Navamaṃ paṭhamāputtakasuttaṃ
[386] Sāvatthiyaṃ ... atha kho rājā pasenadikosalo divādivassa
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho rājānaṃ pasenadikosalaṃ
bhagavā etadavoca handa kuto nu tvaṃ mahārāja āgacchasi
divādivassāti . idha bhante sāvatthiyaṃ seṭṭhī gahapati kālakato
tamahaṃ aputtakaṃ sāpateyyaṃ rājantepuraṃ atiharitvā āgacchāmi
asīti bhante satasahassāni hiraññasseva ko pana vādo rūpiyassa
tassa kho pana bhante seṭṭhissa gahapatissa evarūpo bhattabhogo
ahosi kaṇājakaṃ bhuñjati bilaṅgadutiyaṃ evarūpo vatthabhogo ahosi
sāṇaṃ dhāreti tipakkhavasanaṃ evarūpo yānabhogo ahosi jajjararathakena
yāti paṇṇacchattakena dhāriyamānenāti.
[387] Evametaṃ mahārāja evametaṃ mahārāja asappuriso
kho mahārāja uḷāre bhoge labhitvā nevattānaṃ sukheti piṇeti
na mātāpitaro sukheti piṇeti na puttadāraṃ sukheti piṇeti na
Dāsakammakaraporise sukheti piṇeti na mittāmacce sukheti piṇeti
na samaṇesu brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ
sukhavipākaṃ saggasaṃvattanikaṃ . tassa te bhoge evaṃ sammā aparibhuñjamāne
rājāno vā haranti corā vā haranti aggi vā ḍahati udakaṃ vā vahati
appiyā vā dāyādā haranti . evaṃsa te 1- mahārāja bhogā
sammā aparibhuñjamānā parikkhayaṃ gacchanti no paribhogaṃ.
{387.1} Seyyathāpi mahārāja amanussaṭṭhāne pokkharaṇī
acchodakā sītodakā sātodakā 2- setakā supatitthā ramaṇīyā
tañjano 3- neva hareyya na piveyya na nhāyeyya 4- na yathāpaccayaṃ vā
kareyya evañhi taṃ mahārāja udakaṃ sammā aparibhuñjamānaṃ parikkhayaṃ 5-
gaccheyya no paribhogaṃ evameva kho mahārāja asappuriso uḷāre
bhoge labhitvā nevattānaṃ sukheti piṇeti .pe. evaṃsa te mahārāja
bhogā sammā aparibhuñjamānā parikkhayaṃ gacchanti no paribhogaṃ.
[388] Sappuriso ca kho mahārāja uḷāre bhoge labhitvā
attānaṃ sukheti piṇeti mātāpitaro sukheti piṇeti puttadāraṃ
sukheti piṇeti dāsakammakaraporise sukheti piṇeti mittāmacce
sukheti piṇeti samaṇesu brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti
@Footnote: 1 Yu. evaṃ sante . 2 Sī. acchodikā sītodikā sātodikā . 3 Sī. rājānotipi
@mahājanotipi pāṭho . 4 Sī. Yu. nahāyeyya . 5 Sī. parisosaṃ.
Sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ . tassa te bhoge evaṃ sammā
paribhuñjamāne neva rājāno haranti na corā haranti na aggi
ḍahati na udakaṃ vahati na appiyā dāyādā haranti . evaṃsa te
mahārāja bhogā sammā paribhuñjamānā paribhogaṃ gacchanti no
parikkhayaṃ.
{388.1} Seyyathāpi mahārāja gāmassa vā nigamassa vā avidūre
pokkharaṇī acchodakā sītodakā sātodakā setakā supatitthā
ramaṇīyā tañjano hareyyapi piveyyapi nhāyeyyapi yathāpaccayaṃpi
kareyya evañhi taṃ mahārāja udakaṃ sammā paribhuñjamānaṃ paribhogaṃ
gaccheyya no parikkhayaṃ evameva kho mahārāja sappuriso uḷāre
bhoge labhitvā attānaṃ sujeti piṇeti .pe. evaṃsa te bhogā
sammā paribhuñjamānā paribhogaṃ gacchanti no parikkhayanti.
[389] Idamavoca .pe.
Amanussaṭṭhāne udakaṃ vasitaṃ
tadapeyyamānaṃ puriso sameti
evaṃ dhanaṃ kāpuriso labhitvā
nevattanā paribhuñjati 1- no dadāti
dhīro ca viññū adhigamma bhoge
so paribhuñjati 1- kiccakaro ca hoti
so ñātisaṅghaṃ nisabho bharitvā
anindito saggamupeti ṭhānanti.
@Footnote: 1-2 Ma. Yu. bhuñjati.
The Pali Tipitaka in Roman Character Volume 15 page 130-132.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=386&items=4
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=386&items=4&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=386&items=4
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=15&item=386&items=4
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=15&i=386
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3967
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3967
Contents of The Tipitaka Volume 15
http://84000.org/tipitaka/read/?index_15
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]