[173] Pubbe me bhikkhave sambodhā anabhisambuddhassa
@Footnote: 1 Ma. paṭipucchimha.
Bodhisattasseva sato etadahosi ye mayhaṃ pañca kāmaguṇā cetaso
samphuṭṭhapubbā atītā niruddhā vipariṇatā tatra me cittaṃ bahulaṃ
gacchamānaṃ gaccheyya paccuppannesu vā appaṃ vā anāgatesu .
Tassa mayhaṃ bhikkhave etadahosi ye mayhaṃ bhikkhave pañca kāmaguṇā
cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā tatra me
attarūpena appamādo saticetaso ārakkho karaṇīyo . tasmā
tiha bhikkhave tumhākampi ye te pañca kāmaguṇā cetaso samphuṭṭhapubbā
atītā niruddhā vipariṇatā tatra vo cittaṃ bahulaṃ gacchamānaṃ
gaccheyya paccuppannesu vā appaṃ vā anāgatesu . tasmā tiha
bhikkhave tumhākampi ye te 1- pañca kāmaguṇā cetaso samphuṭṭhapubbā
atītā niruddhā vipariṇatā tatra vo attarūpena 2- appamādo
saticetaso ārakkho karaṇīyoti 3-. Tasmā tiha bhikkhave se 4- āyatane
veditabbe . yattha cakkhu 5- nirujjhati rūpasaññā ca virajjati se 4-
āyatane veditabbe .pe. yattha jivhā [6]- nirujjhati rasasaññā
ca virajjati .pe. se 4- āyatane veditabbe . yattha mano ca
nirujjhati dhammasaññā ca virajjati 7- se 4- āyatane veditabbeti.
Idaṃ vatvā bhagavā uṭṭhāyāsanā vihāraṃ pāvisi.
{173.1} Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi
idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ
avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho tasmā tiha bhikkhave se 4- āyatane
@Footnote: 1 Yu. vo . 2 Ma. Yu. attarūpehi . 3 Ma. Yu. itisaddo natthi . 4 Yu. ye.
@evamuparipi . 5 Ma. cakkhu ca. Yu. cakkhuṃ ca. evamuparipi . 6 Ma. Yu. ca.
@7 Ma. nirujjhati. evamuparipi.
Veditabbe yattha cakkhu ca nirujjhati rūpasaññā ca virajjati se
āyatane veditabbe .pe. yattha jivhā ca nirujjhati rasasaññā ca
virajjati se āyatane veditabbe .pe. yattha mano ca nirujjhati
dhammasaññā ca virajjati se āyatane veditabbeti . ko nu kho
imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena
atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti.
{173.2} Atha kho tesaṃ bhikkhūnaṃ etadahosi ayaṃ kho āyasmā
ānando satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ
pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa
uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ
yannūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma upasaṅkamitvā
āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmāti.
[174] Atha kho te bhikkhū yenāyasmā ānando tenupasaṅkamiṃsu
upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodiṃsu sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā
kho te bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ
{174.1} idaṃ kho no āvuso ānanda bhagavā saṅkhittena uddesaṃ
uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho
tasmā tiha bhikkhave se āyatane veditabbe yattha cakkhu ca nirujjhati
rūpasaññā ca virajjati 1- se āyatane veditabbe .pe. Yattha jivhā ca
@Footnote: 1 Yu. nirujjhati. evamuparipi.
Nirujjhati rasasaññā ca virajjati se āyatane veditabbe .pe.
Yattha mano ca nirujjhati dhammasaññā ca virajjati se āyatane
veditabbeti . tesaṃ no āvuso amhākaṃ acirapakkantassa bhagavato
etadahosi idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ
uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ
paviṭṭho tasmā tiha bhikkhave se āyatane veditabbe yattha cakkhu ca
nirujjhati rūpasaññā ca virajjati se āyatane veditabbe .pe.
Yattha jivhā ca nirujjhati rasasaññā ca virajjati se āyatane
veditabbe .pe. yattha mano ca nirujjhati dhammasaññā ca
virajjati se āyatane veditabbeti.
{174.2} Ko nu kho imassa bhagavatā saṅkhittena uddesassa
uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ
vibhajeyyāti . tesaṃ no āvuso amhākaṃ etadahosi ayaṃ kho āyasmā
ānando satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ
pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa
uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ
yannūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma upasaṅkamitvā
āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmāti . vibhajatāyasmā
ānandoti . seyyathāpi nāma 1- āvuso puriso sāratthiko sāragavesī
sārapariyesanaṃ caramāno mahato rukkhassa .pe. vibhajatāyasmā ānando
agaruṃ karitvāti.
@Footnote: 1 Ma. Yu. nāmasaddo natthi.
[175] Tenahāvuso 1- suṇātha sādhukaṃ manasikarotha bhāsissāmīti.
Evamāvusoti kho te bhikkhū āyasmato ānandassa paccassosuṃ .
Āyasmā ānando etadavoca yaṃ kho vo 2- āvuso bhagavā saṅkhittena
uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā
vihāraṃ paviṭṭho tasmā tiha bhikkhave se āyatane veditabbe
yattha cakkhu ca nirujjhati rūpasaññā ca virajjati se āyatane
veditabbe .pe. yattha mano ca nirujjhati dhammasaññā ca
virajjati se āyatane veditabbeti . imassa khvāhaṃ āvuso
bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ
avibhattassa vitthārena atthaṃ ājānāmi . saḷāyatananirodhaṃ kho 3- etaṃ
āvuso bhagavatā sandhāya bhāsitaṃ tasmā tiha bhikkhave se āyatane
veditabbe yattha cakkhu ca nirujjhati rūpasaññā ca virajjati
se āyatane veditabbe .pe. yattha mano ca nirujjhati
dhammasaññā ca virajjati se āyatane veditabbeti.
{175.1} Yaṃ kho āvuso bhagavā saṅkhittena uddesaṃ uddisitvā
vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho
tasmā tiha bhikkhave se āyatane veditabbe yattha cakkhu
ca nirujjhati rūpasaññā ca virajjati se āyatane veditabbe
.pe. yattha mano ca nirujjhati dhammasaññā ca virajjati se
āyatane veditabbeti . imassa khvāhaṃ āvuso bhagavatā
saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ
@Footnote: 1 Yu. tena āvuso . 2 Yu. ayaṃ pāṭho natthi . 3 Ma. no.
Avibhattassa evaṃ vitthārena atthaṃ ājānāmi . ākaṅkhamānā ca
pana tumhe āyasmanto bhagavantaṃyeva upasaṅkamatha upasaṅkamitvā
etamatthaṃ paṭipuccheyyātha yathā vo bhagavā byākaroti tathā naṃ
dhāreyyāthāti.
[176] Evamāvusoti kho te bhikkhū āyasmato ānandassa
paṭissutvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho
te bhikkhū bhagavantaṃ etadavocuṃ yaṃ kho no bhante bhagavā saṅkhittena
uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā
vihāraṃ paviṭṭho tasmā tiha bhikkhave se āyatane veditabbe yattha
cakkhu ca nirujjhati rūpasaññā ca virajjati se āyatane veditabbe
.pe. yattha jivhā ca nirujjhati rasasaññā ca virajjati se āyatane
veditabbe .pe. yattha mano ca nirujjhati dhammasaññā ca virajjati
se āyatane veditabbe . tesaṃ no bhante amhākaṃ acirapakkantassa
bhagavato etadahosi idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ
uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho
tasmā tiha bhikkhave se āyatane veditabbe yattha cakkhu ca nirujjhati
rūpasaññā ca virajjati se āyatane veditabbe .pe. Yattha mano ca nirujjhati
dhammasaññā ca virajjati se āyatane veditabbe 1-. Ko nu kho imassa bhagavatā
@Footnote: 1 Ma. Yu. itisaddo atthi.
Saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa
vitthārena atthaṃ vibhajeyyāti . tesaṃ no bhante amhākaṃ etadahosi
ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito sambhāvito ca
viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā ānando imassa bhagavatā
saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa
vitthārena atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā ānando
tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ
paṭipuccheyyāmāti . atha kho mayaṃ bhante yenāyasmā ānando
tenupasaṅkamimhā 1- upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ
paṭipucchimhā 2- . tesaṃ no bhante āyasmatā ānandena imehi
ākārehi imehi liṅgehi 3- imehi byañjanehi attho vibhattoti.
Paṇḍito bhikkhave ānando mahāpañño bhikkhave ānando mañcepi
tumhe bhikkhave etamatthaṃ paṭipuccheyyātha ahampi taṃ evameva
byākareyyaṃ yathā 4- taṃ ānandena byākataṃ eso cevassa 5-
attho evañca naṃ dhāreyyāthāti. Catutthaṃ.
The Pali Tipitaka in Roman Character Volume 18 page 121-127.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=173&items=4
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=173&items=4&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=173&items=4
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=18&item=173&items=4
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=18&i=173
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=870
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=870
Contents of The Tipitaka Volume 18
http://84000.org/tipitaka/read/?index_18
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com