ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [345]  Seyyathāpi  bhikkhave  rañño vā rājamahāmattassa vā vīṇāya
saddo  assutapubbo  assa  .  so  vīṇāya saddaṃ suṇeyya so evaṃ vadeyya
ambho  kassa  4-  nu  kho  eso  saddo  evaṃrajaniyo evaṃkammaniyo 5-
evaṃmadaniyo   evaṃmucchaniyo   evaṃbandhaniyoti   .  tamenaṃ  evaṃ  vadeyyuṃ
esā   kho   bhante   vīṇā  nāma  yassā  eso  saddo  evaṃrajaniyo
evaṃkammaniyo   evaṃmadaniyo  evaṃmucchaniyo  evaṃbandhaniyoti  .  so  evaṃ
vadeyya  gacchatha  me  bho  taṃ  vīṇaṃ  āharathāti . Tassa taṃ vīṇaṃ āhareyyuṃ
tamenaṃ  evaṃ  vadeyyuṃ  ayaṃ  kho  sā  bhante  vīṇā  yassā eso saddo
evaṃrajaniyo evaṃkammaniyo evaṃmadaniyo evaṃmucchaniyo evaṃbandhaniyoti.
     {345.1} So evaṃ vadeyya alaṃ me bho tāya vīṇāya tameva me saddaṃ
āharathāti . Tamenaṃ evaṃ vadeyyuṃ ayaṃ kho bhante vīṇā nāma anekasambhārā
mahāsambhārā  anekehi  sambhārehi  samāraddhā  carati  6-. Seyyathīdaṃ.
Doṇiñca    paṭicca    cammañca    paṭicca   daṇḍañca   paṭicca   upadhāraṇe
@Footnote: 1 Ma. Yu. kho .  2 Yu. ujujātaṃ .  3 Yu. sammujujātaṃ .  4 Yu. kissa.
@5 Ma. evaṃ kamanīyo. Yu. evaṃkamaniyo. evamuparipi .  6 Ma. Yu. vadati.

--------------------------------------------------------------------------------------------- page245.

Ca paṭicca tantiyo ca paṭicca koṇañca paṭicca purisassa ca tajjaṃ vāyāmaṃ paṭicca evāyaṃ bhante vīṇā nāma anekasambhārā mahāsambhārā anekehi sambhārehi samāraddhā caratīti. {345.2} So taṃ vīṇaṃ dasadhā vā satadhā vā phāleyya dasadhā vā satadhā vā taṃ phāletvā sakalikaṃ sakalikaṃ kareyya sakalikaṃ sakalikaṃ karitvā agginā ḍaheyya agginā ḍahitvā masiṃ kareyya masiṃ karitvā mahāvāte vā ophuneyya nadiyā vā sīghasotāya pavāheyya. So evaṃ vadeyya asati kirāyaṃ bho vīṇā nāma yathevaṃ yaṅkiñci vīṇā nāma ettha panāyaṃ jano ativelampatto palāḷitoti 1- . evameva kho bhikkhave bhikkhu rūpaṃ samannesati 2- yāvatā rūpassa gati vedanaṃ samannesati yāvatā vedanāya gati saññaṃ samannesati yāvatā saññāya gati saṅkhāre samannesati yāvatā saṅkhārānaṃ gati viññāṇaṃ samannesati yāvatā viññāṇassa gati . tassa rūpaṃ samannesato yāvatā rūpassa gati vedanaṃ samannesato .pe. saññaṃ ... saṅkhāre ... Viññāṇaṃ samannesato yāvatā viññāṇassa gati yampissa taṃ hoti ahanti vā mamanti vā asmīti vā tampi tassa na hotīti. Navamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 244-245. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=345&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=345&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=345&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=345&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=345              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2714              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2714              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :