[31] Sāvatthiyaṃ viharati ... Cattārome bhikkhave āhārā bhūtānaṃ
vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya . katame cattāro.
Kavaḷīkāro āhāro oḷāriko vā sukhumo vā phasso dutiyo
manosañcetanā tatiyā viññāṇaṃ catutthaṃ . ime kho bhikkhave
cattāro āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā
anuggahāyāti.
[32] Evaṃ vutte āyasmā moliyaphagguno bhagavantaṃ etadavoca
ko nu kho bhante viññāṇāhāraṃ āhāretīti . no kallo
pañhoti bhagavā avoca āhāretīti ahaṃ na vadāmi āhāretīti
Cāhaṃ vadeyyaṃ tatrassa kallo pañho ko nu kho bhante
āhāretīti evañcāhaṃ na vadāmi evaṃ maṃ avadantaṃ yo
evaṃ puccheyya kissa nu kho bhante viññāṇāhāroti esa
kallo pañho tatra kallaṃ veyyākaraṇaṃ viññāṇāhāro
āyatiṃ punabbhavābhinibbattiyā [1]- tasmiṃ bhūte sati saḷāyatanaṃ saḷāyatanapaccayā
phassoti.
[33] Ko nu kho bhante phusatīti . no kallo pañhoti
bhagavā avoca phusatīti ahaṃ na vadāmi phusatīti cāhaṃ vadeyyaṃ
tatrassa kallo pañho ko nu kho bhante phusatīti evañcāhaṃ
na vadāmi evaṃ maṃ avadantaṃ yo evaṃ puccheyya kiṃpaccayā
nu kho bhante phassoti esa kallo pañho tatra kallaṃ
veyyākaraṇaṃ saḷāyatanapaccayā phasso phassapaccayā vedanāti.
[34] Ko nu kho bhante vedayatīti 2- . No kallo pañhoti
bhagavā avoca vedayatīti ahaṃ na vadāmi vedayatīti cāhaṃ vadeyyaṃ
tatrassa kallo pañho ko nu kho bhante vedayatīti evañcāhaṃ
na vadāmi evaṃ maṃ avadantaṃ yo evaṃ puccheyya kiṃpaccayā
nu kho bhante vedanāti esa kallo pañho tatra kallaṃ
veyyākaraṇaṃ phassapaccayā vedanā vedanāpaccayā taṇhāti.
[35] Ko nu kho bhante taṇhīyatīti 3- . No kallo pañhoti
bhagavā avoca taṇhīyatīti ahaṃ na vadāmi taṇhīyatīti cāhaṃ
@Footnote: 1 Ma. Yu. paccayo. 2 Yu. vediyatīti. evamuparipi.
@3 Ma. Yu. tassatīti. evamuparipi.
Vadeyyaṃ tatrassa kallo pañho ko nu kho bhante taṇhīyatīti
evañcāhaṃ na vadāmi evaṃ maṃ avadantaṃ yo evaṃ puccheyya
kiṃ paccayā nu kho bhante taṇhāti esa kallo pañho
tatra kallaṃ veyyākaraṇaṃ vedanāpaccayā taṇhā taṇhāpaccayā
upādānanti.
[36] Ko nu kho bhante upādiyatīti . no kallo pañhoti
bhagavā avoca upādiyatīti ahaṃ na vadāmi upādiyatīti cāhaṃ
vadeyyaṃ tatrassa kallo pañho ko nu kho bhante upādiyatīti
evañcāhaṃ na vadāmi evaṃ maṃ avadantaṃ yo evaṃ puccheyya
kiṃpaccayā nu kho bhante upādānanti esa kallo pañho
tatra kallaṃ veyyākaraṇaṃ taṇhāpaccayā upādānaṃ upādānapaccayā
bhavoti .pe. evametassa kevalassa dukkhakkhandhassa
samudayo hoti.
[37] Channaṃ tveva phagguna phassāyatanānaṃ asesavirāganirodhā
phassanirodho phassanirodhā vedanānirodho vedanānirodhā taṇhānirodho
taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho
bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkha-
domanassupāyāsā nirujjhanti . evametassa kevalassa
dukkhakkhandhassa nirodho hotīti. Dutiyaṃ.
The Pali Tipitaka in Roman Character Volume 16 page 15-17.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=31&items=7
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=31&items=7&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=31&items=7
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=16&item=31&items=7
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=16&i=31
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=759
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=759
Contents of The Tipitaka Volume 16
http://84000.org/tipitaka/read/?index_16
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com