ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [636]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane   kalandakanivāpe   .   tena  kho  pana  samayena  āyasmā  ca
lakkhaṇo    āyasmā    ca    mahāmoggallāno    gijjhakūṭe    pabbate
viharanti.
     [637]   Atha   kho   āyasmā   mahāmoggallāno   pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya    yenāyasmā    lakkhaṇo   tenupasaṅkami
upasaṅkamitvā  āyasmantaṃ  lakkhaṇaṃ  etadavoca  ehi  āvuso  1-  lakkhaṇa
rājagahaṃ   piṇḍāya   pavisissāmāti   .   evamāvusoti   kho   āyasmā
lakkhaṇo   āyasmato   mahāmoggallānassa   paccassosi   .   atha   kho
āyasmā     mahāmoggallāno     gijjhakūṭā    pabbatā    orohanto
aññatarasmiṃ   padese  sitaṃ  pātvākāsi  .  atha  kho  āyasmā  lakkhaṇo
āyasmantaṃ    mahāmoggallānaṃ    etadavoca   ko   nu   kho   āvuso
moggallāna   hetu   ko   paccayo  sitassa  pātukammāyāti  .  akālo
kho    āvuso    lakkhaṇa   etassa   pañhassa   bhagavato   maṃ   santike
etaṃ pañhaṃ pucchāti.
     [638]  Atha  kho āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno
@Footnote: 1 Ma. Yu. āyāmāvuso.

--------------------------------------------------------------------------------------------- page299.

Rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinno kho āyasmā lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca idhāyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi ko nu kho āvuso moggallāna hetu ko paccayo sitassa pātukammāyāti. [639] Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ aṭṭhisaṅkhalikaṃ vehāsaṃ gacchantiṃ 1- tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā [2]- vitudenti vitacchenti virājenti 3-4- sudaṃ aṭṭassaraṃ karoti tassa mayhaṃ āvuso etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho evarūpopi nāma satto bhavissati evarūpopi nāma yakkho bhavissati evarūpopi nāma attabhāvapaṭilābho bhavissatīti. [640] Atha kho bhagavā bhikkhū āmantesi cakkhubhūtā vata bhikkhave sāvakā viharanti ñāṇabhūtā vata bhikkhave sāvakā viharanti yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati . pubbeva 5- me so bhikkhave satto diṭṭho ahosi apicāhaṃ na byākāsiṃ ahañcetaṃ byākareyyaṃ parepi 6- me na saddaheyyuṃ ye me na saddaheyyuṃ tesantaṃ assa dīgharattaṃ ahitāya dukkhāya . eso bhikkhave satto imasmiññeva rājagahe @Footnote: 1 Yu. gacchantaṃ . 2 Ma. Yu. phāsuḷantarikāhi . 3 Yu. vibhajenti. @4 Yu. sāssudaṃ. evamuparipi . 5 Yu. pubbepi . 6 Ma. Yu. pare ca.

--------------------------------------------------------------------------------------------- page300.

Goghātako ahosi so tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye pacittha 1- tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatīti. Paṭhamaṃ. [sabbesaṃ suttantānaṃ eseva peyyālo]


             The Pali Tipitaka in Roman Character Volume 16 page 298-300. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=636&items=5&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=636&items=5&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=636&items=5&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=636&items=5&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=636              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5291              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5291              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :