[1010] Evamme sutaṃ ekaṃ samayaṃ bhagavā aṅgesu viharati
āpaṇannāma aṅgānaṃ nigamo . tatra kho bhagavā āyasmantaṃ
sārīputtaṃ āmantesi yo so sārīputta ariyasāvako tathāgate
ekantagato abhippasanno na 1- so tathāgate vā tathāgatasāsane
vā kaṅkheyya vā vicikiccheyya vāti.
[1011] Yo so bhante ariyasāvako tathāgate ekantagato
abhippasanno na so tathāgate vā tathāgatasāsane vā kaṅkheyya
vā vicikiccheyya vā . saddhassa hi bhante ariyasāvakassa etaṃ
pāṭikaṅkhaṃ yaṃ āraddhaviriyo viharissati akusalānaṃ dhammānaṃ pahānāya
kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro
kusalesu dhammesu.
[1012] Yañhissa bhante viriyaṃ tadassa viriyindriyaṃ . saddhassa
@Footnote: 1 Yu. apinu so.
Hi bhante ariyasāvakassa āraddhaviriyassa etaṃ pāṭikaṅkhaṃ yaṃ satimā
bhavissati paramena satinepakkena samannāgato cirakatampi cirabhāsitampi
saritā anussaritā.
[1013] Yā hissa bhante sati tadassa satindriyaṃ . saddhassa
hi bhante ariyasāvakassa āraddhaviriyassa upaṭṭhitassatino etaṃ
pāṭikaṅkhaṃ yaṃ vossaggārammaṇaṃ karitvā labhissati samādhiṃ labhissati
cittassa ekaggataṃ.
[1014] Yo hissa bhante samādhi tadassa samādhindriyaṃ .
Saddhassa hi bhante ariyasāvakassa āraddhaviriyassa upaṭṭhitassatino
sammāsamāhitacittassa 1- etaṃ pāṭikaṅkhaṃ yaṃ evaṃ pajānissati
anamataggo kho saṃsāro pubbā koṭi nappaññāyati avijjānīvaraṇānaṃ
sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsarataṃ avijjāya tveva
tamokāyassa asesavirāganirodho santametaṃ padaṃ paṇītametaṃ padaṃ
yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo 2- virāgo
nirodho nibbānaṃ.
[1015] Yā hissa bhante paññā tadassa paññindriyaṃ. Sakho 3-
so bhante ariyasāvako evaṃ padahitvā padahitvā evaṃ saritvā
saritvā evaṃ samādahitvā samādahitvā evaṃ pajānitvā pajānitvā
evaṃ abhisaddahati ime kho te dhammā ye me pubbe sutāva 4- ahesuṃ
@Footnote: 1 Ma. Yu. samāhitacittassa. evamupari. 2 Ma. taṇhākkhayo. 3 Ma. Yu. saddho.
@evamupari. 4 Po. Ma. Yu. sutavā. evamupari.
Tenāhaṃ etarahi kāyena ca phusitvā viharāmi paññāya ca
ativijjha 1- passāmīti.
[1016] Yā hissa bhante saddhā tadassa saddhindriyanti.
[1017] Sādhu sādhu sārīputta yo so sārīputta ariyasāvako
tathāgate ekantagato abhippasanno na so tathāgate vā tathāgatasāsane
vā kaṅkheyya vā vicikiccheyya vā. Saddhassa hi sārīputta ariyasāvakassa
etaṃ pāṭikaṅkhaṃ yaṃ āraddhaviriyo viharissati akusalānaṃ dhammānaṃ
pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo
anikkhittadhuro kusalesu dhammesu.
[1018] Yaṃ hissa sārīputta viriyaṃ tadassa viriyindriyaṃ. Saddhassa
hi sārīputta ariyasāvakassa āraddhaviriyassa etaṃ pāṭikaṅkhaṃ yaṃ
satimā bhavissati paramena satinepakkena samannāgato cirakatampi
cirabhāsitampi saritā anussaritā.
[1019] Yā hissa sārīputta sati tadassa satindriyaṃ .
Saddhassa hi sārīputta ariyasāvakassa āraddhaviriyassa upaṭṭhitassatino
etaṃ pāṭikaṅkhaṃ yaṃ vossaggārammaṇaṃ karitvā labhissati samādhiṃ
labhissati cittassa ekaggataṃ.
[1020] Yo hissa sārīputta samādhi tadassa samādhindriyaṃ .
Saddhassa hi sārīputta ariyasāvakassa āraddhaviriyassa upaṭṭhitassatino
@Footnote: 1 Ma. paṭivijjha.
Sammāsamāhitacittassa etaṃ pāṭikaṅkhaṃ yaṃ evaṃ pajānissati
anamataggo kho saṃsāro pubbā koṭi nappaññāyati avijjānīvaraṇānaṃ
sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsarataṃ avijjāya tveva
tamokāyassa asesavirāganirodho santametaṃ padaṃ paṇītametaṃ padaṃ
yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo
nirodho nibbānaṃ.
[1021] Yā hissa sārīputta paññā tadassa paññindriyaṃ .
Sakho so sārīputta ariyasāvako evaṃ padahitvā padahitvā evaṃ
saritvā saritvā evaṃ samādahitvā samādahitvā evaṃ pajānitvā
pajānitvā evaṃ abhisaddahati ime kho te dhammā ye me pubbe
sutāva ahesuṃ tenāhaṃ etarahi kāyena ca phusitvā viharāmi
paññāya ca ativijjha passāmīti.
[1022] Yā hissa sārīputta saddhā tadassa saddhindriyanti.
Jarāvaggo pañcamo.
Tassuddānaṃ
jarā uṇṇābho brāhmaṇo sāketo pubbakoṭṭhako
pubbārāme ca cattāri piṇḍolo saddhena 1- te dasāti.
-----------
@Footnote: 1 Ma. ...āpaṇena cāti.
The Pali Tipitaka in Roman Character Volume 19 page 297-300.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1010&items=13
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1010&items=13&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1010&items=13
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1010&items=13
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=19&i=1010
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7075
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7075
Contents of The Tipitaka Volume 19
http://84000.org/tipitaka/read/?index_19
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com