ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                                  Navamaṃ maccharisuttaṃ
     [148] Yedha maccharino loke            kadariyā paribhāsakā
                aññesaṃ dadamānānaṃ         antarāyakarā narā
                Kīdiso 1- tesaṃ vipāko      samparāyo ca kīdiso 2-
                bhagavantaṃ puṭṭhumāgamma       kathaṃ jānemu taṃ mayanti.
     [149] Yedha maccharino loke           kadariyā paribhāsakā
                aññesaṃ dadamānānaṃ         antarāyakarā narā
                nirayaṃ tiracchānayoniṃ           yamalokūpapajjare 3-
                sace enti manussattaṃ        daḷidde jāyare kule
                coḷaṃ piṇḍo ratī khiḍḍā   yattha kicchena labbhati
                parato āsiṃsare bālā        taṃpi tesaṃ na labbhati
                diṭṭhe dhamme sa vipāko      samparāyo 4- ca duggatīti.
     [150] Iti hetaṃ vijānāma             aññaṃ pucchāma gotamaṃ 5-
                yedha laddhā manussattaṃ        vadaññū vītamaccharā 6-
                buddhe pasannā dhamme ca     saṅghe ca tibbagāravā
                kīdiso tesaṃ vipāko           samparāyo ca kīdiso
                bhagavantaṃ puṭṭhumāgamma       kathaṃ jānemu taṃ mayanti.
     [151] Yedha laddhā manussattaṃ        vadaññū vītamaccharā
                buddhe pasannā dhamme ca     saṅghe ca tibbagāravā
                ete sagge 7- pakāsenti  yattha te upapajjare
                sace enti manussattaṃ        aḍḍhe ājāyare kule
                coḷaṃ piṇḍo ratī khiḍḍā   yatthākicchena labbhati
@Footnote: 1-2 Yu. kiṃdiso 3 Yu. yamalokamuppajjare. 4 Po. Yu. samparāye.
@5 Ma. Yu. gotama. 6 Po. cattamaccharā. 7 Po. maggā. Ma. saggā..
                Parasambhatesu bhogesu          vasavattīva modare
                diṭṭhe dhamme sa vipāko      samparāyo ca sugatīti.
                                   Dasamaṃ ghaṭikarasuttaṃ
     [152] Avihaṃ upapannāse            vimuttā satta bhikkhavo
                rāgadosaparikkhīṇā           tiṇṇā loke visattikanti.
                Ye ca te 1- ataruṃ saṅgaṃ 2-   maccudheyyaṃ suduttaraṃ
                te hitvā mānusaṃ dehaṃ        dibbayogaṃ upaccagunti.
                Upako phalagaṇḍo 3- ca     pukkusāti ca te tayo
                bhaddiyo khaṇḍadevo 4- ca   bahudantī 5- ca siṅgiyo 6-
                te hitvā mānusaṃ dehaṃ        dibbayogaṃ upaccagunti.
     [153] Kusalī 7- bhāsasī tesaṃ         mārapāsappahāyinaṃ
                kassa te dhammamaññāya       acchiduṃ bhavabandhananti.
     [154] Na aññatra bhagavatā          nāññatra tava sāsanā
                yassa te dhammamaññāya       acchiduṃ bhavabandhanaṃ
                yattha nāmañca rūpañca        asesaṃ uparujjhati
                taṃ te dhammamidhaññāya          acchiduṃ bhavabandhananti.
     [155] Gambhīraṃ bhāsasī vācaṃ            dubbijānaṃ sudubbudhaṃ
@Footnote: 1 Yu. ke ca te. 2 Ma. Yu. paṅkaṃ. 3 Ma. palagaṇḍo. 4 Sī. bhaddiko
@bhaddadevo. 5 Ma. Yu. bhāhuraggi. 6 Sī. Yu. piṅgiyo. 7 kusalantipi pāṭho.
                Kassa tvaṃ dhammamaññāya     vācaṃ bhāsasi īdisanti.
     [156] Kumbhakāro pure āsiṃ         vebhaḷiṅge 1- ghaṭīkaro
                mātāpettibharo āsiṃ        kassapassa upāsako
                virato methunā dhammā         brahmacārī nirāmiso
                ahuvā te sagāmeyyo         ahuvā te pure sakhā
                sohamete pajānāmi          vimutte satta bhikkhavo
                rāgadosaparikkhīṇe            tiṇṇe loke visattikanti.
     [157] Evametaṃ tadā āsi            yathā bhāsasi bhaggava
                kumbhakāro pure āsi         vebhaḷiṅge ghaṭīkaro
                mātāpettibharo āsi        kassapassa upāsako
                virato methunā dhammā         brahmacārī nirāmiso
                ahuvā me sagāmeyyo        ahuvā me pure sakhāti.
                Evametaṃ purāṇānaṃ             sahāyānamahu saṅgamo
                ubhinnaṃ bhāvitattānaṃ          sarīrantimadhārinanti.
                          Ādittavaggo pañcamo.
                                   Tassuddānaṃ
                ādittaṃ kindadaṃ annaṃ       ekamūlaṃ anomiyaṃ
                accharā vanaropajetaṃ          maccherena ghaṭīkaroti.
                                 ---------------
@Footnote: 1 vehaḷiṅgeti vā pāṭho. Ma. vekaḷiṅge.



             The Pali Tipitaka in Roman Character Volume 15 page 46-49. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=148&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=148&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=148&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=148&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=148              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2295              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2295              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :