ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [495]   56   Athakho   jānussoṇī   brāhmaṇo   yena   bhagavā
tenupasaṅkami     .pe.     ekamantaṃ     nisinno    kho    jānussoṇī
brāhmaṇo    bhagavantaṃ    etadavoca    sandiṭṭhikaṃ    nibbānaṃ   sandiṭṭhikaṃ
nibbānanti   bho   gotama   vuccati   kittāvatā   nu   kho  bho  gotama
sandiṭṭhikaṃ    nibbānaṃ    hoti    akālikaṃ   ehipassikaṃ   opanayikaṃ   1-
paccattaṃ     veditabbaṃ     viññūhīti    .    ratto    kho    brāhmaṇa
rāgena        abhibhūto       pariyādinnacitto       attabyābādhāyapi
ceteti        parabyābādhāyapi       ceteti       ubhayabyābādhāyapi
ceteti     cetasikaṃpi     dukkhaṃ    domanassaṃ    paṭisaṃvedeti     rāge
pahīne    neva    attabyābādhāyapi    ceteti    na   parabyābādhāyapi
ceteti   na   ubhayabyābādhāyapi   ceteti  na  cetasikaṃ  dukkhaṃ  domanassaṃ
paṭisaṃvedeti     evaṃpi     kho     brāhmaṇa     sandiṭṭhikaṃ    nibbānaṃ
hoti   ...   duṭṭho   kho   brāhmaṇa   .pe.  mūḷho  kho  brāhmaṇa
mohena        abhibhūto       pariyādinnacitto       attabyābādhāyapi
ceteti     parabyābādhāyapi    ceteti    ubhayabyābādhāyapi    ceteti
cetasikaṃpi    dukkhaṃ    domanassaṃ    paṭisaṃvedeti   mohe   pahīne   neva
@Footnote: 1 Ma. opaneyyikaṃ. ito paraṃ īdisameva.
Attabyābādhāyapi    ceteti    na    parabyābādhāyapi    ceteti    na
ubhayabyābādhāyapi     ceteti     na     cetasikaṃ    dukkhaṃ    domanassaṃ
paṭisaṃvedeti   evaṃpi   kho   brāhmaṇa   sandiṭṭhikaṃ  nibbānaṃ  hoti  ...
Yato   kho   ayaṃ  brāhmaṇa  anavasesaṃ  rāgakkhayaṃ  paṭisaṃvedeti  anavasesaṃ
dosakkhayaṃ    paṭisaṃvedeti    anavasesaṃ    mohakkhayaṃ   paṭisaṃvedeti   evaṃ
kho    brāhmaṇa    sandiṭṭhikaṃ    nibbānaṃ   hoti   akālikaṃ   ehipassikaṃ
opanayikaṃ    paccattaṃ    veditabbaṃ    viññūhīti    .    abhikkantaṃ    bho
gotama    .pe.   upāsakaṃ   maṃ   bhavaṃ   gotamo   dhāretu   ajjatagge
pāṇupetaṃ saraṇaṃ gatanti.
     [496]   57  Athakho  aññataro  brāhmaṇamahāsālo  yena  bhagavā
tenupasaṅkami   .pe.   ekamantaṃ   nisinno  kho  so  brāhmaṇamahāsālo
bhagavantaṃ   etadavoca   sutammetaṃ   bho   gotama   pubbakānaṃ  brāhmaṇānaṃ
vuḍḍhānaṃ   mahallakānaṃ   ācariyapācariyānaṃ   bhāsamānānaṃ   pubbassudaṃ   ayaṃ
loko   avīci   maññe   phuṭo   hoti   1-  manussehi  kukkuṭasampātikā
gāmanigamajanapadarājadhāniyoti  ko  nu  kho  bho  gotama  hetu  ko paccayo
yenetarahi   manussānaṃ   khayo  hoti  tanuttaṃ  paññāyati  gāmāpi  agāmā
honti   nigamāpi   anigamā   honti  nagarāpi  anagarā  honti  janapadāpi
ajanapadā hontīti.
     {496.1}    Etarahi    brāhmaṇa    manussā    adhammarāgarattā
visamalobhābhibhūtā  micchādhammaparetā  te  adhammarāgarattā  visamalobhābhibhūtā
micchādhammaparetā    tiṇhāni    satthāni   gahetvā   aññamaññassa   2-
jīvitā    voropenti   tena   bahū   manussā   kālaṃ   karonti   ayaṃpi
@Footnote: 1 Po. Ma. Yu. ahosi. 2 Ma. aññamaññaṃ.
Kho   brāhmaṇa   hetu   ayaṃ   paccayo   yenetarahi   manussānaṃ   khayo
hoti    tanuttaṃ    paññāyati    gāmāpi    agāmā    honti   nigamāpi
anigamā    honti    nagarāpi   anagarā   honti   janapadāpi   ajanapadā
honti.
     {496.2}  Puna  ca  paraṃ  brāhmaṇa etarahi manussā adhammarāgarattā
visamalobhābhibhūtā      micchādhammaparetā      tesaṃ     adhammarāgarattānaṃ
visamalobhābhibhūtānaṃ    micchādhammaparetānaṃ    devo    na   sammā   dhāraṃ
anuppavecchati   tena   dubbhikkhaṃ   hoti   dussassaṃ  setaṭṭhikaṃ  salākāvuttaṃ
tena  bahū  manussā  kālaṃ  karonti  ayaṃpi  kho brāhmaṇa hetu ayaṃ paccayo
yenetarahi   manussānaṃ   khayo  hoti  tanuttaṃ  paññāyati  gāmāpi  agāmā
honti   nigamāpi   anigamā   honti  nagarāpi  anagarā  honti  janapadāpi
ajanapadā honti.
     {496.3}  Puna  ca  paraṃ  brāhmaṇa etarahi manussā adhammarāgarattā
visamalobhābhibhūtā      micchādhammaparetā      tesaṃ     adhammarāgarattānaṃ
visamalobhābhibhūtānaṃ    micchādhammaparetānaṃ    yakkhā    vāḷe    amanusse
ossajjanti    tena    bahū    manussā   kālaṃ   karonti   ayaṃpi   kho
brāhmaṇa   hetu   ayaṃ   paccayo   yenetarahi   manussānaṃ   khayo  hoti
tanuttaṃ    paññāyati    gāmāpi    agamā    honti   nigamāpi   anigamā
honti   nagarāpi   anagarā   honti   janapadāpi   ajanapadā  hontīti .
Abhikkantaṃ   bho   gotama   .pe.   upāsakaṃ   maṃ  bhavaṃ  gotamo  dhāretu
ajjatagge pāṇupetaṃ saraṇaṃ gatanti.



             The Pali Tipitaka in Roman Character Volume 20 page 202-204. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=495&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=495&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=495&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=495&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=495              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3619              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3619              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :