ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Tatiyasikkhāpadaṃ
     [639]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū   jānaṃ   yathādhammaṃ   nīhatādhikaraṇaṃ   punakammāya   ukkoṭenti  akataṃ
kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ   kammaṃ   anīhataṃ   dunnīhataṃ   puna
nīhanitabbanti   .   ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi  nāma  chabbaggiyā  bhikkhū  jānaṃ  yathādhammaṃ
nīhatādhikaraṇaṃ   punakammāya   ukkoṭessantīti   .pe.   saccaṃ  kira  tumhe
bhikkhave   jānaṃ   yathādhammaṃ   nīhatādhikaraṇaṃ   punakammāya  ukkoṭethāti .
Saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā   kathaṃ  hi  nāma  tumhe
moghapurisā   jānaṃ   yathādhammaṃ   nīhatādhikaraṇaṃ   punakammāya   ukkoṭessatha
netaṃ    moghapurisā    appasannānaṃ    vā   pasādāya   pasannānaṃ   vā
bhiyyobhāvāya    .pe.    evañca    pana    bhikkhave   imaṃ   sikkhāpadaṃ
uddiseyyātha
     {639.1}    yo   pana   bhikkhu   jānaṃ   yathādhammaṃ   nīhatādhikaraṇaṃ
punakammāya ukkoṭeyya pācittiyanti.
     [640]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhippeto   bhikkhūti   .   jānāti   nāma  sāmaṃ  vā
jānāti   aññe   vā   tassa   ārocenti   so  vā  āroceti .
Yathādhammaṃ    nāma   dhammena   vinayena   satthu   sāsanena   kataṃ   etaṃ
yathādhammaṃ nāma.
     [641]    Adhikaraṇaṃ   nāma   cattāri   adhikaraṇāni   vivādādhikaraṇaṃ
anuvādādhikaraṇaṃ     āpattādhikaraṇaṃ     kiccādhikaraṇaṃ     .    punakammāya
ukkoṭeyyāti   akataṃ   kammaṃ  dukkaṭaṃ  kammaṃ  puna  kātabbaṃ  kammaṃ  anīhataṃ
dunnīhataṃ puna nīhanitabbanti ukkoṭeti āpatti pācittiyassa.
     [642]     Dhammakamme    dhammakammasaññī    ukkoṭeti    āpatti
pācittiyassa     .    dhammakamme    vematiko    ukkoṭeti    āpatti
dukkaṭassa   .   dhammakamme   adhammakammasaññī   ukkoṭeti   anāpatti .
Adhammakamme    dhammakammasaññī    āpatti    dukkaṭassa   .   adhammakamme
vematiko    āpatti    dukkaṭassa    .    adhammakamme   adhammakammasaññī
anāpatti.
     [643]   Anāpatti   adhammena   vā  vaggena  vā  nakammārahassa
vā     kammaṃ     katanti     jānanto     ukkoṭeti     ummattakassa
ādikammikassāti.
                   Tatiyasikkhāpadaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 2 page 416-417. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=639&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=639&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=639&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=639&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=639              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9684              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9684              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :