[593] Atha kho yodhājīvo gāmaṇī yena bhagavā tenupasaṅkami
upasaṅkamitvā .pe. ekamantaṃ nisinno kho yodhājīvo gāmaṇī
bhagavantaṃ etadavoca sutammetaṃ bhante pubbakānaṃ ācariyapācariyānaṃ
yodhājīvānaṃ bhāsamānānaṃ yo so yodhājīvo saṅgāme ussahati
vāyamati tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti
so kāyassa bhedā paraṃ maraṇā sarajitānaṃ 3- devānaṃ sahabyataṃ
upapajjatīti . idha bhagavā kimāhāti . alaṃ gāmaṇi tiṭṭhatetaṃ
mā maṃ etaṃ pucchīti . dutiyampi kho .pe. tatiyampi kho yodhājīvo
gāmaṇī bhagavantaṃ etadavoca sutammetaṃ bhante pubbakānaṃ
ācariyapācariyānaṃ yodhājīvānaṃ bhāsamānānaṃ yo so yodhājīvo
@Footnote: 1 Yu. itisaddo natthi . 2 Ma. Yu. evamevaṃ . 3 Ma. parajitānaṃ.
@Yu. saraṇjitānaṃ. evamuparipi.
Saṅgāme ussahati vāyamati tamenaṃ ussahantaṃ vāyamantaṃ pare
hananti pariyāpādenti so kāyassa bhedā paraṃ maraṇā sarajitānaṃ
devānaṃ sahabyataṃ upapajjatīti. Idha bhagavā kimāhāti.
{593.1} Addhā kho tyāhaṃ gāmaṇi nālatthaṃ alaṃ gāmaṇi
tiṭṭhatetaṃ mā maṃ etaṃ pucchīti . apica tyāhaṃ byākarissāmi .
Yo so gāmaṇi yodhājīvo saṅgāme ussahati vāyamati tassa taṃ
cittaṃ pubbe gahitaṃ 1- dukkaṭaṃ duppaṇihitaṃ ime sattā haññantu
vā vajjhantu vā ucchijjantu vā vinassantu vā 2- mā vā
ahesuṃ iti vāti . tamenaṃ ussahantaṃ vāyamantaṃ pare hananti
pariyāpādenti so kāyassa bhedā paraṃ maraṇā sarajito 3- nāma
nirayo tattha upapajjati . sace kho panassa evaṃ diṭṭhi hoti
yo so yodhājīvo saṅgāme ussahati vāyamati tamenaṃ ussahantaṃ
vāyamantaṃ pare hananti pariyāpādenti so kāyassa bhedā paraṃ
maraṇā sarajitānaṃ devānaṃ sahabyataṃ upapajjatīti . sāssa hoti
micchādiṭṭhi . micchādiṭṭhikassa kho panāhaṃ gāmaṇi purisapuggalassa
dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vāti.
[594] Evaṃ vutte yodhājīvo gāmaṇī parodi assūni pavattesi.
Etaṃ kho tyāhaṃ gāmaṇi nālatthaṃ alaṃ gāmaṇi tiṭṭhatetaṃ mā
maṃ etaṃ pucchīti . nāhaṃ bhante etaṃ rodāmi yaṃ maṃ bhagavā
@Footnote: 1 Yu. hīnaṃ. 2 Yu. vāsaddo natthi . 3 Ma. parajito.
Evamāha . api cāhaṃ bhante pubbakehi ācariyapācariyehi yodhājīvehi
dīgharattaṃ nikato vañcito paluddho yo so yodhājīvo saṅgāme ussahati
vāyamati tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti
so kāyassa bhedā paraṃ maraṇā sarajitānaṃ devānaṃ sahabyataṃ upapajjatīti.
Abhikkantaṃ bhante abhikkantaṃ bhante .pe. ajjatagge pāṇupetaṃ
saraṇaṅgatanti. Tatiyaṃ.
The Pali Tipitaka in Roman Character Volume 18 page 380-382.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=593&items=2
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=593&items=2&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=593&items=2
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=18&item=593&items=2
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=18&i=593
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3612
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3612
Contents of The Tipitaka Volume 18
http://84000.org/tipitaka/read/?index_18
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com