[7] Cakkhuṃ bhikkhave aniccaṃ atītānāgataṃ ko pana vādo
paccuppannassa . evaṃ passaṃ bhikkhave sutavā ariyasāvako atītasmiṃ
cakkhusmiṃ anapekkho hoti anāgataṃ cakkhuṃ nābhinandati paccuppannassa
cakkhussa nibbidāya virāgāya nirodhāya paṭipanno hoti . sotaṃ
aniccaṃ . ghānaṃ aniccaṃ . jivhā aniccā atītānāgatā ko pana
vādo paccuppannāya . evaṃ passaṃ bhikkhave sutavā ariyasāvako
atītāya jivhāya anapekkho hoti anāgataṃ jivhaṃ nābhinandati
paccuppannāya jivhāya nibbidāya virāgāya nirodhāya paṭipanno
hoti . kāyo anicco .pe. mano anicco atītānāgato
ko pana vādo paccuppannassa . evaṃ passaṃ bhikkhave sutavā
ariyasāvako atītasmiṃ manasmiṃ anapekkho hoti anāgataṃ manaṃ
nābhinandati paccuppannassa manassa nibbidāya virāgāya nirodhāya
paṭipanno hotīti. Sattamaṃ.
[8] Cakkhuṃ bhikkhave dukkhaṃ atītānāgataṃ ko pana vādo
paccuppannassa . evaṃ passaṃ bhikkhave sutavā ariyasāvako atītasmiṃ
cakkhusmiṃ anapekkho hoti anāgataṃ cakkhuṃ nābhinandati paccuppannassa
cakkhussa nibbidāya virāgāya nirodhāya paṭipanno hoti .pe.
Jivhā dukkhā atītānāgatā ko pana vādo paccuppannāya .
Evaṃ passaṃ bhikkhave sutavā ariyasāvako atītāya jivhāya anapekkho
hoti anāgataṃ jivhaṃ nābhinandati paccuppannāya jivhāya nibbidāya
virāgāya nirodhāya paṭipanno hoti . kāyo dukkho .pe.
Mano dukkho atītānāgato ko pana vādo paccuppannassa .
Evaṃ passaṃ bhikkhave sutavā ariyasāvako atītasmiṃ manasmiṃ anapekkho
hoti anāgataṃ manaṃ nābhinandati paccuppannassa manassa nibbidāya
virāgāya nirodhāya paṭipanno hotīti. Aṭṭhamaṃ.
[9] Cakkhuṃ bhikkhave anattā atītānāgataṃ ko pana vādo
paccuppannassa . evaṃ passaṃ bhikkhave sutavā ariyasāvako atītasmiṃ
cakkhusmiṃ anapekkho hoti anāgataṃ cakkhuṃ nābhinandati paccuppannassa
cakkhussa nibbidāya virāgāya nirodhāya paṭipanno hoti .pe.
Jivhā anattā atītānāgatā ko pana vādo paccuppannāya .
Evaṃ passaṃ bhikkhave sutavā ariyasāvako atītāya jivhāya anapekkho
hoti anāgataṃ jivhaṃ nābhinandati paccuppannāya jivhāya
nibbidāya virāgāya nirodhāya paṭipanno hoti . kāyo
anattā .pe. mano anattā atītānāgato ko pana vādo
paccuppannassa . evaṃ passaṃ bhikkhave sutavā ariyasāvako atītasmiṃ
manasmiṃ anapekkho hoti anāgataṃ manaṃ nābhinandati paccuppannassa
manassa nibbidāya virāgāya nirodhāya paṭipanno hotīti. Navamaṃ.
[10] Rūpā bhikkhave aniccā atītānāgatā ko pana vādo
paccuppannānaṃ . evaṃ passaṃ bhikkhave sutavā ariyasāvako atītesu
rūpesu anapekkho hoti anāgate rūpe nābhinandati paccuppannānaṃ
rūpānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti . saddā
gandhā rasā phoṭṭhabbā dhammā aniccā atītānāgatā ko pana
vādo paccuppannānaṃ . evaṃ passaṃ bhikkhave sutavā ariyasāvako
atītesu dhammesu anapekkho hoti anāgate dhamme nābhinandati
paccuppannānaṃ dhammānaṃ nibbidāya virāgāya nirodhāya paṭipanno
hotīti. Dasamaṃ.
[11] Rūpā bhikkhave dukkhā atītānāgatā ko pana vādo
paccuppannānaṃ . evaṃ passaṃ bhikkhave sutavā ariyasāvako
atītesu rūpesu anapekkho hoti anāgate rūpe nābhinandati
paccuppannānaṃ rūpānaṃ nibbidāya virāgāya nirodhāya paṭipanno
hoti .pe. Ekādasamaṃ.
[12] Rūpā bhikkhave anattā atītānāgatā ko pana
vādo paccuppannānaṃ . evaṃ passaṃ bhikkhave sutavā ariyasāvako
atītesu rūpesu anapekkho hoti anāgate rūpe nābhinandati
paccuppannānaṃ rūpānaṃ nibbidāya virāgāya nirodhāya paṭipanno
hoti . saddā gandhā rasā phoṭṭhabbā dhammā anattā
atītānāgatā ko pana vādo paccuppannānaṃ . evaṃ passaṃ
Bhikkhave sutavā ariyasāvako atītesu dhammesu anapekkho hoti
anāgate dhamme nābhinandati paccuppannānaṃ dhammānaṃ nibbidāya
virāgāya nirodhāya paṭipanno hotīti. Dvādasamaṃ.
Aniccavaggo paṭhamo.
Tassuddānaṃ
aniccaṃ dukkhaṃ anattā ca tayo ajjhattabāhirā
yadaniccena tayo vuttā te te ajjhattabāhirāti.
------------
The Pali Tipitaka in Roman Character Volume 18 page 4-7.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=7&items=6
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=7&items=6&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=7&items=6
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=18&item=7&items=6
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=18&i=7
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=46
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=46
Contents of The Tipitaka Volume 18
http://84000.org/tipitaka/read/?index_18
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com