Dutiyasikkhāpadaṃ
[531] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā
upanando sakyaputto bhātuno saddhivihārikaṃ bhikkhuṃ etadavoca
ehāvuso gāmaṃ piṇḍāya pavisissāmāti tassa adāpetvā
uyyojesi gacchāvuso na me tayā saddhiṃ kathā vā nisajjā
vā phāsu hoti ekakassa me kathā vā nisajjā vā phāsu hotīti.
Athakho so bhikkhu upakkaṭṭhe kāle nāsakkhi piṇḍāya carituṃ
paṭikkamanepi bhattavissaggaṃ na sambhāvesi chinnabhatto ahosi . athakho
so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi . ye te
bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi
nāma āyasmā upanando sakyaputto bhikkhuṃ ehāvuso gāmaṃ piṇḍāya
pavisissāmāti tassa adāpetvā uyyojessatīti .pe. saccaṃ kira tvaṃ
upananda bhikkhuṃ ehāvuso gāmaṃ piṇḍāya pavisissāmāti tassa adāpetvā
uyyojesīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma
tvaṃ moghapurisa bhikkhuṃ ehāvuso gāmaṃ piṇḍāya pavisissāmāti
tassa adāpetvā uyyojessasi netaṃ moghapurisa appasannānaṃ
vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana
Bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{531.1} yo pana bhikkhu bhikkhuṃ evaṃ vadeyya 1- ehāvuso gāmaṃ
vā nigamaṃ vā piṇḍāya pavisissāmāti tassa dāpetvā vā
adāpetvā vā uyyojeyya gacchāvuso na me tayā saddhiṃ kathā vā
nisajjā vā phāsu hoti ekakassa me kathā vā nisajjā vā phāsu
hotīti etadeva paccayaṃ karitvā anaññaṃ pācittiyanti.
[532] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe adhippeto bhikkhūti. Bhikkhunti aññaṃ bhikkhuṃ.
{532.1} Ehāvuso gāmaṃ vā nigamaṃ vāti gāmopi nigamopi nagaraṃpi
gāmo ceva nigamo ca. Tassa dāpetvāti yāguṃ vā bhattaṃ vā 2- khādanīyaṃ
vā bhojanīyaṃ vā dāpetvā. Adāpetvāti na kiñci dāpetvā.
{532.2} Uyyojeyyāti mātugāmena saddhiṃ hasitukāmo
kīḷitukāmo raho nisīditukāmo anācāraṃ ācaritukāmo evaṃ vadeti
gacchāvuso na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti
ekakassa me kathā vā nisajjā vā phāsu hotīti uyyojeti āpatti
dukkaṭassa . dassanūpacāraṃ vā savanūpacāraṃ vā vijahantassa āpatti
dukkaṭassa . vijahite āpatti pācittiyassa . etadeva paccayaṃ
karitvā anaññanti na añño koci paccayo hoti uyyojetuṃ.
[533] Upasampanne upasampannasaññī uyyojeti āpatti
@Footnote: 1 Ma. Yu. evaṃ vadeyyāti idaṃ pāṭhadvayaṃ natthi . 2 Yu. yātuṃ vā bhattaṃ vāti
@pāṭhadvayaṃ natthi.
Pācittiyassa . upasampanne vematiko uyyojeti āpatti pācittiyassa.
Upasampanne anupasampannasaññī uyyojeti āpatti pācittiyassa .
Kalisāsanaṃ āropeti āpatti dukkaṭassa . anupasampannaṃ uyyojeti
āpatti dukkaṭassa . kalisāsanaṃ āropeti āpatti dukkaṭassa .
Anupasampanne upasampannasaññī āpatti dukkaṭassa .
Anupasampanne vematiko āpatti dukkaṭassa . anupasampanne
anupasampannasaññī āpatti dukkaṭassa.
[534] Anāpatti ubho ekato na yāpessāmāti uyyojeti
mahagghaṃ bhaṇḍaṃ passitvā lobhadhammaṃ uppādessatīti uyyojeti
mātugāmaṃ passitvā anabhiratiṃ uppādessatīti uyyojeti gilānassa
vā ohīyakassa vā vihārapālassa vā yāguṃ vā bhattaṃ vā 1- khādanīyaṃ
vā bhojanīyaṃ vā nīharāti uyyojeti na anācāraṃ ācaritukāmo sati
karaṇīye uyyojeti ummattakassa ādikammikassāti.
Dutiyasikkhāpadaṃ niṭṭhitaṃ.
--------
@Footnote: 1 Yu. yāguṃ vā bhattaṃ vāti pāṭhadvayaṃ na dissati.
The Pali Tipitaka in Roman Character Volume 2 page 350-352.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=531&items=4
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=531&items=4&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=531&items=4
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=2&item=531&items=4
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=2&i=531
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9386
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9386
Contents of The Tipitaka Volume 2
http://84000.org/tipitaka/read/?index_2
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]