ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [463]  24  Tayome  bhikkhave  puggalā  puggalassa bahukārā katame
tayo   yaṃ   bhikkhave  puggalaṃ  āgamma  puggalo  buddhaṃ  saraṇaṃ  gato  hoti
dhammaṃ   saraṇaṃ   gato   hoti    saṅghaṃ   saraṇaṃ  gato  hoti  ayaṃ  bhikkhave
puggalo   imassa  puggalassa  bahukāro  puna  ca  paraṃ  bhikkhave  yaṃ  puggalaṃ
āgamma   puggalo   idaṃ  dukkhanti  yathābhūtaṃ  pajānāti  ayaṃ  dukkhasamudayoti
yathābhūtaṃ    pajānāti    ayaṃ   dukkhanirodhoti   yathābhūtaṃ   pajānāti   ayaṃ
dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ    pajānāti    ayaṃ    bhikkhave
puggalo   imassa  puggalassa  bahukāro  puna  ca  paraṃ  bhikkhave  yaṃ  puggalaṃ
āgamma   puggalo   āsavānaṃ   khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ
diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja  viharati  ayaṃ
bhikkhave  puggalo  imassa  puggalassa  bahukāro  ime  kho  bhikkhave  tayo
puggalā  puggalassa  bahukārā  .  imehi  ca  pana  bhikkhave  tīhi puggalehi
imassa  puggalassa  natthañño  puggalo  bahukārataroti  vadāmi  .  imesañca
pana   bhikkhave   tiṇṇaṃ   puggalānaṃ   iminā   puggalena   na   suppaṭikāraṃ
vadāmīti   1-    yadidaṃ  abhivādanapaccuṭṭhānaañjalikammasāmīcikammacīvarapiṇḍapāta
senāsanagilānapaccayabhesajjaparikkhārānuppadānenāti.
     [464]  25  Tayome  bhikkhave  puggalā santo saṃvijjamānā lokasmiṃ
katame    tayo    arukūpamacitto    puggalo    vijjūpamacitto    puggalo
vajirūpamacitto   puggalo   .  katamo  ca  bhikkhave  arukūpamacitto  puggalo
idha  bhikkhave  ekacco  puggalo  kodhano  hoti  upāyāsabahulo  appampi
@Footnote: 1 Po. Ma. itisaddo natthi.
Vutto  samāno  abhisajjati  kuppati  byāpajjati  patitthīyati  kopañca dosañca
appaccayañca  pātukaroti  seyyathāpi  1-  bhikkhave  duṭṭhāruko kaṭṭhena vā
kaṭhalāya   vā  ghaṭṭito  bhiyyoso  mattāya  āsavaṃ  deti  evameva  kho
bhikkhave   idhekacco   puggalo   kodhano  hoti  upāyāsabahulo  appampi
vutto   samāno   abhisajjati   kuppati   byāpajjati   patitthīyati   kopañca
dosañca   appaccayañca   pātukaroti   ayaṃ  vuccati  bhikkhave  arukūpamacitto
puggalo.
     {464.1}  Katamo  ca  bhikkhave  vijjūpamacitto  puggalo idha bhikkhave
ekacco   puggalo  idaṃ  dukkhanti  yathābhūtaṃ  pajānāti  ayaṃ  dukkhasamudayoti
yathābhūtaṃ    pajānāti    ayaṃ   dukkhanirodhoti   yathābhūtaṃ   pajānāti   ayaṃ
dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ   pajānāti   seyyathāpi   bhikkhave
cakkhumā   puriso   rattandhakāratimisāya   vijjantarikāya   rūpāni  passeyya
evameva   kho   bhikkhave   idhekacco   puggalo  idaṃ  dukkhanti  yathābhūtaṃ
pajānāta   ...   ayaṃ   dukkhanirodhagāminī   paṭipadāti  yathābhūtaṃ  pajānāti
ayaṃ vuccati bhikkhave vijjūpamacitto puggalo.
     {464.2}  Katamo  ca  bhikkhave  vajirūpamacitto  puggalo idha bhikkhave
ekacco   puggalo   āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ
diṭṭheva  dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja  viharati  seyyathāpi
bhikkhave  vajirassa  natthi  kiñci  abhejjaṃ maṇi vā pāsāṇo vā evameva kho
bhikkhave idhekacco puggalo āsavānaṃ khayā ... Upasampajja viharati ayaṃ vuccati
bhikkhave  vajirūpamacitto  puggalo  .  ime kho bhikkhave tayo puggalā santo
@Footnote: 1 Yu. seyyathāpi nāma.
Saṃvijjamānā lokasminti.



             The Pali Tipitaka in Roman Character Volume 20 page 155-157. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=463&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=463&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=463&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=463&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=463              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2279              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2279              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :