[1568] Sāvatthīnidānaṃ . tena kho pana samayena anāthapiṇḍiko
gahapati ābādhiko hoti dukkhito bāḷhagilāno . atha kho
Anāthapiṇḍiko gahapati aññataraṃ purisaṃ āmantesi ehi tvaṃ ambho
purisa yenāyasmā ānando tenupasaṅkama upasaṅkamitvā mama vacanena
āyasmato ānandassa pāde sirasā vanda anāthapiṇḍiko bhante
gahapati ābādhiko dukkhito bāḷhagilāno so āyasmato ānandassa
pāde sirasā vandatīti . evañca vadehi sādhu kira bhante āyasmā
ānando yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu
anukampaṃ upādāyāti . evaṃ bhanteti kho so puriso anāthapiṇḍikassa
gahapatissa paṭissutvā yenāyasmā ānando tenupasaṅkami
upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi .
Ekamantaṃ nisinno kho so puriso āyasmantaṃ ānandaṃ etadavoca
anāthapiṇḍiko bhante gahapati ābādhiko dukkhito bāḷhagilāno .
So āyasmato ānandassa pāde sirasā vandati evañca vadeti
sādhu kira bhante āyasmā ānando yena anāthapiṇḍikassa gahapatissa
nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyāti . adhivāsesi kho
āyasmā ānando tuṇhībhāvena.
[1569] Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya yena anāthapiṇḍikassa nivesanaṃ tenupasaṅkami
upasaṅkamitvā paññatte āsane nisīdi . nisajja kho āyasmā
ānando anāthapiṇḍikaṃ gahapatiṃ etadavoca
[1570] Kacci te gahapati khamanīyaṃ kacci yāpanīyaṃ kacci
Dukkhā vedanā paṭikkamanti no abhikkamanti paṭikkamosānaṃ paññāyati
no abhikkamoti . na me bhante khamanīyaṃ na yāpanīyaṃ bāḷhā
me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamosānaṃ
paññāyati no paṭikkamoti.
[1571] Catūhi kho gahapati dhammehi samannāgatassa assutavato
puthujjanassa hoti utrāso 1- hoti chambhitattaṃ hoti samparāyikaṃ
maraṇabhayaṃ . katamehi catūhi . idha gahapati assutavā puthujjano
buddhe appasādena samannāgato hoti . tañca panassa buddhe
appasādaṃ attani samanupassato hoti utrāso hoti chambhitattaṃ
hoti samparāyikaṃ maraṇabhayaṃ . puna caparaṃ gahapati assutavā puthujjano
dhamme appasādena samannāgato hoti . tañca panassa dhamme
appasādaṃ attani samanupassato hoti utrāso hoti chambhitattaṃ
hoti samparāyikaṃ maraṇabhayaṃ . puna caparaṃ gahapati assutavā puthujjano
saṅghe appasādena samannāgato hoti . tañca panassa saṅghe
appasādaṃ attani samanupassato hoti utrāso hoti chambhitattaṃ
hoti samparāyikaṃ maraṇabhayaṃ . puna caparaṃ gahapati assutavā puthujjano
dussīlyena samannāgato hoti . tañca panassa dussīlyaṃ attani
samanupassato hoti utrāso hoti chambhitattaṃ hoti samparāyikaṃ
maraṇabhayaṃ . imehi kho gahapati catūhi dhammehi samannāgatassa
@Footnote: 1 attāsotipi pāṭho.
Assutavato puthujjanassa hoti utrāso hoti chambhitattaṃ hoti
samparāyikaṃ maraṇabhayaṃ.
[1572] Catūhi kho gahapati dhammehi samannāgatassa sutavato
ariyasāvakassa na hoti utrāso na hoti chambhitattaṃ na hoti
samparāyikaṃ maraṇabhayaṃ . katamehi catūhi . idha gahapati sutavā
ariyasāvako buddhe aveccappasādena samannāgato hoti itipi
so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti .
Tañca panassa buddhe aveccappasādaṃ attani samanupassato na hoti
utrāso na hoti chambhitattaṃ na hoti samparāyikaṃ maraṇabhayaṃ .
Puna caparaṃ gahapati sutavā ariyasāvako dhamme aveccappasādena
samannāgato hoti svākkhāto bhagavatā dhammo .pe. paccattaṃ
veditabbo viññūhīti . tañca panassa dhamme aveccappasādaṃ
attani samanupassato na hoti utrāso na hoti chambhitattaṃ na
hoti samparāyikaṃ maraṇabhayaṃ.
{1572.1} Puna caparaṃ gahapati sutavā ariyasāvako saṅghe
aveccappasādena samannāgato hoti supaṭipanno bhagavato
sāvakasaṅgho .pe. anuttaraṃ puññakkhettaṃ lokassāti . tañca
panassa saṅghe aveccappasādaṃ attani samanupassato na hoti utrāso
na hoti chambhitattaṃ na hoti samparāyikaṃ maraṇabhayaṃ . puna caparaṃ
gahapati sutavā ariyasāvako ariyakantehi sīlehi samannāgato hoti
akkhaṇḍehi .pe. samādhisaṃvattanikehi . tāni ca panassa ariyakantāni
Sīlāni attani samanupassato na hoti utrāso na hoti chambhitattaṃ
na hoti samparāyikaṃ maraṇabhayaṃ . imehi kho gahapati catūhi dhammehi
samannāgatassa sutavato ariyasāvakassa na hoti utrāso na hoti
chambhitattaṃ na hoti samparāyikaṃ maraṇabhayanti.
[1573] Nāhaṃ bhante ānanda bhāyāmi [1]- tyāhaṃ bhāsissāmi
ahañhi bhante buddhe aveccappasādena samannāgato itipi so
bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . Dhamme saṅghe.
Aveccappasādena samannāgato [2]- supaṭipanno bhagavato sāvakasaṅgho
.pe. anuttaraṃ puññakkhettaṃ lokassāti . yāni cimāni bhante
bhagavatā gihisāmīcikāni sikkhāpadāni desitāni nāhaṃ tesaṃ kiñci
attani khaṇḍaṃ samanupassāmīti . lābhā te gahapati suladdhante
gahapati sotāpattiphalaṃ tayā gahapati byākatanti.
The Pali Tipitaka in Roman Character Volume 19 page 484-488.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1568&items=6
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1568&items=6&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1568&items=6
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1568&items=6
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=19&i=1568
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8066
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8066
Contents of The Tipitaka Volume 19
http://84000.org/tipitaka/read/?index_19
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com