Tatiyasikkhāpadaṃ
[535] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā
upanando sakyaputto sahāyakassa gharaṃ gantvā tassa pajāpatiyā
saddhiṃ sayanīghare 1- nisajjaṃ kappesi . athakho so puriso yenāyasmā
upanando sakyaputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ
upanandaṃ sakyaputtaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ
nisinno kho so puriso pajāpatiṃ etadavoca dehayyassa bhikkhanti .
Athakho sā itthī āyasmato upanandassa sakyaputtassa bhikkhaṃ
adāsi . athakho so puriso āyasmantaṃ upanandaṃ sakyaputtaṃ
etadavoca gacchatha bhante yato ayyassa bhikkhā dinnāti.
{535.1} Athakho sā itthī sallakkhetvā pariyuṭṭhito ayaṃ purisoti
āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca nisīdatha bhante mā
agamitthāti . dutiyampi kho so puriso .pe. tatiyampi kho so puriso
āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca gacchatha bhante yato
ayyassa bhikkhā dinnāti . tatiyampi kho sā itthī āyasmantaṃ
upanandaṃ sakyaputtaṃ etadavoca nisīdatha bhante mā agamitthāti .
Athakho so puriso nikkhamitvā bhikkhū ujjhāpesi ayaṃ bhante ayyo
upanando mayhaṃ pajāpatiyā saddhiṃ sayanīghare nisinno so
@Footnote: 1 Ma. Yu. sayanighare. evamuparipi . 2 Ma. dadehāyyassa.
Mayā uyyojiyamāno na icchati gantuṃ bahukiccā mayaṃ bahukaraṇīyāti .
Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti
kathaṃ hi nāma āyasmā upanando sakyaputto sabhojane kule
anupakhajja nisajjaṃ kappessatīti .pe. saccaṃ kira tvaṃ upananda
sabhojane kule anupakhajja nisajjaṃ kappesīti . saccaṃ bhagavāti .
Vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa sabhojane kule
anupakhajja nisajjaṃ kappessasi netaṃ moghapurisa appasannānaṃ vā
pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{535.2} yo pana bhikkhu sabhojane kule anupakhajja nisajjaṃ kappeyya
pācittiyanti.
[536] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe adhippeto bhikkhūti. Sabhojanaṃ nāma kulaṃ itthī ceva hoti puriso ca.
Ubho anikkhantā honti ubho avītarāgā . Anupakhajjāti anupavisitvā.
Nisajjaṃ kappeyyāti mahallake ghare piṭṭhisaṅghātassa 1- hatthapāsaṃ
vijahitvā nisīdati āpatti pācittiyassa . khuddake ghare piṭṭhivaṃsaṃ
atikkamitvā nisīdati āpatti pācittiyassa.
[537] Sayanīghare sayanīgharasaññī sabhojane kule anupakhajja
nisajjaṃ kappeti āpatti pācittiyassa . sayanīghare vematiko sabhojane
kule anupakhajja nisajjaṃ kappeti āpatti pācittiyassa . sayanīghare
@Footnote: 1 Ma. piṭṭhasaṅghāṭassa. evamuparipi.
Nasayanīgharasaññī sabhojane kule anupakhajja nisajjaṃ kappeti āpatti
pācittiyassa . nasayanīghare sayanīgharasaññī āpatti dukkaṭassa .
Nasayanīghare vematiko āpatti dukkaṭassa . nasayanīghare
nasayanīgharasaññī anāpatti.
[538] Anāpatti mahallake ghare piṭṭhisaṅghātassa hatthapāsaṃ
avijahitvā nisīdati khuddake ghare piṭṭhivaṃsaṃ anatikkamitvā nisīdati
bhikkhu dutiyo hoti ubho nikkhantā honti ubho vītarāgā
nasayanīghare ummattakassa ādikammikassāti.
Tatiyasikkhāpadaṃ niṭṭhitaṃ.
--------
The Pali Tipitaka in Roman Character Volume 2 page 353-355.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=535&items=4
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=535&items=4&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=535&items=4
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=2&item=535&items=4
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=2&i=535
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9410
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9410
Contents of The Tipitaka Volume 2
http://84000.org/tipitaka/read/?index_2
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]