ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [307]  Uttarimanussadhammo  nāma  jhānaṃ  vimokkho  samādhi samāpatti
ñāṇadassanaṃ    maggabhāvanā    phalasacchikiriyā    kilesappahānaṃ   vinīvaraṇatā
cittassa suññāgāre abhirati.
     [308]   Jhānanti   paṭhamaṃ  jhānaṃ  dutiyaṃ  jhānaṃ  tatiyaṃ  jhānaṃ  catutthaṃ
jhānaṃ  .  vimokkhoti  suññato  vimokkho  animitto  vimokkho  appaṇihito
vimokkho    .    samādhīti    suññato    samādhi    animitto    samādhi
Appaṇihito    samādhi   .   samāpattīti   suññatā   samāpatti   animittā
samāpatti   appaṇihitā   samāpatti   .  ñāṇanti  1-  tisso  vijjā .
Maggabhāvanāti     cattāro    satipaṭṭhānā    cattāro    sammappadhānā
cattāro   iddhipādā   pañcindriyāni   pañca   balāni  satta  bojjhaṅgā
ariyo    aṭṭhaṅgiko    maggo    .   phalasacchikiriyāti   sotāpattiphalassa
sacchikiriyā    sakadāgāmiphalassa   sacchikiriyā   anāgāmiphalassa   sacchikiriyā
arahattaphalassa    sacchikiriyā    .    kilesappahānanti   rāgassa   pahānaṃ
dosassa   pahānaṃ   mohassa   pahānaṃ   .  vinīvaraṇatā  cittassāti  rāgā
cittassa   2-   vinīvaraṇatā   dosā   cittassa   3-  vinīvaraṇatā  mohā
cittassa   4-   vinīvaraṇatā   .  suññāgāre  abhiratīti  paṭhamena  jhānena
suññāgāre   abhirati   dutiyena   jhānena   suññāgāre  abhirati  tatiyena
jhānena suññāgāre abhirati catutthena jhānena suññāgāre abhirati.
     [309]   Āroceyyāti  anupasampannassa  paṭhamaṃ  jhānaṃ  samāpajjinti
bhaṇantassa   āpatti   pācittiyassa   .   āroceyyāti   anupasampannassa
paṭhamaṃ    jhānaṃ    samāpajjāmīti   bhaṇantassa   āpatti   pācittiyassa  .
Āroceyyāti   anupasampannassa   paṭhamaṃ   jhānaṃ   samāpannoti   bhaṇantassa
āpatti    pācittiyassa   .   āroceyyāti   anupasampannassa   paṭhamassa
jhānassa     lābhimhīti     bhaṇantassa     āpatti     pācittiyassa   .
Āroceyyāti     anupasampannassa     paṭhamassa     jhānassa     vasimhīti
bhaṇantassa   āpatti   pācittiyassa   .   āroceyyāti   anupasampannassa
@Footnote: 1 Ma. ñāṇadassananti .  2-3-4 Ma. cittaṃ.
Paṭhamaṃ jhānaṃ sacchikataṃ mayāti bhaṇantassa āpatti pācittiyassa.
     [310]   Āroceyyāti  anupasampannassa  dutiyaṃ  jhānaṃ  tatiyaṃ  jhānaṃ
catutthaṃ   jhānaṃ   samāpajjiṃ   samāpajjāmi   samāpanno  catutthassa  jhānassa
lābhimhi   vasimhi   catutthaṃ   jhānaṃ   sacchikataṃ   mayāti  bhaṇantassa  āpatti
pācittiyassa.
     [311]   Āroceyyāti  anupasampannassa  suññataṃ  vimokkhaṃ  animittaṃ
vimokkhaṃ   appaṇihitaṃ   vimokkhaṃ  suññataṃ  samādhiṃ  animittaṃ  samādhiṃ  appaṇihitaṃ
samādhiṃ    samāpajjiṃ   samāpajjāmi   samāpanno   appaṇihitassa   samādhissa
lābhimhi    vasimhi   appaṇihito   samādhi   sacchikato   mayāti   bhaṇantassa
āpatti pācittiyassa.
     [312]    Āroceyyāti    anupasampannassa    suññataṃ   samāpattiṃ
animittaṃ    samāpattiṃ    appaṇihitaṃ    samāpattiṃ   samāpajjiṃ   samāpajjāmi
samāpanno    appaṇihitāya   samāpattiyā   lābhimhi   vasimhi   appaṇihitā
samāpatti sacchikatā mayāti bhaṇantassa āpatti pācittiyassa.
     [313]   Āroceyyāti  anupasampannassa  tisso  vijjā  samāpajjiṃ
samāpajjāmi     samāpanno    tissannaṃ    vijjānaṃ    lābhimhi    vasimhi
tisso vijjā sacchikatā mayāti bhaṇantassa āpatti pācittiyassa.
     [314]   Āroceyyāti   anupasampannassa   cattāro  satipaṭṭhāne
cattāro   sammappadhāne   cattāro   iddhipāde  samāpajjiṃ  samāpajjāmi
samāpanno     catunnaṃ    iddhipādānaṃ    lābhimhi    vasimhi    cattāro
Iddhipādā sacchikatā mayāti bhaṇantassa āpatti pācittiyassa.
     [315]    Āroceyyāti   anupasampannassa   pañcindriyāni   pañca
balāni   samāpajjiṃ   samāpajjāmi   samāpanno   pañcannaṃ  balānaṃ  lābhimhi
vasimhi    pañca    balāni    sacchikatāni    mayāti   bhaṇantassa   āpatti
pācittiyassa.
     [316]    Āroceyyāti    anupasampannassa    satta   bojjhaṅge
samāpajjiṃ    samāpajjāmi   samāpanno   sattannaṃ   bojjhaṅgānaṃ   lābhimhi
vasimhi    satta    bojjhaṅgā   sacchikatā   mayāti   bhaṇantassa   āpatti
pācittiyassa.
     [317]   Āroceyyāti   anupasampannassa   ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
samāpajjiṃ    samāpajjāmi   samāpanno   ariyassa   aṭṭhaṅgikassa   maggassa
lābhimhi    vasimhi    ariyo    aṭṭhaṅgiko   maggo   sacchikato   mayāti
bhaṇantassa āpatti pācittiyassa.
     [318]      Āroceyyāti     anupasampannassa     sotāpattiphalaṃ
sakadāgāmiphalaṃ   anāgāmiphalaṃ   arahattaphalaṃ   1-   samāpajjiṃ   samāpajjāmi
samāpanno    arahattaphalassa    lābhimhi    vasimhi   arahattaphalaṃ   sacchikataṃ
mayāti bhaṇantassa āpatti pācittiyassa.
     [319]  Āroceyyāti  anupasampannassa  rāgo  me  catto doso
me   catto   moho   me  catto  vanto  mutto  pahīno  paṭinissaṭṭho
@Footnote: 1 Ma. Yu. arahattaṃ. evamīdisesu padesu.
Ukkheṭito samukkheṭitoti bhaṇantassa āpatti pācittiyassa.
     [320]  Āroceyyāti  anupasampannassa  rāgā  me  cittaṃ vinīvaraṇaṃ
dosā   me   cittaṃ   vinīvaraṇaṃ  mohā  me  cittaṃ  vinīvaraṇanti  bhaṇantassa
āpatti pācittiyassa.
     [321]    Āroceyyāti    anupasampannassa   suññāgāre   paṭhamaṃ
jhānaṃ   dutiyaṃ   jhānaṃ   tatiyaṃ  jhānaṃ  catutthaṃ  jhānaṃ  samāpajjiṃ  samāpajjāmi
samāpanno    suññāgāre    catutthassa    jhānassa    lābhimhi    vasimhi
suññāgāre    catutthaṃ    jhānaṃ   sacchikataṃ   mayāti   bhaṇantassa   āpatti
pācittiyassa.
     [322]   Āroceyyāti   anupasampannassa  paṭhamañca  jhānaṃ  dutiyañca
jhānaṃ   samāpajjiṃ  samāpajjāmi  samāpanno  paṭhamassa  ca  jhānassa  dutiyassa
ca   jhānassa   lābhimhi   vasimhi  paṭhamañca  jhānaṃ  dutiyañca  jhānaṃ  sacchikataṃ
mayāti  bhaṇantassa  āpatti  pācittiyassa  .  āroceyyāti anupasampannassa
paṭhamañca   jhānaṃ   tatiyañca  jhānaṃ  .pe.  paṭhamañca  jhānaṃ  catutthañca  jhānaṃ
samāpajjiṃ   samāpajjāmi   samāpanno  paṭhamassa  ca  jhānassa  catutthassa  ca
jhānassa   lābhimhi   vasimhi   paṭhamañca   jhānaṃ   catutthañca  jhānaṃ  sacchikataṃ
mayāti bhaṇantassa āpatti pācittiyassa.
     [323]     Āroceyyāti    anupasampannassa    paṭhamañca    jhānaṃ
suññatañca    vimokkhaṃ    animittañca    vimokkhaṃ    appaṇihitañca   vimokkhaṃ
Suññatañca     samādhiṃ     animittañca    samādhiṃ    appaṇihitañca    samādhiṃ
samāpajjiṃ     samāpajjāmi     samāpanno     paṭhamassa    ca    jhānassa
appaṇihitassa    ca    samādhissa    lābhimhi    vasimhi    paṭhamañca   jhānaṃ
appaṇihito    ca    samādhi    sacchikato    mayāti   bhaṇantassa   āpatti
pācittiyassa.
     [324]     Āroceyyāti    anupasampannassa    paṭhamañca    jhānaṃ
suññatañca      samāpattiṃ      animittañca     samāpattiṃ     appaṇihitañca
samāpattiṃ     samāpajjiṃ     samāpajjāmi    samāpanno    paṭhamassa    ca
jhānassa    appaṇihitāya   ca   samāpattiyā   lābhimhi   vasimhi   paṭhamañca
jhānaṃ    appaṇihitā    ca    samāpatti    sacchikatā   mayāti   bhaṇantassa
āpatti pācittiyassa.
     [325]   Āroceyyāti   anupasampannassa   paṭhamañca  jhānaṃ  tisso
ca   vijjā   samāpajjiṃ   samāpajjāmi   samāpanno  paṭhamassa  ca  jhānassa
tissannañca    vijjānaṃ    lābhimhi    vasimhi    paṭhamañca   jhānaṃ   tisso
ca vijjā sacchikatā mayāti bhaṇantassa āpatti pācittiyassa.
     [326]   Āroceyyāti  anupasampannassa  paṭhamañca  jhānaṃ  cattāro
ca   satipaṭṭhāne   cattāro  ca  sammappadhāne  cattāro  ca  iddhipāde
samāpajjiṃ   samāpajjāmi   samāpanno   paṭhamassa   ca   jhānassa  catunnañca
iddhipādānaṃ   lābhimhi   vasimhi  paṭhamañca  jhānaṃ  cattāro  ca  iddhipādā
sacchikatā mayāti bhaṇantassa āpatti pācittiyassa.
     [327]   Āroceyyāti   anupasampannassa   paṭhamañca   jhānaṃ  pañca
ca   indriyāni   pañca   ca   balāni  samāpajjiṃ  samāpajjāmi  samāpanno
paṭhamassa   ca   jhānassa   pañcannañca   balānaṃ   lābhimhi  vasimhi  paṭhamañca
jhānaṃ    pañca   ca   balāni   sacchikatāni   mayāti   bhaṇantassa   āpatti
pācittiyassa.
     [328]   Āroceyyāti  anupasampannassa  paṭhamañca  jhānaṃ  satta  ca
bojjhaṅge   samāpajjiṃ   samāpajjāmi   samāpanno   paṭhamassa  ca  jhānassa
sattannañca   bojjhaṅgānaṃ   lābhimhi   vasimhi   paṭhamañca   jhānaṃ  satta  ca
bojjhaṅgā sacchikatā mayāti bhaṇantassa āpatti pācittiyassa.
     [329]   Āroceyyāti   anupasampannassa  paṭhamañca  jhānaṃ  ariyañca
aṭṭhaṅgikaṃ  maggaṃ  samāpajjiṃ  samāpajjāmi  samāpanno  paṭhamassa  ca  jhānassa
ariyassa  ca  aṭṭhaṅgikassa  maggassa  lābhimhi  vasimhi  paṭhamañca  jhānaṃ ariyo
ca aṭṭhaṅgiko maggo sacchikato mayāti bhaṇantassa āpatti pācittiyassa.
     [330]  Āroceyyāti  anupasampannassa  paṭhamañca  jhānaṃ sotāpatti-
phalañca    sakadāgāmiphalañca    anāgāmiphalañca   arahattaphalañca   samāpajjiṃ
samāpajjāmi  samāpanno  paṭhamassa  ca  jhānassa  arahattaphalassa  ca  lābhimhi
vasimhi  paṭhamañca  jhānaṃ  arahattaphalañca  sacchikataṃ  mayāti  bhaṇantassa  āpatti
pācittiyassa.
     [331]   Āroceyyāti  anupasampannassa  paṭhamañca  jhānaṃ  samāpajjiṃ
samāpajjāmi  samāpanno  rāgo ca me catto doso ca me catto moho ca
me  catto  vanto  mutto  pahīno  paṭinissaṭṭho  ukkheṭito samukkheṭitoti
bhaṇantassa āpatti pācittiyassa.
     [332]   Āroceyyāti  anupasampannassa  paṭhamañca  jhānaṃ  samāpajjiṃ
samāpajjāmi  samāpanno  rāgā  ca  me  cittaṃ vinīvaraṇaṃ dosā ca me cittaṃ
vinīvaraṇaṃ mohā ca me cittaṃ vinīvaraṇanti bhaṇantassa āpatti pācittiyassa.
     [333]   Āroceyyāti   anupasampannassa  dutiyañca  jhānaṃ  tatiyañca
jhānaṃ   .pe.   dutiyañca   jhānaṃ  catutthañca  jhānaṃ  samāpajjiṃ  samāpajjāmi
samāpanno  dutiyassa  ca  jhānassa  catutthassa  ca  jhānassa  lābhimhi  vasimhi
dutiyañca   jhānaṃ   catutthañca   jhānaṃ   sacchikataṃ  mayāti  bhaṇantassa  āpatti
pācittiyassa   .   āroceyyāti  anupasampannassa  dutiyañca  jhānaṃ  .pe.
Mohā   ca   me  cittaṃ  vinīvaraṇanti  bhaṇantassa  āpatti  pācittiyassa .
Āroceyyāti    anupasampannassa    dutiyañca    jhānaṃ    paṭhamañca   jhānaṃ
samāpajjiṃ   samāpajjāmi   samāpanno   dutiyassa  ca  jhānassa  paṭhamassa  ca
jhānassa   lābhimhi   vasimhi   dutiyañca   jhānaṃ   paṭhamañca   jhānaṃ  sacchikataṃ
mayāti    bhaṇantassa    āpatti    pācittiyassa   .pe.   āroceyyāti
anupasampannassa     mohā    ca    me    cittaṃ    vinīvaraṇaṃ    paṭhamañca
Jhānaṃ  samāpajjiṃ  samāpajjāmi  samāpanno  mohā  ca  me  cittaṃ  vinīvaraṇaṃ
paṭhamassa   ca   jhānassa  lābhimhi  vasimhi  mohā  ca  me  cittaṃ  vinīvaraṇaṃ
paṭhamañca    jhānaṃ   sacchikataṃ   mayāti   bhaṇantassa   āpatti   pācittiyassa
.pe.   āroceyyāti   anupasampannassa  mohā  ca  me  cittaṃ  vinīvaraṇaṃ
dosā ca me cittaṃ vinīvaraṇanti bhaṇantassa āpatti pācittiyassa.
     [334]   Āroceyyāti   anupasampannassa  paṭhamañca  jhānaṃ  dutiyañca
jhānaṃ   tatiyañca   jhānaṃ   catutthañca  jhānaṃ  suññatañca  vimokkhaṃ  animittañca
vimokkhaṃ    appaṇihitañca    vimokkhaṃ    suññatañca    samādhiṃ    animittañca
samādhiṃ    appaṇihitañca    samādhiṃ    suññatañca    samāpattiṃ    animittañca
samāpattiṃ   appaṇihitañca   samāpattiṃ   tisso   ca   vijjā  cattāro  ca
satipaṭṭhāne  cattāro  ca  sammappadhāne  cattāro  ca  iddhipāde  pañca
ca  indriyāni  pañca  ca  balāni  satta  ca  bojjhaṅge  ariyañca aṭṭhaṅgikaṃ
maggaṃ       sotāpattiphalañca       sakadāgāmiphalañca      anāgāmiphalañca
arahattaphalañca  samāpajjiṃ  .pe.  rāgo  ca me catto doso ca me catto
moho   ca  me  catto  vanto  mutto  pahīno  paṭinissaṭṭho  ukkheṭito
samukkheṭito  rāgā  ca  me  cittaṃ  vinīvaraṇaṃ  dosā  ca me cittaṃ vinīvaraṇaṃ
mohā ca me cittaṃ vinīvaraṇanti bhaṇantassa āpatti pācittiyassa.
     [335]     Āroceyyāti     anupasampannassa     paṭhamaṃ    jhānaṃ
Samāpajjinti    vattukāmo    dutiyaṃ    jhānaṃ    samāpajjinti    bhaṇantassa
paṭivijānantassa    āpatti    pācittiyassa    nappaṭivijānantassa   āpatti
dukkaṭassa   .   āroceyyāti  anupasampannassa  paṭhamaṃ  jhānaṃ  samāpajjinti
vattukāmo  tatiyaṃ  jhānaṃ  catutthaṃ  jhānaṃ  suññataṃ  vimokkhaṃ  animittaṃ  vimokkhaṃ
appaṇihitaṃ   vimokkhaṃ   suññataṃ   samādhiṃ  animittaṃ  samādhiṃ  appaṇihitaṃ  samādhiṃ
suññataṃ   samāpattiṃ   animittaṃ   samāpattiṃ   appaṇihitaṃ   samāpattiṃ   tisso
vijjā    cattāro   satipaṭṭhāne   cattāro   sammappadhāne   cattāro
iddhipāde    pañcindriyāni   pañca   balāni   satta   bojjhaṅge   ariyaṃ
aṭṭhaṅgikaṃ     maggaṃ     sotāpattiphalaṃ     sakadāgāmiphalaṃ     anāgāmiphalaṃ
arahattaphalaṃ  samāpajjiṃ  rāgo  me  catto  doso  me  catto moho me
catto   vanto   mutto    pahīno  paṭinissaṭṭho  ukkheṭito  samukkheṭito
rāgā  me  cittaṃ   vinīvaraṇaṃ  dosā  me  cittaṃ  vinīvaraṇaṃ mohā me cittaṃ
vinīvaraṇanti      bhaṇantassa     paṭivijānantassa    āpatti    pācittiyassa
nappaṭivijānantassa āpatti dukkaṭassa.
     [336]     Āroceyyāti     anupasampannassa     dutiyaṃ    jhānaṃ
samāpajjinti    vattukāmo    .pe.   mohā   me   cittaṃ   vinīvaraṇanti
bhaṇantassa    paṭivijānantassa    āpatti   pācittiyassa   nappaṭivijānantassa
āpatti      dukkaṭassa      .      āroceyyāti     anupasampannassa
dutiyaṃ    jhānaṃ    samāpajjinti   vattukāmo   paṭhamaṃ   jhānaṃ   samāpajjinti
Bhaṇantassa    paṭivijānantassa    āpatti   pācittiyassa   nappaṭivijānantassa
āpatti   dukkaṭassa   .pe.  āroceyyāti  anupasampannassa  mohā  me
cittaṃ   vinīvaraṇanti   vattukāmo   paṭhamaṃ   jhānaṃ   samāpajjinti   bhaṇantassa
paṭivijānantassa    āpatti    pācittiyassa    nappaṭivijānantassa   āpatti
dukkaṭassa   .pe.   āroceyyāti   anupasampannassa   mohā  me  cittaṃ
vinīvaraṇanti    vattukāmo   dosā   me   cittaṃ   vinīvaraṇanti   bhaṇantassa
paṭivijānantassa    āpatti    pācittiyassa    nappaṭivijānantassa   āpatti
dukkaṭassa    .    āroceyyāti    anupasampannassa    paṭhamañca    jhānaṃ
dutiyañca   jhānaṃ   tatiyañca   jhānaṃ   catutthañca  jhānaṃ  .pe.  dosā  me
cittaṃ   vinīvaraṇanti   vattukāmo  mohā  me  cittaṃ  vinīvaraṇanti  bhaṇantassa
paṭivijānantassa    āpatti    pācittiyassa    nappaṭivijānantassa   āpatti
dukkaṭassa.
     [337]   Āroceyyāti   anupasampannassa  dutiyañca  jhānaṃ  tatiyañca
jhānaṃ   catutthañca   jhānaṃ   .pe.   mohā   ca   me  cittaṃ  vinīvaraṇanti
vattukāmo    paṭhamaṃ    jhānaṃ    samāpajjinti   bhaṇantassa   paṭivijānantassa
āpatti pācittiyassa nappaṭivijānantassa āpatti dukkaṭassa.
     [338]  Āroceyyāti  anupasampannassa  yo  te  vihāre vasi so
bhikkhu    paṭhamaṃ    jhānaṃ    samāpajji    samāpajjati    samāpanno    so
Bhikkhu  paṭhamassa  jhānassa  lābhī  vasī  tena  bhikkhunā  paṭhamaṃ jhānaṃ sacchikatanti
bhaṇantassa   āpatti   dukkaṭassa   .  āroceyyāti  anupasampannassa  yo
te  vihāre  vasi  so  bhikkhu  dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ samāpajji
samāpajjati   samāpanno  so  bhikkhu  catutthassa  jhānassa  lābhī  vasī  tena
bhikkhunā catutthaṃ jhānaṃ sacchikatanti bhaṇantassa āpatti dukkaṭassa.
     {338.1}  Āroceyyāti  anupasampannassa  yo te vihāre vasi so
bhikkhu   suññataṃ   vimokkhaṃ  animittaṃ  vimokkhaṃ  appaṇihitaṃ  vimokkhaṃ  suññataṃ
samādhiṃ    animittaṃ   samādhiṃ   appaṇihitaṃ   samādhiṃ   samāpajji   samāpajjati
samāpanno  so  bhikkhu  appaṇihitassa  samādhissa  lābhī  vasī  tena  bhikkhunā
appaṇihito samādhi sacchikatoti bhaṇantassa āpatti dukkaṭassa.
     {338.2}  Āroceyyāti  anupasampannassa  yo te vihāre vasi so
bhikkhu    suññataṃ   samāpattiṃ   animittaṃ   samāpattiṃ   appaṇihitaṃ   samāpattiṃ
tisso  vijjā  cattāro  satipaṭṭhāne  cattāro  sammappadhāne  cattāro
iddhipāde    pañcindriyāni   pañca   balāni   satta   bojjhaṅge   ariyaṃ
aṭṭhaṅgikaṃ     maggaṃ     sotāpattiphalaṃ     sakadāgāmiphalaṃ     anāgāmiphalaṃ
arahattaphalaṃ   samāpajji   .pe.   tassa   bhikkhuno  rāgo  catto  doso
catto   moho   catto  vanto  mutto  pahīno  paṭinissaṭṭho  ukkheṭito
samukkheṭito   tassa   bhikkhuno   rāgā   cittaṃ   vinīvaraṇaṃ   dosā  cittaṃ
vinīvaraṇaṃ mohā cittaṃ vinīvaraṇanti bhaṇantassa āpatti dukkaṭassa.
     {338.3}  Āroceyyāti  anupasampannassa  yo  te  vihāre  vasi
so   bhikkhu   suññāgāre  paṭhamaṃ  jhānaṃ  dutiyaṃ  jhānaṃ  tatiyaṃ  jhānaṃ  catutthaṃ
jhānaṃ    samāpajji   samāpajjati   samāpanno   so   bhikkhu   suññāgāre
catutthassa   jhānassa   lābhī   vasī   tena   bhikkhunā  suññāgāre  catutthaṃ
jhānaṃ   sacchikatanti   bhaṇantassa   āpatti   dukkaṭassa   .  āroceyyāti
anupasampannassa  yo  te  vihāraṃ  paribhuñji  yo  te cīvaraṃ paribhuñji yo te
piṇḍapātaṃ  paribhuñji  yo  te  senāsanaṃ  paribhuñji  yo  te  gilānapaccaya-
bhesajjaparikkhāraṃ   paribhuñji   so   bhikkhu   suññāgāre   catutthaṃ   jhānaṃ
samāpajji   samāpajjati   samāpanno   so   bhikkhu  suññāgāre  catutthassa
jhānassa  lābhī  vasī  tena  bhikkhunā  suññāgāre  catutthaṃ  jhānaṃ sacchikatanti
bhaṇantassa āpatti dukkaṭassa.
     [339]  Āroceyyāti  anupasampannassa  yena te vihāro paribhutto
yena  te  cīvaraṃ  paribhuttaṃ yena te piṇḍapāto paribhutto yena te senāsanaṃ
paribhuttaṃ   yena   te  gilānapaccayabhesajjaparikkhāro  paribhutto  so  bhikkhu
suññāgāre   catutthaṃ  jhānaṃ  samāpajji  samāpajjati  samāpanno  so  bhikkhu
suññāgāre   catutthassa  jhānassa  lābhī  vasī  tena  bhikkhunā  suññāgāre
catutthaṃ jhānaṃ sacchikatanti bhaṇantassa āpatti dukkaṭassa.
     [340]   Āroceyyāti  anupasampannassa  yaṃ  tvaṃ  āgamma  vihāraṃ
adāsi     cīvaraṃ    piṇḍapātaṃ    senāsanaṃ    gilānapaccayabhesajjaparikkhāraṃ
Adāsi   so   bhikkhu  suññāgāre  catutthaṃ  jhānaṃ  samāpajji  .pe.  tena
bhikkhunā     suññāgāre     catutthaṃ    jhānaṃ    sacchikatanti    bhaṇantassa
āpatti dukkaṭassa.
     [341] Anāpatti upasampannassa bhūtaṃ ārocesi ādikammikassāti.
                   Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.
                             --------



             The Pali Tipitaka in Roman Character Volume 2 page 211-224. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=307&items=35              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=307&items=35&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=307&items=35              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=307&items=35              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=307              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6403              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6403              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :