabandhananti.
     [155] Gambhīraṃ bhāsasī vācaṃ            dubbijānaṃ sudubbudhaṃ
@Footnote: 1 Yu. ke ca te. 2 Ma. Yu. paṅkaṃ. 3 Ma. palagaṇḍo. 4 Sī. bhaddiko
@bhaddadevo. 5 Ma. Yu. bhāhuraggi. 6 Sī. Yu. piṅgiyo. 7 kusalantipi pāṭho.
                Kassa tvaṃ dhammamaññāya     vācaṃ bhāsasi īdisanti.
     [156] Kumbhakāro pure āsiṃ         vebhaḷiṅge 1- ghaṭīkaro
                mātāpettibharo āsiṃ        kassapassa upāsako
                virato methunā dhammā         brahmacārī nirāmiso
                ahuvā te sagāmeyyo         ahuvā te pure sakhā
                sohamete pajānāmi          vimutte satta bhikkhavo
                rāgadosaparikkhīṇe            tiṇṇe loke visattikanti.
     [157] Evametaṃ tadā āsi            yathā bhāsasi bhaggava
                kumbhakāro pure āsi         vebhaḷiṅge ghaṭīkaro
                mātāpettibharo āsi        kassapassa upāsako
                virato methunā dhammā         brahmacārī nirāmiso
                ahuvā me sagāmeyyo        ahuvā me pure sakhāti.
                Evametaṃ purāṇānaṃ             sahāyānamahu saṅgamo
                ubhinnaṃ bhāvitattānaṃ          sarīrantimadhārinanti.
                          Ādittavaggo pañcamo.
                                   Tassuddānaṃ
                ādittaṃ kindadaṃ annaṃ       ekamūlaṃ anomiyaṃ
                accharā vanaropajetaṃ          maccherena ghaṭīkaroti.
                                 ---------------
@Footnote: 1 vehaḷiṅgeti vā pāṭho. Ma. vekaḷiṅge.



             The Pali Tipitaka in Roman Character Volume 15 page 43-49. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=135&items=23              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=135&items=23&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=135&items=23              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=135&items=23              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=135              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2101              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2101              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :