บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
[263] Ekaṃ samayaṃ āyasmā ca sārīputto āyasmā ca mahākoṭṭhito 1- bārāṇasiyaṃ viharanti isipatane migadāye . atha kho āyasmā mahākoṭṭhito sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmatā sārīputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. [264] Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito @Footnote: 1 Ma. mahākoṭṭhiko. Āyasmantaṃ sārīputtaṃ etadavoca kiṃ nu kho āvuso sārīputtaṃ sayaṃkataṃ jarāmaraṇaṃ parakataṃ jarāmaraṇaṃ sayaṃkatañca parakatañca jarāmaraṇaṃ udāhu asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ jarāmaraṇanti . na kho āvuso koṭṭhita sayaṃkataṃ jarāmaraṇaṃ na parakataṃ jarāmaraṇaṃ na sayaṃkatañca parakatañca jarāmaraṇaṃ nāpi asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ jarāmaraṇaṃ apica jātipaccayā jarāmaraṇanti. {264.1} Kiṃ nu kho āvuso sārīputta sayaṃkatā jāti parakatā jāti sayaṃkatā ca parakatā ca jāti udāhu asayaṃkāraṃ aparakāraṃ 1- adhicca samuppannā jātīti . na kho āvuso koṭṭhita sayaṃkatā jāti na parakatā jāti na sayaṃkatā ca parakatā ca jāti nāpi asayaṃkāraṃ aparakāraṃ adhicca samuppannā jāti apica bhavapaccayā jātīti. {264.2} Kiṃ nu kho āvuso sārīputta sayaṃkato bhavo .pe. Sayaṃkataṃ upādānaṃ ... sayaṃkatā taṇhā ... Sayaṃkatā vedanā ... Sayaṃkato phasso ... sayaṃkataṃ saḷāyatanaṃ ... sayaṃkataṃ nāmarūpaṃ parakataṃ nāmarūpaṃ sayaṃkatañca parakatañca nāmarūpaṃ udāhu asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ nāmarūpanti . na kho āvuso koṭṭhita sayaṃkataṃ nāmarūpaṃ na parakataṃ nāmarūpaṃ na sayaṃkatañca parakatañca nāmarūpaṃ nāpi asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ nāmarūpaṃ apica viññāṇapaccayā nāmarūpanti. {264.3} Kiṃ nu kho āvuso sārīputta sayaṃkataṃ viññāṇaṃ parakataṃ viññāṇaṃ sayaṃkatañca parakatañca viññāṇaṃ @Footnote: 1 Ma. asayaṃkārā aparaṃkārā. Udāhu asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ viññāṇanti . na kho āvuso koṭṭhita sayaṃkataṃ viññāṇaṃ na parakataṃ viññāṇaṃ na sayaṃkatañca parakatañca viññāṇaṃ nāpi asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ viññāṇaṃ apica nāmarūpapaccayā viññāṇanti. [265] Idāneva kho mayaṃ āyasmato sārīputtassa bhāsitaṃ evaṃ ājānāma na kho āvuso koṭṭhita sayaṃkataṃ nāmarūpaṃ na parakataṃ nāmarūpaṃ na sayaṃkatañca parakatañca nāmarūpaṃ nāpi asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ nāmarūpaṃ apica viññāṇapaccayā nāmarūpanti. {265.1} Idāneva pana mayaṃ āyasmato sārīputtassa bhāsitaṃ evaṃ ājānāma na kho āvuso koṭṭhita sayaṃkataṃ viññāṇaṃ na 1- parakataṃ viññāṇaṃ na sayaṃkatañca parakatañca viññāṇaṃ nāpi asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ viññāṇaṃ apica nāmarūpapaccayā viññāṇanti . yathākathaṃ panāvuso sārīputta imassa bhāsitassa attho daṭṭhabboti. [266] Tenahāvuso upamante karissāmi upamāyapidhekacce viññū purisā bhāsitassa atthaṃ ājānanti . seyyathāpi āvuso dve naḷakalāpiyo aññamaññaṃ nissāya tiṭṭheyyuṃ evameva kho āvuso nāmarūpapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso .pe. Evametassa kevalassa dukkhakkhandhassa samudayo hoti . tāsañce @Footnote: 1 Yu. nasaddo natthi. Āvuso naḷakalāpīnaṃ ekaṃ apakaḍḍheyya ekā papateyya aparañce apakaḍḍheyya aparā papateyya . evameva kho āvuso nāmarūpanirodhā viññāṇanirodho viññāṇanirodhā nāmarūpanirodho nāmarūpanirodhā saḷāyatananirodho saḷāyatananirodhā phassanirodho .pe. Evametassa kevalassa dukkhakkhandhassa nirodho hotīti. [267] Acchariyaṃ āvuso sārīputta abbhūtaṃ āvuso sārīputta yāva subhāsitañcidaṃ āyasmatā sārīputtena idañca pana mayaṃ āyasmato sārīputtassa subhāsitaṃ imehi chattiṃsāya vatthūhi anumodāma jarāmaraṇassa ce āvuso bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti dhammakathiko bhikkhūti alaṃ vacanāya . jarāmaraṇassa ce āvuso bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya . jarāmaraṇassa ce āvuso bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti diṭṭhadhammanibbānappatto bhikkhūti alaṃ vacanāya . jātiyā ce .pe. Bhavassa ce ... upādānassa ce ... taṇhāya ce ... Vedanāya ce ... phassassa ce ... saḷāyatanassa ce ... Nāmarūpassa ce ... Viññāṇassa ce ... saṅkhārānañce ... avijjāya ce āvuso bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti dhammakathiko bhikkhūti alaṃ vacanāya . avijjāya ce āvuso bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti dhammānudhammapaṭipanno bhikkhūti alaṃ Vacanāya . avijjāya ce āvuso bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti diṭṭhadhammanibbānappatto bhikkhūti alaṃ vacanāyāti. Sattamaṃ.The Pali Tipitaka in Roman Character Volume 16 page 136-140. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=263&items=5 Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=263&items=5&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=263&items=5 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=263&items=5 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=263 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3093 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3093 Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]