ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [713]  Ye  hi  keci  ānanda etarahi vā mamaccaye vā attadīpā
viharissanti     attasaraṇā     anaññasaraṇā     dhammadīpā     dhammasaraṇā
@Footnote: 1 Ma. jajjarasakaṭaṃ. 2-3 Ma. vekhamissakena. Yu. vedhamissakena. 4 Ma. phāsutaro.
@5 Ma. kāyo.
Anaññasaraṇā   .   tamataggeme   te   ānanda   bhikkhū   bhavissanti  ye
keci sikkhākāmāti.
     [714]   Sāvatthiyaṃ  .  bhagavā  .  atha  kho  āyasmā  ānando
pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya     yena    aññataro
bhikkhunūpassayo   tenupasaṅkami   upasaṅkamitvā  paññatte  āsane  nisīdi .
Atha   kho   sambahulā   bhikkhuniyo   yenāyasmā  ānando  tenupasaṅkamiṃsu
upasaṅkamitvā   āyasmantaṃ   ānandaṃ  abhivādetvā  ekamantaṃ  nisīdiṃsu .
Ekamantaṃ   nisinnā  kho  tā  bhikkhuniyo  āyasmantaṃ  ānandaṃ  etadavocuṃ
idha    bhante    ānanda   sambahulā   bhikkhuniyo   catūsu   satipaṭṭhānesu
supatiṭṭhitacittā   viharantiyo  uḷāraṃ  pubbenāparaṃ  visesaṃ  sañjānantīti .
Evametaṃ   bhaginiyo   evametaṃ   bhaginiyo  yo  hi  koci  bhaginiyo  bhikkhu
vā   bhikkhunī   vā  catūsu  satipaṭṭhānesu  supatiṭṭhitacitto  viharati  tassetaṃ
pāṭikaṅkhaṃ   uḷāraṃ   pubbenāparaṃ   visesaṃ   sañjānissatīti   .  atha  kho
āyasmā   ānando   tā   bhikkhuniyo   dhammiyā   kathāya  sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.



             The Pali Tipitaka in Roman Character Volume 19 page 205-206. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=713&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=713&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=713&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=713&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=713              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5979              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5979              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :