[454] 15 Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane
migadāye . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti
Te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca bhūtapubbaṃ bhikkhave
rājā ahosi pacetano 1- nāma athakho bhikkhave rājā pacetano rathakāraṃ
āmantesi ito me samma rathakāra channaṃ māsānaṃ accayena saṅgāmo
bhavissati sakkhasi 2- me samma rathakāra navaṃ cakkayugaṃ kātunti sakkomi
devāti kho bhikkhave rathakāro rañño pacetanassa paccassosi athakho
bhikkhave rathakāro chahi māsehi chārattūnehi ekaṃ cakkaṃ niṭṭhāpesi.
{454.1} Athakho bhikkhave rājā pacetano rathakāraṃ āmantesi
ito me samma rathakāra channaṃ divasānaṃ accayena saṅgāmo bhavissati
niṭṭhitaṃ navaṃ cakkayuganti imehi kho deva chahi māsehi chārattūnehi ekaṃ
cakkaṃ niṭṭhitanti sakkhasi 3- pana me samma rathakāra imehi chahi divasehi
dutiyaṃ cakkaṃ niṭṭhāpetunti sakkomi devāti kho bhikkhave rathakāro rañño
pacetanassa paccassosi athakho bhikkhave rathakāro chahi divasehi dutiyaṃ
cakkaṃ niṭṭhāpetvā navaṃ cakkayugaṃ ādāya yena rājā pacetano
tenupasaṅkami upasaṅkamitvā rājānaṃ pacetanaṃ etadavoca idante
deva navaṃ cakkayugaṃ niṭṭhitanti . yañca te idaṃ samma rathakāra cakkaṃ
chahi māsehi niṭṭhitaṃ chārattūnehi yañca te idaṃ cakkaṃ chahi divasehi
niṭṭhitaṃ imesaṃ kiṃ nānākaraṇaṃ nesaṃ kiñci nānākaraṇaṃ passāmīti .
Atthesaṃ deva nānākaraṇaṃ passatu devo nānākaraṇanti . athakho
bhikkhave rathakāro yaṃ taṃ cakkaṃ chahi divasehi niṭṭhitaṃ taṃ pavattesi
taṃ pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati tāvatikaṃ gantvā
@Footnote: 1 Ma. sabbattha sacetano nāma . 2-3 Po. Ma. sakkhissasi.
Ciṅgulāyitvā bhūmiyaṃ papati yaṃ pana taṃ cakkaṃ chahi māsehi niṭṭhitaṃ
chārattūnehi taṃ pavattesi taṃ pavattitaṃ samānaṃ yāvatikā
abhisaṅkhārassa gati tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsi.
{454.2} Ko nu kho samma rathakāra hetu ko paccayo yamidaṃ
cakkaṃ chahi divasehi niṭṭhitaṃ taṃ pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa
gati tāvatikaṃ gantvā ciṅgulāyitvā bhūmiyaṃ papati ko pana samma
rathakāra hetu ko paccayo yamidaṃ cakkaṃ chahi māsehi niṭṭhitaṃ
chārattūnehi taṃ pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa
gati tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsīti . yamidaṃ
deva cakkaṃ chahi divasehi niṭṭhitaṃ tassa nemipi savaṅkā
sadosā sakasāvā ārāpi savaṅkā sadosā sakasāvā nābhipi
savaṅkā sadosā sakasāvā taṃ nemiyāpi savaṅkattā sadosattā
sakasāvattā ārānaṃpi savaṅkattā sadosattā sakasāvattā
nābhiyāpi savaṅkattā sadosattā sakasāvattā pavattitaṃ
samānaṃ yāvatikā abhisaṅkhārassa gati tāvatikaṃ gantvā ciṅgulāyitvā
bhūmiyaṃ papati . yaṃ pana [1]- deva cakkaṃ chahi māsehi niṭṭhitaṃ
chārattūnehi tassa nemipi avaṅkā adosā akasāvā ārāpi
avaṅkā adosā akasāvā nābhipi avaṅkā adosā akasāvā
taṃ nemiyāpi avaṅkattā adosattā akasāvattā ārānaṃpi
avaṅkattā adosattā akasāvattā nābhiyāpi avaṅkattā
adosattā akasāvattā pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa
gati tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsīti . siyā kho
pana bhikkhave tumhākaṃ evamassa añño nūna tena samayena
@Footnote: 1 Ma. Yu. taṃ.
So rathakāro ahosīti na kho panetaṃ bhikkhave evaṃ daṭṭhabbaṃ ahaṃ
tena samayena so rathakāro ahosiṃ tadāhaṃ bhikkhave kusalo dāruvaṅkānaṃ
dārudosānaṃ dārukasāvānaṃ etarahi kho panāhaṃ bhikkhave arahaṃ
sammāsambuddho kusalo kāyavaṅkānaṃ kāyadosānaṃ kāyakasāvānaṃ
kusalo vacīvaṅkānaṃ vacīdosānaṃ vacīkasāvānaṃ kusalo manovaṅkānaṃ
manodosānaṃ manokasāvānaṃ . yassa kassaci bhikkhave bhikkhussa
vā bhikkhuniyā vā kāyavaṅko appahīno kāyadoso kāyakasāvo
vacīvaṅko appahīno vacīdoso vacīkasāvo manovaṅko appahīno
manodoso manokasāvo evaṃ papatitā te bhikkhave imasmā
dhammavinayā seyyathāpi taṃ cakkaṃ chahi divasehi niṭṭhitaṃ . yassa
kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā kāyavaṅko pahīno
kāyadoso kāyakasāvo vacīvaṅko pahīno vacīdoso vacīkasāvo
manovaṅko pahīno manodoso manokasāvo evaṃ patiṭṭhitā
te bhikkhave imasmiṃ dhammavinaye seyyathāpi taṃ cakkaṃ chahi māsehi
niṭṭhitaṃ chārattūnehi . tasmātiha bhikkhave evaṃ sikkhitabbaṃ
kāyavaṅkaṃ pajahissāma kāyadosaṃ kāyakasāvaṃ vacīvaṅkaṃ pajahissāma
vacīdosaṃ vacīkasāvaṃ manovaṅkaṃ pajahissāma manodosaṃ
manokasāvanti evañhi vo bhikkhave sikkhitabbanti.
The Pali Tipitaka in Roman Character Volume 20 page 139-142.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=454&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=454&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=454&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=20&item=454&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=20&i=454
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1979
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1979
Contents of The Tipitaka Volume 20
http://84000.org/tipitaka/read/?index_20
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com