[498] 59 Athakho tikaṇṇo brāhmaṇo yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho
@Footnote: 1 Po. Yu. yāsukāsu ca. ito paraṃ īdisameva . 2 Po. Ma. jātiye. 3 Ma. Yu.
@tasmiṃyeva . 4 Yu. dānā.
Tikaṇṇo brāhmaṇo bhagavato sammukhā tevijjānaṃ sudaṃ
brāhmaṇānaṃ vaṇṇaṃ bhāsati evampi tevijjā brāhmaṇā
itipi tevijjā brāhmaṇāti . yathākathaṃ pana brāhmaṇa brāhmaṇā
brāhmaṇaṃ tevijjaṃ paññāpentīti . idha bho gotama brāhmaṇo
ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko
yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena
ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ
sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo
lokāyatamahāpurisalakkhaṇesu anavayoti evaṃ kho bho gotama
brāhmaṇā brāhmaṇaṃ tevijjaṃ paññāpentīti . aññathā
kho brāhmaṇa brāhmaṇā brāhmaṇaṃ tevijjaṃ paññāpenti
aññathā ca pana ariyassa vinaye tevijjo hotīti . yathākathaṃ
pana bho gotama ariyassa vinaye tevijjo hoti sādhu me bhavaṃ
gotamo tathā dhammaṃ desetu yathā ariyassa vinaye tevijjo
hotīti . tenahi brāhmaṇa suṇāhi sādhukaṃ manasikarohi
bhāsissāmīti . evaṃ bhoti kho tikaṇṇo brāhmaṇo bhagavato
paccassosi.
{498.1} Bhagavā etadavoca idha brāhmaṇa bhikkhu vivicceva
kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ
paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ
sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ
dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā upekkhako
ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ
Ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ
upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā
pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati
{498.2} so evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti so
anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ
dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi
jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi
jātiyo paññāsampi jātiyo jātisatampi jātisahassampi
jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe
anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto
evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto
so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto
evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto so tato cuto idhūpapannoti iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati ayamassa paṭhamā
vijjā adhigatā hoti avijjā vihatā vijjā uppannā tamo
vihato āloko uppanno yathātaṃ appamattassa ātāpino
pahitattassa viharato.
{498.3} So evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
Sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti so dibbena cakkhunā
visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage
satte pajānāti ime 1- vata bhonto sattā kāyaduccaritena
samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā
ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te
kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā
ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena
samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā
sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ
lokaṃ upapannāti [2]- iti dibbena cakkhunā visuddhena atikkantamānusakena
satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe
sugate duggate yathākammūpage satte pajānāti ayamassa dutiyā vijjā
adhigatā hoti avijjā vihatā vijjā uppannā tamo vihato āloko
uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato.
{498.4} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ
khayañāṇāya cittaṃ abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti
ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ
pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ime
@Footnote: 1 Yu. ime vā pana . 2 Yu. so.
Āsavāti yathābhūtaṃ pajānāti ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti
ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhagāminī
paṭipadāti yathābhūtaṃ pajānāti.
{498.5} Tassa evaṃ jānato evaṃ passato kāmāsavāpi
cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ
vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti ayamassa
tatiyā vijjā adhigatā hoti avijjā vihatā vijjā uppannā
tamo vihato āloko uppanno yathātaṃ appamattassa
ātāpino pahitattassa viharatoti.
Anuccāvacasīlassa nipakassa ca jhāyino
cittaṃ yassa vasībhūtaṃ ekaggaṃ susamāhitaṃ
taṃ ve tamonudaṃ dhīraṃ tevijjaṃ maccuhāyinaṃ
hitaṃ devamanussānaṃ āhu saccappahāyinaṃ 1-
tīhi vijjāhi sampannaṃ asammūḷhavihārinaṃ
buddhaṃ antimasārīraṃ 2- taṃ namassanti gotamaṃ.
Pubbenivāsaṃ yo vedī saggāpāyañca passati
atho jātikkhayaṃ patto abhiññāvosito muni
etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo
tamahaṃ vadāmi tevijjaṃ nāññaṃ lapitalāpananti.
@Footnote: 1 Po. Ma. sabbappahāyinaṃ 2 Po. antimadehadhāraṃ Ma. antimadehinaṃ Yu. antimasarīraṃ.
Evaṃ kho brāhmaṇa ariyassa vinaye tevijjo hotīti. Aññathā
bho gotama brāhmaṇānaṃ tevijjo aññathā ca pana ariyassa vinaye
tevijjo hoti imassa ca bho gotama ariyassa vinaye tevijjassa
brāhmaṇānaṃ tevijjo kalaṃ nāgghati soḷasiṃ abhikkantaṃ bho
gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge
pāṇupetaṃ saraṇaṃ gatanti.
The Pali Tipitaka in Roman Character Volume 20 page 207-212.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=498&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=498&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=498&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=20&item=498&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=20&i=498
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3683
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3683
Contents of The Tipitaka Volume 20
http://84000.org/tipitaka/read/?index_20
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com