ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Dutiyasikkhāpadaṃ
     [10]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena  kho  pana  samayena  bhikkhū  bhikkhūnaṃ
hatthe   cīvaraṃ   nikkhipitvā   santaruttarena   janapadacārikaṃ   pakkamanti .
Tāni   cīvarāni   ciraṃ   1-   nikkhittāni   kaṇṇakitāni  honti  .  tāni
cīvarāni   2-  bhikkhū  otāpenti  .  addasā  kho  āyasmā  ānando
senāsanacārikaṃ   āhiṇḍanto   te   bhikkhū  tāni  cīvarāni  otāpente
disvāna   yena   te   bhikkhū   tenupasaṅkami   upasaṅkamitvā   te  bhikkhū
etadavoca   kassimāni   āvuso   cīvarāni  kaṇṇakitānīti  .  athakho  te
bhikkhū   āyasmato   ānandassa   etamatthaṃ   ārocesuṃ   .   āyasmā
ānando   ujjhāyati   khīyati   vipāceti   kathaṃ   hi  nāma  bhikkhū  bhikkhūnaṃ
hatthe  cīvaraṃ  nikkhipitvā  santaruttarena janapadacārikaṃ pakkamissantīti. Athakho
āyasmā   ānando   [3]-  bhagavato  etamatthaṃ  ārocesi  .  athakho
bhagavā  te  bhikkhū  paṭipucchi  saccaṃ  kira  bhikkhave  bhikkhū bhikkhūnaṃ hatthe cīvaraṃ
nikkhipitvā    santaruttarena    janapadacārikaṃ    pakkamantīti    .    saccaṃ
bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma te bhikkhave moghapurisā
bhikkhūnaṃ    hatthe    cīvaraṃ    nikkhipitvā    santaruttarena    janapadacārikaṃ
@Footnote: 1 Po. cīvaravaṃse .  2 Ma. Yu. ayaṃ pāṭho natthi .  3 Ma. te bhikkhū
@anekapariyāyena vigarahitvā. evamīdisesu ṭhānesu.
Pakkamissanti   netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya  pasannānaṃ
vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave   imaṃ  sikkhāpadaṃ
uddiseyyātha
     {10.1}   niṭṭhitacīvarasmiṃ   bhikkhunā  ubbhatasmiṃ  kaṭhine  ekarattampi
ce bhikkhu ticīvarena vippavaseyya nissaggiyaṃ pācittiyanti.
     {10.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [11]  Tena  kho  pana  samayena  aññataro  bhikkhu kosambiyaṃ gilāno
hoti   .   ñātakā   tassa   bhikkhuno  santike  dūtaṃ  pāhesuṃ  āgacchatu
bhaddanto   mayaṃ   upaṭṭhahissāmāti  .  bhikkhūpi  evamāhaṃsu  gaccha  āvuso
ñātakā   taṃ   upaṭṭhahissantīti   .   so   evamāha   bhagavatā  āvuso
sikkhāpadaṃ     paññattaṃ    na    ticīvarena    vippavasitabbanti    ahañcamhi
gilāno   na   sakkomi   ticīvaramādāya   pakkamituṃ   nāhaṃ  gamissāmīti .
Bhagavato etamatthaṃ ārocesuṃ.
     {11.1}  Athakho  bhagavā  etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ
katvā  bhikkhū  āmantesi  anujānāmi  bhikkhave  gilānassa bhikkhuno ticīvarena
avippavāsasammatiṃ  1-  dātuṃ  .  evañca  pana  bhikkhave  dātabbā. Tena
gilānena   bhikkhunā   saṅghaṃ   upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
vuḍḍhānaṃ  bhikkhūnaṃ  pāde  vanditvā  ukkuṭikaṃ  nisīditvā  añjaliṃ paggahetvā
evamassa  vacanīyo  ahaṃ  bhante  gilāno  na sakkomi ticīvaramādāya pakkamituṃ
sohaṃ   bhante   saṅghaṃ  ticīvarena  avippavāsasammatiṃ  yācāmīti  .  dutiyampi
yācitabbā   tatiyampi   yācitabbā   .   byatatena   bhikkhunā   paṭibalena
@Footnote: 1 Ma. Yu. sammutiṃ. evamuparipi.
Saṅgho ñāpetabbo
     {11.2}  suṇātu  me  bhante  saṅgho ayaṃ itthannāmo bhikkhu gilāno
na  sakkoti  ticīvaramādāya  pakkamituṃ  .  so  saṅghaṃ  ticīvarena avippavāsa-
sammatiṃ   yācati   .   yadi   saṅghassa   pattakallaṃ  saṅgho  itthannāmassa
bhikkhuno ticīvarena avippavāsasammatiṃ dadeyya. Esā ñatti.
     {11.3}  Suṇātu  me  bhante  saṅgho ayaṃ itthannāmo bhikkhu gilāno
na  sakkoti  ticīvaramādāya  pakkamituṃ  .  so  saṅghaṃ  ticīvarena avippavāsa-
sammatiṃ  yācati  .  saṅgho  itthannāmassa  bhikkhuno  ticīvarena avippavāsa-
sammatiṃ  deti  .  yassāyasmato  khamati  itthannāmassa  bhikkhuno  ticīvarena
avippavāsasammatiyā dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {11.4}  Dinnā saṅghena itthannāmassa bhikkhuno ticīvarena avippavāsa-
sammati. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {11.5} Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {11.6}   niṭṭhitacīvarasmiṃ   bhikkhunā  ubbhatasmiṃ  kaṭhine  ekarattampi
ce   bhikkhu   ticīvarena   vippavaseyya   aññatra  bhikkhusammatiyā  nissaggiyaṃ
pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 7-9. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=10&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=10&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=10&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=10&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=10              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3672              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3672              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :