ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
                 Suttantapiṭake aṅguttaranikāyassa
                       dutiyo bhāgo
                        -------
                       catukkanipāto
           namo tassa bhagavato arahato sammāsambuddhassa.
                      Paṭhamapaṇṇāsako
                    bhaṇḍagāmavaggo paṭhamo
     [1]  Evamme  sutaṃ. Ekaṃ samayaṃ bhagavā vajjīsu viharati bhaṇḍagāme.
Tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti  .  bhadanteti  te  bhikkhū
bhagavato   paccassosuṃ   .   bhagavā  etadavoca  catunnaṃ  bhikkhave  dhammānaṃ
ananubodhā    appaṭivedhā    evamidaṃ    dīghamaddhānaṃ   sandhāvitaṃ   saṃsaritaṃ
mamañceva    tumhākañca   katamesaṃ   catunnaṃ   ariyassa   bhikkhave   sīlassa
ananubodhā  appaṭivedhā  evamidaṃ  dīghamaddhānaṃ  sandhāvitaṃ  saṃsaritaṃ  mamañceva
tumhākañca    ariyassa    bhikkhave   samādhissa   ananubodhā   appaṭivedhā
evamidaṃ   dīghamaddhānaṃ   sandhāvitaṃ   saṃsaritaṃ  mamañceva  tumhākañca  ariyāya
bhikkhave    paññāya    ananubodhā    appaṭivedhā   evamidaṃ   dīghamaddhānaṃ
sandhāvitaṃ   saṃsaritaṃ   mamañceva   tumhākañca   ariyāya  bhikkhave  vimuttiyā
ananubodhā  appaṭivedhā  evamidaṃ  dīghamaddhānaṃ  sandhāvitaṃ  saṃsaritaṃ  mamañceva
Tumhākañca   tayidaṃ   bhikkhave   ariyaṃ   sīlaṃ   anubuddhaṃ   paṭividdhaṃ   ariyo
samādhi    anubuddho   paṭividdho   ariyā   paññā   anubuddhā   paṭividdhā
ariyā    vimutti    anubuddhā   paṭividdhā   ucchinnā   bhavataṇhā   khīṇā
bhavanettī   natthidāni   punabbhavoti   .   idamavoca  bhagavā  idaṃ  vatvāna
sugato athāparaṃ etadavoca satthā
         sīlasamādhipaññā ca            vimutti ca anuttarā
         anubuddhā ime dhammā         gotamena yasassinā.
         Iti buddho abhiññāya         dhammamakkhāsi bhikkhunaṃ
         dukkhassantakaro satthā     cakkhumā parinibbutoti.
     [2]    Catūhi    bhikkhave    dhammehi    asamannāgato    imasmā
dhammavinayā   papatitoti   vuccati  katamehi  catūhi  ariyena  bhikkhave  sīlena
asamannāgato    imasmā    dhammavinayā    papatitoti    vuccati   ariyena
bhikkhave    samādhinā    asamannāgato   imasmā   dhammavinayā   papatitoti
vuccati   ariyāya   bhikkhave   paññāya  asamannāgato  imasmā  dhammavinayā
papatitoti    vuccati    ariyāya    bhikkhave    vimuttiyā    asamannāgato
imasmā   dhammavinayā   papatitoti   vuccati    imehi  kho  bhikkhave  catūhi
dhammehi asamannāgato imasmā dhammavinayā papatitoti vuccati.
     {2.1}  Catūhi  bhikkhave  dhammehi  samannāgato  imasmā  dhammavinayā
apapatitoti  1-  vuccati  katamehi  catūhi ariyena bhikkhave sīlena samannāgato
imasmā   dhammavinayā   apapatitoti   vuccati   ariyena  bhikkhave  samādhinā
@Footnote: 1 Po. Ma. appapatitoti. ito paraṃ īdisameva.
Samannāgato    imasmā    dhammavinayā    apapatitoti    vuccati   ariyāya
bhikkhave    paññāya    samannāgato    imasmā   dhammavinayā   apapatitoti
vuccati     ariyāya     bhikkhave    vimuttiyā    samannāgato    imasmā
dhammavinayā   apapatitoti   vuccati   imehi   kho  bhikkhave  catūhi  dhammehi
samannāgato imasmā dhammavinayā apapatitoti vuccatīti.
         Cutā patanti patitā          giddhā ca punarāgatā
         katakiccaṃ rataṃrammaṃ              sukhenānvāgataṃ sukhanti.
     [3]   Catūhi   bhikkhave   dhammehi   samannāgato  bālo  abyatto
asappuriso    khataṃ   upahataṃ   attānaṃ   pariharati   sāvajjo   ca   hoti
sānuvajjo   [1]-   viññūnaṃ   bahuñca   apuññaṃ   pasavati   katamehi  catūhi
ananuvicca   apariyogāhetvā   avaṇṇārahassa   vaṇṇaṃ   bhāsati   ananuvicca
apariyogāhetvā      vaṇṇārahassa     avaṇṇaṃ     bhāsati     ananuvicca
apariyogāhetvā   appasādanīye   ṭhāne   pasādaṃ   upadaṃseti  ananuvicca
apariyogāhetvā   pasādanīye   ṭhāne  appasādaṃ  upadaṃseti  imehi  kho
bhikkhave   catūhi  dhammehi  samannāgato  bālo  abyatto  asappuriso  khataṃ
upahataṃ   attānaṃ   pariharati   sāvajjo   ca   hoti   sānuvajjo  viññūnaṃ
bahuñca apuññaṃ pasavati.
     {3.1}  Catūhi  bhikkhave  dhammehi  samannāgato  paṇḍito byatto 2-
sappuriso   akkhataṃ   anupahataṃ   attānaṃ   pariharati   anavajjo   ca  hoti
ananuvajjo     viññūnaṃ    bahuñca    puññaṃ    pasavati    katamehi    catūhi
anuvicca         pariyogāhetvā         avaṇṇārahassa        avaṇṇaṃ
@Footnote: 1 Po. Ma. Yu. ca. ito paraṃ īdisameva .  2 Ma. viyatto.
Bhāsati    anuvicca    pariyogāhetvā    vaṇṇārahassa    vaṇṇaṃ    bhāsati
anuvicca   pariyogāhetvā   appasādanīye   ṭhāne   appasādaṃ  upadaṃseti
anuvicca   pariyogāhetvā   pasādanīye  ṭhāne  pasādaṃ  upadaṃseti  imehi
kho   bhikkhave   catūhi  dhammehi  samannāgato  paṇḍito  byatto  sappuriso
akkhataṃ   anupahataṃ   attānaṃ   pariharati   anavajjo   ca  hoti  ananuvajjo
viññūnaṃ bahuñca puññaṃ pasavatīti.
         Yo nindiyaṃ pasaṃsati                    taṃ vā nindati yo pasaṃsiyo
         vicināti mukhena so kaliṃ             kalinā tena sukhaṃ na vindati.
         Appamatto ayaṃ kali                 yo akkhesu dhanaparājayo
         sabbassāpi sahāpi attanā     ayameva mahattaro 1- kali
         yo sugatesu manaṃ padosaye          sataṃ sahassānaṃ nirabbudānaṃ
         chattiṃsati pañca ca abbudāni     yamarīyaṃ 2- garahiya nirayaṃ upeti
         vācaṃ manañca paṇidhāya pāpakanti.
     [4]    Catūsu   bhikkhave   micchāpaṭipajjamāno   bālo   abyatto
asappuriso  khataṃ  upahataṃ  attānaṃ  pariharati  sāvajjo  ca  hoti sānuvajjo
viññūnaṃ    bahuñca   apuññaṃ   pasavati   katamesu   catūsu   mātari   bhikkhave
micchāpaṭipajjamāno    bālo    abyatto    asappuriso    khataṃ   upahataṃ
attānaṃ   pariharati   sāvajjo   ca   hoti   sānuvajjo   viññūnaṃ  bahuñca
apuññaṃ     pasavati     pitari    bhikkhave    micchāpaṭipajjamāno    .pe.
@Footnote: 1 Po. Ma. Yu. mahantataro .  2 Ma. Yu. yamariyagarahī.
Tathāgate     bhikkhave    micchāpaṭipajjamāno    .pe.    tathāgatasāvake
bhikkhave   micchāpaṭipajjamāno   bālo  abyatto  asappuriso  khataṃ  upahataṃ
attānaṃ   pariharati   sāvajjo   ca   hoti   sānuvajjo   viññūnaṃ  bahuñca
apuññaṃ    pasavati    imesu   kho   bhikkhave   catūsu   micchāpaṭipajjamāno
bālo   abyatto   asappuriso  khataṃ  upahataṃ  attānaṃ  pariharati  sāvajjo
ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati.
     {4.1}  Catūsu  bhikkhave  [1]-  sammāpaṭipajjamāno paṇḍito byatto
sappuriso   akkhataṃ   anupahataṃ   attānaṃ   pariharati   anavajjo   ca  hoti
ananuvajjo   viññūnaṃ   bahuñca   puññaṃ   pasavati   katamesu   catūsu   mātari
bhikkhave    sammāpaṭipajjamāno    paṇḍito   byatto   sappuriso   akkhataṃ
anupahataṃ   attānaṃ   pariharati   anavajjo   ca   hoti  ananuvajjo  viññūnaṃ
bahuñca    puññaṃ   pasavati   pitari   bhikkhave   sammāpaṭipajjamāno   .pe.
Tathāgate   bhikkhave   sammāpaṭipajjamāno  .pe.  tathāgatasāvake  bhikkhave
sammāpaṭipajjamāno    paṇḍito    byatto   sappuriso   akkhataṃ   anupahataṃ
attānaṃ   pariharati  anavajjo  ca  hoti  ananuvajjo  viññūnaṃ  bahuñca  puññaṃ
pasavati    imesu   kho   bhikkhave   catūsu   sammāpaṭipajjamāno   paṇḍito
byatto   sappuriso   akkhataṃ   anupahataṃ   attānaṃ  pariharati  anavajjo  ca
hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavatīti.
         Mātari pitari cāpi              yo micchāpaṭipajjati
         tathāgate ca 2- sambuddhe   athavā tassa sāvake
@Footnote: 1 Po. dhammesu .  2 Po. Ma. Yu. vā.
         Bahuñca so pasavati           apuññaṃ tādiso naro.
         Tāya [1]- adhammacariyāya     mātāpitūsu paṇḍitā
         idheva naṃ garahanti              peccāpāyañca gacchati.
         Mātari pitari cāpi              yo sammāpaṭipajjati
         tathāgate ca 2- sambuddhe  athavā tassa sāvake
         bahuñca so pasavati           puññaṃpi 3- tādiso naro.
         Tāya [4]- dhammacariyāya      mātāpitūsu paṇḍitā
         idheva naṃ pasaṃsanti             pecca sagge pamodatīti.
     [5]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā  lokasmiṃ
katame    cattāro    anusotagāmī    puggalo    paṭisotagāmī   puggalo
ṭhitatto puggalo tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.
     {5.1}   Katamo  ca  bhikkhave  anusotagāmī  puggalo  idha  bhikkhave
ekacco   puggalo   kāme   ca  paṭisevati  pāpañca  kammaṃ  karoti  ayaṃ
vuccati bhikkhave anusotagāmī puggalo.
     {5.2}  Katamo ca bhikkhave paṭisotagāmī puggalo idha bhikkhave ekacco
puggalo  kāme  ca  na  paṭisevati  pāpañca  kammaṃ na karoti sahāpi dukkhena
sahāpi   domanassena  assumukhopi  rudamāno  paripuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ
carati ayaṃ vuccati bhikkhave paṭisotagāmī puggalo.
     {5.3}   Katamo   ca   bhikkhave   ṭhitatto  puggalo  idha  bhikkhave
ekacco      puggalo     pañcannaṃ     orambhāgiyānaṃ     saññojanānaṃ
@Footnote: 1 Ma. naṃ .  2 Po. Ma. Yu. vā  3 Ma. Yu. puññaṃ etādiso naro .  4 Ma. Yu. naṃ.
Parikkhayā   opapātiko   hoti   tatthaparinibbāyī   anāvattidhammo  tasmā
lokā ayaṃ vuccati bhikkhave ṭhitatto puggalo.
     {5.4}  Katamo  ca  bhikkhave  puggalo  tiṇṇo pāragato thale tiṭṭhati
brāhmaṇo   idha   bhikkhave  ekacco  puggalo  āsavānaṃ  khayā  anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja  viharati  ayaṃ  vuccati  bhikkhave  puggalo  tiṇṇo  pāragato thale
tiṭṭhati   brāhmaṇo   .  ime  kho  bhikkhave  cattāro  puggalā  santo
saṃvijjamānā lokasminti.
               Yekeci kāmesu asaññatā janā
               avītarāgā idha kāmabhogino
               punappunaṃ jātijarūpagā hi te 1-
               taṇhādhipannā anusotagāmino.
               Tasmā hi dhīro idhupaṭṭhitāsati
               kāme ca pāpe ca asevamāno
               sahāpi dukkhena jaheyya kāme
               paṭisotagāmīti tamāhu puggalaṃ.
               Yo ve kilesāni pahāya pañca
               paripuṇṇasekho aparihānadhammo
               cetovasippatto samāhitindriyo
               sa ve ṭhitattoti naro pavuccati.
@Footnote: 1 Ma. Yu. jātijarūpagāmī te.
               Paroparā yassa samecca dhammā
               vidhūpitā atthagatā na santi
               sa 1- vedagū vusitabrahmacariyo
               lokantagū pāragatoti vuccatīti.
     [6]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā  lokasmiṃ
katame   cattāro   appassuto   sutena   anupapanno  appassuto  sutena
upapanno     bahussuto     sutena    anupapanno    bahussuto    sutena
upapanno.
     {6.1}   Kathañca   bhikkhave   puggalo   appassuto   hoti  sutena
anupapanno   idha   bhikkhave   ekaccassa   puggalassa   appakaṃ  sutaṃ  hoti
suttaṃ   geyyaṃ  veyyākaraṇaṃ  gāthā  udānaṃ  itivuttakaṃ  jātakaṃ  abbhutadhammaṃ
vedallaṃ   so   tassa   appakassa   sutassa  na  atthamaññāya  dhammamaññāya
dhammānudhammapaṭipanno   hoti   evaṃ   kho   bhikkhave  puggalo  appassuto
hoti sutena anupapanno.
     {6.2}  Kathañca  bhikkhave  puggalo  appassuto hoti sutena upapanno
idha  bhikkhave  ekaccassa  puggalassa  appakaṃ  sutaṃ  hoti suttaṃ geyyaṃ .pe.
Vedallaṃ    so   tassa   appakassa   sutassa   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno   hoti   evaṃ   kho   bhikkhave  puggalo  appassuto
hoti sutena upapanno.
     {6.3}   Kathañca   bhikkhave   puggalo   bahussuto   hoti   sutena
anupapanno   idha   bhikkhave  ekaccassa  puggalassa  bahuṃ  sutaṃ  hoti  suttaṃ
geyyaṃ   .pe.   vedallaṃ   so  tassa  bahukassa  sutassa  na  atthamaññāya
@Footnote: 1 Ma. sa ve muni.
Dhammamaññāya    dhammānudhammapaṭipanno    hoti    evaṃ    kho    bhikkhave
puggalo bahussuto hoti sutena anupapanno.
     {6.4}  Kathañca  bhikkhave  puggalo  bahussuto  hoti sutena upapanno
idha  bhikkhave  ekaccassa  puggalassa  bahuṃ sutaṃ hoti suttaṃ geyyaṃ veyyākaraṇaṃ
gāthā  udānaṃ  itivuttakaṃ  jātakaṃ  abbhutadhammaṃ  vedallaṃ  so  tassa bahukassa
sutassa     atthamaññāya     dhammamaññāya    dhammānudhammapaṭipanno    hoti
evaṃ  kho  bhikkhave  puggalo  bahussuto  hoti sutena upapanno. Ime kho
bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
         Appassutopi ce hoti      sīlesu asamāhito
         ubhayena naṃ garahanti           sīlato ca sutena ca.
         Appassutopi ce hoti      sīlesu susamāhito
         sīlato naṃ pasaṃsanti           nāssa sampajjate sutaṃ.
         Bahussutopi ce hoti        sīlesu asamāhito
         sīlato naṃ garahanti            tassa sampajjate sutaṃ.
         Bahussutopi ce hoti         sīlesu susamāhito
         ubhayena naṃ pasaṃsanti           sīlato ca sutena ca.
         Bahussutaṃ dhammadharaṃ             sappaññaṃ buddhasāvakaṃ
         nekkhaṃ jambonadasseva     ko taṃ ninditumarahati
         devāpi naṃ pasaṃsanti           brahmunāpi pasaṃsitoti.
     [7]   Cattārome  bhikkhave  viyattā  vinītā  visāradā  bahussutā
Dhammadharā    dhammānudhammapaṭipannā   saṅghaṃ   sobhenti   katame   cattāro
idha   bhikkhave   bhikkhu   viyatto   vinīto  visārado  bahussuto  dhammadharo
dhammānudhammapaṭipanno    saṅghaṃ   sobheti   .   bhikkhunī   bhikkhave   .pe.
Upāsako  bhikkhave  .pe.  upāsikā  bhikkhave  viyattā  vinītā  visāradā
bahussutā   dhammadharā   dhammānudhammapaṭipannā   saṅghaṃ   sobheti   .  ime
kho   bhikkhave  cattāro  viyattā  vinītā  visāradā  bahussutā  dhammadharā
dhammānudhammapaṭipannā saṅghaṃ sobhentīti.
               Yo hoti byatto ca visārado ca
               bahussuto dhammadharo ca hoti
               dhammassa hoti anudhammacārī
               sa tādiso vuccati saṅghasobhano.
         Bhikkhu ca sīlasampanno       bhikkhunī ca bahussutā
         upāsako ca yo saddho      yā ca saddhā upāsikā
         ete kho saṅghaṃ sobhenti    ete hi saṅghasobhanāti.
     [8]   Cattārīmāni   bhikkhave   tathāgatassa   vesārajjāni   yehi
vesārajjehi     samannāgato    tathāgato    āsabhaṇṭhānaṃ    paṭijānāti
parisāsu    sīhanādaṃ   nadati   brahmacakkaṃ   pavatteti   katamāni   cattāri
sammāsambuddhassa    te    paṭijānato    ime   dhammā   anabhisambuddhāti
tatra  vata  maṃ  samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā
koci   vā  lokasmiṃ  sahadhammena  paṭicodessatīti  nimittametaṃ  bhikkhave  na
Samanupassāmi   etaṃpahaṃ   bhikkhave   nimittaṃ   asamanupassanto   khemappatto
abhayappatto vesārajjappatto viharāmi.
     {8.1}   Khīṇāsavassa  te  paṭijānato  ime  āsavā  aparikkhīṇāti
tatra  vata  maṃ  samaṇo  vā  brāhmaṇo  vā devo vā māro vā brahmā
vā  koci  vā  lokasmiṃ  sahadhammena  paṭicodessatīti  nimittametaṃ  bhikkhave
na   samanupassāmi   etaṃpahaṃ  bhikkhave  nimittaṃ  asamanupassanto  khemappatto
abhayappatto vesārajjappatto viharāmi.
     {8.2}  Ye  kho  pana te antarāyikā dhammā vuttā te paṭisevato
nālaṃ  antarāyāyāti  tatra  vata  maṃ  samaṇo  vā  brāhmaṇo  vā devo
vā  māro  vā  brahmā  vā koci vā lokasmiṃ sahadhammena paṭicodessatīti
nimittametaṃ    bhikkhave    na   samanupassāmi   etaṃpahaṃ   bhikkhave   nimittaṃ
asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
     {8.3}  Yassa  kho  pana  te  atthāya dhammo desito so na niyyati
takkarassa   sammādukkhakkhayāyāti   tatra  vata  maṃ  samaṇo  vā  brāhmaṇo
vā  devo  vā  māro  vā  brahmā  vā  koci vā lokasmiṃ sahadhammena
paṭicodessatīti   nimittametaṃ   bhikkhave  na  samanupassāmi  etaṃpahaṃ  bhikkhave
nimittaṃ    asamanupassanto   khemappatto   abhayappatto   vesārajjappatto
viharāmi  .  imāni  kho  bhikkhave  cattāri  tathāgatassa vesārajjāni yehi
vesārajjehi   samannāgato   tathāgato  āsabhaṇṭhānaṃ  paṭijānāti  parisāsu
sīhanādaṃ nadati brahmacakkaṃ pavattetīti.
               Yekecime vādapathā puthussitā
               Yannissitā samaṇabrāhmaṇā ca
               tathāgataṃ patvā na te bhavanti
               visāradaṃ vādapathātivattaṃ 1-
               yo dhammacakkaṃ abhibhuyya kevalaṃ 2-
               pavattayī sabbabhutānukampī
               taṃ tādisaṃ devamanussaseṭṭhaṃ
               sattā namassanti bhavassa pāragunti.
     [9]   Cattārome   bhikkhave  taṇhuppādā  yattha  bhikkhuno  taṇhā
uppajjamānā   uppajjati   katame   cattāro   cīvarahetu   vā  bhikkhave
bhikkhuno   taṇhā   uppajjamānā   uppajjati  piṇḍapātahetu  vā  bhikkhave
bhikkhuno   taṇhā   uppajjamānā   uppajjati  senāsanahetu  vā  bhikkhave
bhikkhuno    taṇhā    uppajjamānā    uppajjati    itibhavābhavahetu   vā
bhikkhave   bhikkhuno   taṇhā  uppajjamānā  uppajjati  ime  kho  bhikkhave
cattāro    taṇhuppādā    yattha    bhikkhuno    taṇhā    uppajjamānā
uppajjatīti.
         Taṇhādutiyo puriso         dīghamaddhāna saṃsaraṃ
         itthabhāvaññathābhāvaṃ        saṃsāraṃ nātivattati.
         Etamādīnavaṃ ñatvā          taṇhaṃ dukkhassa sambhavaṃ
         vītataṇho anādāno      sato bhikkhu paribbajeti.
@Footnote: 1 Yu. vādapathātivuttaṃ .  2 kevalītipi.
     [10]  Cattārome  bhikkhave  yogā  katame  cattāro  kāmayogo
bhavayogo   diṭṭhiyogo  avijjāyogo  .  katamo  ca  bhikkhave  kāmayogo
idha   bhikkhave   ekacco   kāmānaṃ   samudayañca  atthaṅgamañca  assādañca
ādīnavañca    nissaraṇañca    yathābhūtaṃ    nappajānāti    tassa    kāmānaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ   nappajānato   yo  kāmesu  kāmarāgo  kāmanandi  kāmasineho
kāmamucchā    kāmapipāsā    kāmapariḷāho    kāmajjhosānaṃ   kāmataṇhā
sānuseti ayaṃ vuccati bhikkhave kāmayogo. Iti kāmayogo.
     {10.1}  Bhavayogo  ca  kathaṃ  hoti  idha  bhikkhave  ekacco bhavānaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ     nappajānāti    tassa    bhavānaṃ    samudayañca    atthaṅgamañca
assādañca      ādīnavañca     nissaraṇañca     yathābhūtaṃ     nappajānato
yo   bhavesu   bhavarāgo   bhavanandi   bhavasineho   bhavamucchā   bhavapipāsā
bhavapariḷāho     bhavajjhosānaṃ    bhavataṇhā    sānuseti    ayaṃ    vuccati
bhikkhave bhavayogo. Iti kāmayogo bhavayogo.
     {10.2}  Diṭṭhiyogo  ca  kathaṃ  hoti  idha  bhikkhave ekacco diṭṭhīnaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ     nappajānāti    tassa    diṭṭhīnaṃ    samudayañca    atthaṅgamañca
assādañca    ādīnavañca    nissaraṇañca    yathābhūtaṃ    nappajānato   yo
diṭṭhīsu   diṭṭhirāgo   diṭṭhinandi   diṭṭhisineho   diṭṭhimucchā  diṭṭhipipāsā
diṭṭhipariḷāho    diṭṭhijjhosānaṃ    diṭṭhitaṇhā    sānuseti   ayaṃ   vuccati
bhikkhave diṭṭhiyogo. Iti kāmayogo bhavayogo diṭṭhiyogo.
     {10.3}  Avijjāyogo  ca  kathaṃ  hoti  idha bhikkhave ekacco channaṃ
phassāyatanānaṃ     samudayañca     atthaṅgamañca    assādañca    ādīnavañca
nissaraṇañca    yathābhūtaṃ    nappajānāti    tassa    channaṃ    phassāyatanānaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ    nappajānato   yā   chasu   phassāyatanesu   avijjā   aññāṇaṃ
sānuseti  ayaṃ  vuccati  bhikkhave  avijjāyogo . Iti kāmayogo bhavayogo
diṭṭhiyogo   avijjāyogo   .   sampayutto   1-   pāpakehi  akusalehi
dhammehi     saṅkilesikehi    ponobbhavikehi    sadarehi    dukkhavipākehi
āyatiṃjātijarāmaraṇikehi    tasmā    ayogakkhemīti   vuccati   ime   kho
bhikkhave cattāro yogā.
     {10.4}   Cattārome   bhikkhave   visaṃyogā   katame   cattāro
kāmayogavisaṃyogo          bhavayogavisaṃyogo          diṭṭhiyogavisaṃyogo
avijjāyogavisaṃyogo    .    katamo    ca   bhikkhave   kāmayogavisaṃyogo
idha     bhikkhave     ekacco     kāmānaṃ    samudayañca    atthaṅgamañca
assādañca      ādīnavañca      nissaraṇañca      yathābhūtaṃ     pajānāti
tassa    kāmānaṃ    samudayañca    atthaṅgamañca    assādañca   ādīnavañca
nissaraṇañca   yathābhūtaṃ   pajānato   yo   kāmesu   kāmarāgo  kāmanandi
kāmasineho    kāmamucchā    kāmapipāsā   kāmapariḷāho   kāmajjhosānaṃ
kāmataṇhā   sā   nānuseti  ayaṃ  vuccati  bhikkhave  kāmayogavisaṃyogo .
Iti kāmayogavisaṃyogo.
     {10.5}    Bhavayogavisaṃyogo    ca   kathaṃ   hoti   idha   bhikkhave
ekacco      bhavānaṃ      samudayañca      atthaṅgamañca      assādañca
ādīnavañca     nissaraṇañca     yathābhūtaṃ     pajānāti    tassa    bhavānaṃ
samudayañca         atthaṅgamañca         assādañca         ādīnavañca
@Footnote: 1 Ma. Yu. saṃyutto.
Nissaraṇañca    yathābhūtaṃ    pajānato   yo   bhavesu   bhavarāgo   bhavanandi
bhavasineho     bhavamucchā     bhavapipāsā     bhavapariḷāho    bhavajjhosānaṃ
bhavataṇhā   sā   nānuseti   ayaṃ   vuccati  bhikkhave  bhavayogavisaṃyogo .
Iti kāmayogavisaṃyogo bhavayogavisaṃyogo.
     {10.6}  Diṭṭhiyogavisaṃyogo  ca  kathaṃ  hoti  idha  bhikkhave ekacco
diṭṭhīnaṃ      samudayañca      atthaṅgamañca      assādañca     ādīnavañca
nissaraṇañca     yathābhūtaṃ     pajānāti     tassa     diṭṭhīnaṃ    samudayañca
atthaṅgamañca      assādañca     ādīnavañca     nissaraṇañca     yathābhūtaṃ
pajānato   yo   diṭṭhīsu   diṭṭhirāgo  diṭṭhinandi  diṭṭhisineho  diṭṭhimucchā
diṭṭhipipāsā        diṭṭhipariḷāho       diṭṭhijjhosānaṃ       diṭṭhitaṇhā
sā   nānuseti   ayaṃ   vuccati   bhikkhave   diṭṭhiyogavisaṃyogo   .   iti
kāmayogavisaṃyogo bhavayogavisaṃyogo diṭṭhiyogavisaṃyogo.
     {10.7}  Avijjāyogavisaṃyogo  ca  kathaṃ  hoti idha bhikkhave ekacco
channaṃ      phassāyatanānaṃ      samudayañca     atthaṅgamañca     assādañca
ādīnavañca     nissaraṇañca     yathābhūtaṃ     pajānāti     tassa    channaṃ
phassāyatanānaṃ     samudayañca     atthaṅgamañca    assādañca    ādīnavañca
nissaraṇañca    yathābhūtaṃ   pajānato   yā   chasu   phassāyatanesu   avijjā
aññāṇaṃ   sā   nānuseti  ayaṃ  vuccati  bhikkhave  avijjāyogavisaṃyogo .
Iti      kāmayogavisaṃyogo      bhavayogavisaṃyogo      diṭṭhiyogavisaṃyogo
avijjāyogavisaṃyogo    .    visaṃyutto   pāpakehi   akusalehi   dhammehi
saṅkilesikehi        ponobbhavikehi       sadarehi       dukkhavipākehi
āyatiṃjātijarāmaraṇikehi   tasmā   yogakkhemīti   vuccati   .   ime  kho
bhikkhave cattāro visaṃyogāti.
         Kāmayogena saṃyuttā         bhavayogena cūbhayaṃ
         diṭṭhiyogena saṃyuttā         avijjāya purakkhatā
         sattā gacchanti saṃsāraṃ      jātimaraṇagāmino.
         Ye ca kāme pariññāya        bhavayogañca sabbaso
         diṭṭhiyogaṃ samūhacca           avijjañca virājayaṃ
         sabbayogavisaṃyuttā           te ve yogātigā 1- munīti.
                    Bhaṇḍagāmavaggo paṭhamo
                        tassuddānaṃ
         anubuddhaṃ papatitaṃ              dvekhataṃ anusotapañcamaṃ
         appassuto ca sobhenti (vesārajjaṃ) taṇhāyogena te dasāti.
                       ---------
                      Caravaggo dutiyo
     [11]  Carato  cepi  bhikkhave  bhikkhuno  uppajjati  kāmavitakko vā
byāpādavitakko   vā   vihiṃsāvitakko  vā  tañca  2-  bhikkhu  adhivāseti
nappajahati   na   vinodeti   na  byantīkaroti  na  anabhāvaṃ  gameti  carampi
bhikkhave   bhikkhu   evaṃbhūto   anātāpī   anottappī  satataṃ  samitaṃ  kusīto
hīnaviriyoti vuccati.
     {11.1}  Ṭhitassa  cepi  bhikkhave  bhikkhuno uppajjati kāmavitakko vā
byāpādavitakko   vā  vihiṃsāvitakko  vā  tañca  2-  bhikkhu  adhivāseti
nappajahati   na   vinodeti  na  byantīkaroti  na  anabhāvaṃ  gameti  ṭhitopi
bhikkhave    bhikkhu    evaṃbhūto    anātāpī   anottappī   satataṃ   samitaṃ
@Footnote: 1 Yu. yogātigāminoti .  2 Po. Ma. Yu. tañce.
Kusīto hīnaviriyoti vuccati.
     {11.2}  Nisinnassa  cepi  bhikkhave  bhikkhuno  uppajjati kāmavitakko
vā   byāpādavitakko   vā  vihiṃsāvitakko  vā  tañca  bhikkhu  adhivāseti
nappajahati   na  vinodeti  na  byantīkaroti  na  anabhāvaṃ  gameti  nisinnopi
bhikkhave   bhikkhu   evaṃbhūto   anātāpī   anottappī  satataṃ  samitaṃ  kusīto
hīnaviriyoti vuccati.
     {11.3}   Sayānassa  cepi  bhikkhave  bhikkhuno  jāgarassa  uppajjati
kāmavitakko   vā   byāpādavitakko   vā   vihiṃsāvitakko   vā   tañca
bhikkhu   adhivāseti  nappajahati  na  vinodeti  na  byantīkaroti  na  anabhāvaṃ
gameti    sayānopi    bhikkhave   bhikkhu   jāgaro   evaṃbhūto   anātāpī
anottappī satataṃ samitaṃ kusīto hīnaviriyoti vuccati.
     {11.4}  Carato  cepi  bhikkhave  bhikkhuno uppajjati kāmavitakko vā
byāpādavitakko   vā   vihiṃsāvitakko   vā   tañca   bhikkhu  nādhivāseti
pajahati   vinodeti   byantīkaroti  anabhāvaṃ  gameti  carampi  bhikkhave  bhikkhu
evaṃbhūto   ātāpī   ottappī   satataṃ   samitaṃ  āraddhaviriyo  pahitattoti
vuccati.
     {11.5}  Ṭhitassa  cepi  bhikkhave  bhikkhuno uppajjati kāmavitakko vā
byāpādavitakko  vā  vihiṃsāvitakko  vā  tañca  bhikkhu  nādhivāseti pajahati
vinodeti  byantīkaroti  anabhāvaṃ  gameti  ṭhitopi  bhikkhave  bhikkhu  evaṃbhūto
ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccati.
     {11.6}  Nisinnassa  cepi  bhikkhave  bhikkhuno  uppajjati kāmavitakko
vā  byāpādavitakko  vā  vihiṃsāvitakko vā tañca bhikkhu nādhivāseti pajahati
Vinodeti   byantīkaroti   anabhāvaṃ   gameti   nisinnopi   bhikkhave   bhikkhu
evaṃbhūto   ātāpī   ottappī   satataṃ   samitaṃ  āraddhaviriyo  pahitattoti
vuccati.
     {11.7}   Sayānassa  cepi  bhikkhave  bhikkhuno  jāgarassa  uppajjati
kāmavitakko   vā  byāpādavitakko  vā  vihiṃsāvitakko  vā  tañca  bhikkhu
nādhivāseti   pajahati   vinodeti  byantīkaroti  anabhāvaṃ  gameti  sayānopi
bhikkhave   bhikkhu   jāgaro   evaṃbhūto   ātāpī   ottappī  satataṃ  samitaṃ
āraddhaviriyo pahitattoti vuccatīti.
         Caraṃ vā yadi vā tiṭṭhaṃ          nisinno udavā sayaṃ
         yo vitakkaṃ vitakketi         pāpakaṃ gehanissitaṃ
         kummaggaṃ paṭipanno so    mohaneyyesu mucchito
         abhabbo tādiso bhikkhu     phuṭṭhuṃ sambodhimuttamaṃ.
         Yo caraṃ vāpi tiṭṭhaṃ vā        nisinno udavā sayaṃ
         vitakkaṃ samayitvāna           vitakkūpasame rato
         bhabbo so tādiso bhikkhu  phuṭṭhuṃ sambodhimuttamanti.
     [12]    Sampannasīlā    bhikkhave    viharatha    sampannapātimokkhā
pātimokkhasaṃvarasaṃvutā   viharatha   ācāragocarasampannā  aṇumattesu  vajjesu
bhayadassāvino   samādāya  sikkhatha  sikkhāpadesu  .  sampannasīlānaṃ  bhikkhave
viharataṃ  sampannapātimokkhānaṃ  pātimokkhasaṃvarasaṃvutānaṃ  viharataṃ  ācāragocara-
sampannānaṃ    aṇumattesu    vajjesu   bhayadassāvīnaṃ   samādāya   sikkhataṃ
sikkhāpadesu   kimassa   uttarikaraṇīyaṃ   carato   cepi   bhikkhave   bhikkhuno
Abhijjā  ...  byāpādo  vigato  hoti thīnamiddhaṃ ... Uddhaccakukkuccaṃ ...
Vicikicchā   pahīnā   hoti   āraddhaṃ   hoti   viriyaṃ   asallīnaṃ  upaṭṭhitā
sati   appamuṭṭhā   passaddho  kāyo  asāraddho  samāhitaṃ  cittaṃ  ekaggaṃ
caraṃpi  bhikkhave  bhikkhu  evaṃbhūto  ātāpī ottappī satataṃ samitaṃ āraddhaviriyo
pahitattoti vuccati.
     {12.1}  Ṭhitassa  cepi bhikkhave bhikkhuno ... Nisinnassa cepi bhikkhave
bhikkhuno  ...  sayānassa  cepi  bhikkhave  bhikkhuno  jāgarassa abhijjhā ...
Byāpādo  vigato  hoti  thīnamiddhaṃ  ...  uddhaccakukkuccaṃ  ...  vicikicchā
pahīnā   hoti  āraddhaṃ  hoti  viriyaṃ  asallīnaṃ  upaṭṭhitā  sati  appamuṭṭhā
passaddho  kāyo  asāraddho  samāhitaṃ  cittaṃ  ekaggaṃ  sayānopi  bhikkhave
bhikkhu   jāgaro  evaṃbhūto  ātāpī  ottappī  satataṃ  samitaṃ  āraddhaviriyo
pahitattoti vuccatīti.
         Yatañcare yataṃ tiṭṭhe           yataṃ acche yataṃ saye
         yataṃ sammiñjaye bhikkhu        yatametaṃ pasāraye
         uddhaṃ tiriyaṃ apācīnaṃ           yāvatā jagato gati
         samavekkhitā ca dhammānaṃ     khandhānaṃ udayabbayaṃ
         cetosamathasāmīciṃ              sikkhamānaṃ sadāsatiṃ 1-
         satataṃ pahitattoti            āhu bhikkhuṃ tathāvidhanti.
     [13]   Cattārīmāni   bhikkhave   sammappadhānāni  katamāni  cattāri
idha  bhikkhave  bhikkhu  anuppannānaṃ  pāpakānaṃ  akusalānaṃ dhammānaṃ anuppādāya
@Footnote: 1 Ma. Yu. sadāsataṃ.
Chandaṃ   janeti   vāyamati   viriyaṃ   ārabhati   cittaṃ   paggaṇhāti   padahati
uppannānaṃ  pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya  chandaṃ  janeti vāyamati
viriyaṃ    ārabhati    cittaṃ   paggaṇhāti   padahati   anuppannānaṃ   kusalānaṃ
dhammānaṃ   uppādāya   chandaṃ   janeti   vāyamati   viriyaṃ   ārabhati  cittaṃ
paggaṇhāti   padahati   uppannānaṃ   kusalānaṃ  dhammānaṃ  ṭhitiyā  asammosāya
bhiyyobhāvāya   vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati
viriyaṃ    ārabhati   cittaṃ   paggaṇhāti   padahati   imāni   kho   bhikkhave
cattāri sammappadhānānīti.
               Sammappadhānā māradheyyābhibhūtā 1-
               te asitā jātimaraṇabhayassa pāragū
               te tusitā jetvāna māraṃ savāhanaṃ
     te anejā (sabbaṃ) namucibalaṃ upātivattā (te sukhitāti)
     [14]  Cattārīmāni  bhikkhave  padhānāni katamāni cattāri saṃvarappadhānaṃ
pahānappadhānaṃ       bhāvanāppadhānaṃ      anurakkhanāppadhānaṃ      katamañca
bhikkhave   saṃvarappadhānaṃ   idha   bhikkhave   bhikkhu  cakkhunā  rūpaṃ  disvā  na
nimittaggāhī    hoti    nānubyañjanaggāhī   yatvādhikaraṇamenaṃ   cakkhundriyaṃ
asaṃvutaṃ    viharantaṃ    abhijjhādomanassā    pāpakā    akusalā    dhammā
anvāssaveyyuṃ  tassa  saṃvarāya  paṭipajjati  rakkhati  cakkhundriyaṃ  cakkhundriye
saṃvaraṃ  āpajjati  sotena  saddaṃ  sutvā  ... Ghānena gandhaṃ ghāyitvā ...
Jivhāya  rasaṃ  sāyitvā  ...  kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ
@Footnote: 1 Yu. māradheyyādhibhuno.
Viññāya   na   nimittaggāhī   hoti   nānubyañjanaggāhī   yatvādhikaraṇamenaṃ
manindriyaṃ   asaṃvutaṃ   viharantaṃ  abhijjhādomanassā  pāpakā  akusalā  dhammā
anvāssaveyyuṃ   tassa   saṃvarāya  paṭipajjati  rakkhati  manindriyaṃ  manindriye
saṃvaraṃ āpajjati idaṃ vuccati bhikkhave saṃvarappadhānaṃ.
     {14.1}   Katamañca   bhikkhave   pahānappadhānaṃ  idha  bhikkhave  bhikkhu
uppannaṃ    kāmavitakkaṃ    nādhivāseti   pajahati   vinodeti   byantīkaroti
anabhāvaṃ  gameti  uppannaṃ  byāpādavitakkaṃ  ...  uppannaṃ vihiṃsāvitakkaṃ ...
Uppannuppanne   pāpake  akusale  dhamme  nādhivāseti  pajahati  vinodeti
byantīkaroti anabhāvaṃ gameti idaṃ vuccati bhikkhave pahānappadhānaṃ.
     {14.2}   Katamañca   bhikkhave  bhāvanāppadhānaṃ  idha  bhikkhave  bhikkhu
satisambojjhaṅgaṃ    bhāveti    vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ
vossaggapariṇāmiṃ   dhammavicayasambojjhaṅgaṃ   bhāveti   ...  viriyasambojjhaṅgaṃ
bhāveti  ...  pītisambojjhaṅgaṃ  bhāveti  ...  passaddhisambojjhaṅgaṃ bhāveti
...   samādhisambojjhaṅgaṃ   bhāveti   ...  upekkhāsambojjhaṅgaṃ  bhāveti
vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   idaṃ  vuccati
bhikkhave bhāvanāppadhānaṃ.
     {14.3}   Katamañca   bhikkhave   anurakkhanāppadhānaṃ   idha   bhikkhave
bhikkhu     uppannaṃ     bhaddakaṃ    samādhinimittaṃ    anurakkhati    aṭṭhikasaññaṃ
puḷavakasaññaṃ        vinīlakasaññaṃ        vipubbakasaññaṃ        vicchiddakasaññaṃ
uddhumātakasaññaṃ     idaṃ    vuccati    bhikkhave    anurakkhanāppadhānaṃ   .
Imāni kho bhikkhave cattāri padhānānīti.
         Saṃvaro ca pahānañca           bhāvanā anurakkhanā
         Ete padhānā cattāro       desitādiccabandhunā
         yehi bhikkhu idhātāpī            khayaṃ dukkhassa pāpuṇeti.
     [15]   Catasso   imā  bhikkhave  aggapaññattiyo  katamā  catasso
etadaggaṃ    bhikkhave   attabhāvīnaṃ   yadidaṃ   rāhu   asurindo   etadaggaṃ
bhikkhave    kāmabhogīnaṃ   yadidaṃ   rājā   mandhātā   etadaggaṃ   bhikkhave
ādhipateyyānaṃ   yadidaṃ   māro   pāpimā   sadevake   bhikkhave   loke
samārake    sabrahmake    sassamaṇabrāhmaṇiyā    pajāya   sadevamanussāya
tathāgato   aggamakkhāyati   arahaṃ   sammāsambuddho   imā   kho  bhikkhave
catasso aggapaññattiyoti.
         Rāhuggaṃ attabhāvīnaṃ           mandhātā kāmabhoginaṃ
         māro ādhipateyyānaṃ          iddhiyā yasasā jalaṃ
         uddhaṃ tiriyaṃ apācīnaṃ             yāvatā jagato gati
         sadevakassa lokassa           buddho aggaṃ 1- pavuccatīti.
     [16]  Cattārīmāni  *-  bhikkhave  sokhummāni  katamāni cattāri idha
bhikkhave   bhikkhu   rūpasokhummena   samannāgato   hoti  paramena  tena  ca
rūpasokhummena   aññaṃ   rūpasokhummaṃ   uttaritaraṃ   vā   paṇītataraṃ   vā  na
samanupassati   tena   ca   rūpasokhummena  aññaṃ  rūpasokhummaṃ  uttaritaraṃ  vā
paṇītataraṃ    vā   na   pattheti   vedanāsokhummena   samannāgato   hoti
saññāsokhummena  samannāgato  hoti  saṅkhārasokhummena  samannāgato  hoti
paramena   tena   ca   saṅkhārasokhummena  aññaṃ  saṅkhārasokhummaṃ  uttaritaraṃ
@Footnote: 1 Po. Ma. aggoti.
@* mīkār—kṛ´์ khagœ cattāramāni peḌna cattārīmāni
Vā   paṇītataraṃ   vā   na  samanupassati  tena  ca  saṅkhārasokhummena  aññaṃ
saṅkhārasokhummaṃ   uttaritaraṃ   vā  paṇītataraṃ  vā  na  pattheti  imāni  kho
bhikkhave cattāri sokhummānīti.
         Rūpasokhummataṃ ñatvā          vedanānañca sambhavaṃ
         saññā yato samudeti          atthaṃ gacchati yattha ca
         saṅkhāre parato ñatvā       dukkhato no ca attato
         sa ve sammaddaso bhikkhu      santo santipade rato
         dhāreti antimaṃ dehaṃ            jetvā māraṃ savāhananti.
     [17]   Cattārīmāni   bhikkhave   agatigamanāni   katamāni   cattāri
chandāgatiṃ    gacchati    dosāgatiṃ   gacchati   mohāgatiṃ   gacchati   bhayāgatiṃ
gacchati imāni kho bhikkhave cattāri agatigamanānīti.
         Chandā dosā bhayā mohā    yo dhammaṃ ativattati
         nihīyati tassa yaso               kāḷapakkheva candimāti.
     [18]   Cattārīmāni   bhikkhave   nāgatigamanāni   katamāni  cattāri
na   chandāgatiṃ   gacchati   na   dosāgatiṃ   gacchati   na  mohāgatiṃ  gacchati
na bhayāgatiṃ gacchati imāni kho bhikkhave cattāri nāgatigamanānīti.
         Chandā dosā bhayā mohā     yo dhammaṃ nātivattati
         āpūrati tassa yaso               sukkapakkheva candimāti.
     [19]   Cattārīmāni   bhikkhave   agatigamanāni   katamāni   cattāri
chandāgatiṃ    gacchati    dosāgatiṃ   gacchati   mohāgatiṃ   gacchati   bhayāgatiṃ
Gacchati imāni kho bhikkhave cattāri agatigamanānīti.
         Chandā dosā bhayā mohā     yo dhammaṃ ativattati
         nihīyati tassa yaso                kāḷapakkheva candimāti.
     Cattārīmāni    bhikkhave    nāgatigamanāni   katamāni   cattāri   na
chandāgatiṃ    gacchati    na   dosāgatiṃ   gacchati   na   mohāgatiṃ   gacchati
na bhayāgatiṃ gacchati imāni kho bhikkhave cattāri nāgatigamanānīti.
         Chandā dosā bhayā mohā     yo dhammaṃ nātivattati
         āpūrati tassa yaso               sukkapakkheva candimāti.
     [20]  Catūhi  bhikkhave  dhammehi  samannāgato  bhattuddesako yathābhataṃ
nikkhitto   evaṃ   niraye   katamehi   catūhi  chandāgatiṃ  gacchati  dosāgatiṃ
gacchati   mohāgatiṃ   gacchati   bhayāgatiṃ   gacchati   imehi   kho   bhikkhave
catūhi   dhammehi   samannāgato   bhattuddesako   yathābhataṃ  nikkhitto  evaṃ
niraye   .  catūhi  bhikkhave  dhammehi  samannāgato  bhattuddesako  yathābhataṃ
nikkhitto   evaṃ   sagge   katamehi   catūhi   na   chandāgatiṃ  gacchati  na
dosāgatiṃ  gacchati  na  mohāgatiṃ  gacchati  na  bhayāgatiṃ  gacchati  imehi  kho
bhikkhave    catūhi    dhammehi    samannāgato    bhattuddesako    yathābhataṃ
nikkhitto evaṃ saggeti.
               Yekeci kāmesu asaññatā janā
               adhammikā honti adhammagāravā
               chandā ca dosā ca bhayā ca gāmino
               Parisakasaṭo 1- ca panesa vuccati
               evaṃ hi vuttaṃ samaṇena jānatā
               tasmā hi te sappurisā pasaṃsiyā
               dhamme ṭhitā ye na karonti pāpakaṃ
               na chandadosā na bhayā ca gāmino.
               Parisāya maṇḍo ca panesa vuccati
               evaṃ hi vuttaṃ samaṇena jānatāti.
                     Caravaggo dutiyo.
                        Tassuddānaṃ
         cāraṃ sīlaṃ padhānāni           saṃvaraṃ paññattipañcamaṃ
         sokhummaṃ tayo agatī          bhattuddesena te dasāti.
                      -----------
                     Uruvelavaggo tatiyo
     [21]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .  tatra  kho  bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te
bhikkhū   bhagavato   paccassosuṃ  .  bhagavā  etadavoca  ekamidāhaṃ  bhikkhave
samayaṃ   uruvelāyaṃ   viharāmi  najjā  nerañjarāya  tīre  ajapālanigrodhe
paṭhamābhisambuddho    tassa    mayhaṃ    bhikkhave   rahogatassa   paṭisallīnassa
evaṃ   cetaso   parivitakko   udapādi   dukkhaṃ   kho   agāravo  viharati
appatisso    kannukho   ahaṃ   samaṇaṃ   vā   brāhmaṇaṃ   vā   sakkatvā
@Footnote: 1 Yu. parisakkasāvo.
Garuṃ   katvā   upanissāya  vihareyyanti  tassa  mayhaṃ  bhikkhave  etadahosi
aparipūrassa   kho   me   1-  sīlakkhandhassa  pāripūriyā  aññaṃ  samaṇaṃ  vā
brāhmaṇaṃ  vā  sakkatvā  garuṃ  katvā  2-  upanissāya  vihareyyaṃ  na kho
panāhaṃ  passāmi  sadevake  loke  samārake sabrahmake sassamaṇabrāhmaṇiyā
pajāya   sadevamanussāya   aññaṃ   samaṇaṃ   vā   brāhmaṇaṃ   vā  attanā
sīlasampannataraṃ   yamahaṃ   sakkatvā   garuṃ   katvā   upanissāya   vihareyyaṃ
aparipūrassa  kho  me  1-  ...  samādhikkhandhassa ... Paññākkhandhassa ...
Vimuttikkhandhassa   pāripūriyā   aññaṃ  samaṇaṃ  vā  brāhmaṇaṃ  vā  sakkatvā
garuṃ   katvā   upanissāya  vihareyyaṃ  na  kho  panāhaṃ  passāmi  sadevake
loke   samārake  sabrahmake  sassamaṇabrāhmaṇiyā  pajāya  sadevamanussāya
aññaṃ   samaṇaṃ   vā   brāhmaṇaṃ   vā   attanā   vimuttisampannataraṃ  yamahaṃ
sakkatvā   garuṃ   katvā   upanissāya  vihareyyanti  tassa  mayhaṃ  bhikkhave
etadahosi   yannūnāhaṃ   yopāyaṃ   dhammo   mayā   abhisambuddho   tameva
dhammaṃ sakkatvā garuṃ katvā upanissāya vihareyyanti.
     {21.1}   Athakho   bhikkhave   brahmā   sahampati   mama   cetasā
cetoparivitakkamaññāya    seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ
vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ  sammiñjeyya  evameva
brahmaloke   antarahito   mama   purato  pāturahosi  .  athakho  bhikkhave
brahmā    sahampati    ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   dakkhiṇajānumaṇḍalaṃ
paṭhaviyaṃ         nihantvā        yenāhaṃ        tenañjalimpaṇāmetvā
@Footnote: 1 Ma. Yu. ahaṃ .  2 garukatvā. ito paraṃ īdisameva.
Maṃ  etadavoca  evametaṃ  bhagavā  evametaṃ  sugata  yepi te bhante ahesuṃ
atītamaddhānaṃ    arahanto   sammāsambuddhā   tepi   bhagavanto   dhammaṃyeva
sakkatvā   garuṃ  katvā  upanissāya  vihariṃsu  yepi  te  bhante  bhavissanti
anāgatamaddhānaṃ   arahanto   sammāsambuddhā   tepi   bhagavanto  dhammaṃyeva
sakkatvā   garuṃ  katvā  upanissāya  viharissanti  bhagavāpi  bhante  etarahi
arahaṃ   sammāsambuddho   dhammaṃyeva   sakkatvā   garuṃ   katvā  upanissāya
viharatūti idamavoca brahmā sahampati idaṃ vatvā athāparaṃ etadavoca
         ye ca atītā 1- sambuddhā     ye ca buddhā anāgatā
         yo cetarahi sambuddho          bahunnaṃ sokanāsano
         sabbe saddhammagaruno          vihariṃsu 2- vihāti ca
         athāpi viharissanti              esā buddhāna dhammatā
         tasmā hi attakāmena          mahattamabhikaṅkhatā
         saddhammo garukātabbo        saraṃ buddhāna sāsananti.
     Idamavoca  bhikkhave  brahmā  sahampati  idaṃ  vatvā  maṃ abhivādetvā
detvā  padakkhiṇaṃ  katvā  tatthevantaradhāyi  .  idha  3-  khvāhaṃ  bhikkhave
brahmuno   ajjhesanaṃ   viditvā   attano   ca   paṭirūpaṃ  yopāyaṃ  dhammo
mayā   abhisambuddho   tameva   dhammaṃ   sakkatvā  garuṃ  katvā  upanissāya
vihāsiṃ   yato   ca   kho  bhikkhave  saṅghopi  mahattena  samannāgato  atha
@Footnote: 1 Yu. yecabbhatītā .  2 Ma. Yu. vihaṃsu viharanti ca .  3 Po. Ma. Yu. atha.
Me saṅghepi gāravoti.
     [22]   Ekamidāhaṃ   bhikkhave   samayaṃ  uruvelāyaṃ  viharāmi  najjā
nerañjarāya    tīre    ajapālanigrodhe   paṭhamābhisambuddho   .   athakho
bhikkhave     sambahulā     brāhmaṇā     jiṇṇā    vuḍḍhā    mahallakā
addhagatā    vayoanuppattā    yenāhaṃ    tenupasaṅkamiṃsu    upasaṅkamitvā
mayā    saddhiṃ   sammodiṃsu   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā
ekamantaṃ   nisīdiṃsu   ekamantaṃ   nisinnā   kho  bhikkhave  te  brāhmaṇā
maṃ   etadavocuṃ  sutaṃ  metaṃ  bho  gotama  na  samaṇo  gotamo  brāhmaṇe
jiṇṇe    vuḍḍhe    mahallake    addhagate   vayoanuppatte   abhivādeti
vā  paccuṭṭheti  vā  āsanena  vā  nimantetīti  tayidaṃ  bho gotama tatheva
na   hi   bhavaṃ   gotamo  brāhmaṇe  jiṇṇe  vuḍḍhe  mahallake  addhagate
vayoanuppatte    abhivādeti   vā   paccuṭṭheti   vā   āsanena   vā
nimanteti tayidaṃ bho gotama na sampannamevāti.
     {22.1}   Tassa  mayhaṃ  bhikkhave  etadahosi  nacayime  āyasmanto
jānanti  theraṃ  vā  therakaraṇe  vā  dhammeti  1-  vuḍḍho  cepi bhikkhave
hoti  asītiko  vā  navutiko  vā  vassasatiko  vā  jātiyā  so ca hoti
akālavādī   abhūtavādī   anatthavādī   adhammavādī   avinayavādī  anidhānavatiṃ
vācaṃ    bhāsitā    akālena    anapadesaṃ    apariyantavatiṃ   anatthasañhitaṃ
athakho  so  bālo  therotveva  saṅkhaṃ  gacchati  daharo cepi bhikkhave hoti
yuvā   susū   2-  kāḷakeso  bhadrena  yobbanena  samannāgato  paṭhamena
@Footnote: 1 Yu. dhamme .  2 Ma. Yu. susu.
Vayasā  so  ca  hoti  kālavādī  bhūtavādī  atthavādī  dhammavādī  vinayavādī
nidhānavatiṃ   vācaṃ   bhāsitā   kālena   sāpadesaṃ  pariyantavatiṃ  atthasañhitaṃ
athakho  so  paṇḍito  therotveva  saṅkhaṃ  gacchati  .  cattārome bhikkhave
therakaraṇā   dhammā  katame  cattāro  idha  bhikkhave  bhikkhu  sīlavā  hoti
pātimokkhasaṃvarasaṃvuto     viharati     ācāragocarasampanno     aṇumattesu
vajjesu   bhayadassāvī   samādāya   sikkhati   sikkhāpadesu  bahussuto  hoti
sutadharo   sutasannicayo   ye   te  dhammā  ādikalyāṇā  majjhekalyāṇā
pariyosānakalyāṇā     sātthaṃ     sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ   abhivadanti   tathārūpāssa   dhammā   bahussutā   honti  dhatā
vacasā    paricitā    manasānupekkhitā    diṭṭhiyā   suppaṭividdhā   catunnaṃ
jhānānaṃ    ābhicetasikānaṃ    diṭṭhadhammasukhavihārānaṃ    nikāmalābhī    hoti
akicchalābhī    akasiralābhī    āsavānaṃ    khayā    anāsavaṃ   cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharati. Ime kho bhikkhave cattāro therakaraṇā dhammāti.
         Yo uddhatena cittena            samphañca bahubhāsati
         asamāhitasaṅkappo             asaddhammarato mato 1-
         ārā so thāvareyyamhā       pāpadiṭṭhi anādaro.
         Yo ca sīlena sampanno         sutavā paṭibhāṇavā
         saṃyutto thiradhammesu 2-        paññāyatthaṃ vipassati
@Footnote: 1 Ma. Yu. mago .  2 Ma. Yu. saññato dhīro dhammesu.
         Pāragū sabbadhammānaṃ            akhilo paṭibhāṇavā
         pahīnajātimaraṇo                 brahmacariyassa kevalī
         tamahaṃ vadāmi theroti             yassa no santi āsavā
         āsavānaṃ khayā bhikkhu             so 1- theroti pavuccatīti.
     [23]  Loko  bhikkhave  tathāgatena  abhisambuddho lokasmā tathāgato
visaṃyutto   lokasamudayo   bhikkhave   tathāgatena  abhisambuddho  lokasamudayo
tathāgatassa    pahīno   lokanirodho   bhikkhave   tathāgatena   abhisambuddho
lokanirodho     tathāgatassa     sacchikato    lokanirodhagāminī    paṭipadā
bhikkhave   tathāgatena   abhisambuddhā  lokanirodhagāminī  paṭipadā  tathāgatassa
bhāvitā   .   yaṃ  bhikkhave  sadevakassa  lokassa  samārakassa  sabrahmakassa
sassamaṇabrāhmaṇiyā   pajāya   sadevamanussāya   diṭṭhaṃ   sutaṃ  mutaṃ  viññātaṃ
pattaṃ  pariyesitaṃ  anuvicaritaṃ  manasā  sammā  taṃ  2-  tathāgatena abhisambuddhaṃ
tasmā tathāgatoti vuccati.
     {23.1}   Yañca  bhikkhave  rattiṃ  tathāgato  anuttaraṃ  sammāsambodhiṃ
abhisambujjhati      yañca     rattiṃ     anupādisesāya     nibbānadhātuyā
parinibbāyati   yaṃ   etasmiṃ   antare   bhāsati   lapati  niddisati  sabbantaṃ
tatheva   hoti   no   aññathā  tasmā  tathāgatoti  vuccati  .  yathāvādī
bhikkhave   tathāgato   tathākārī   yathākārī   tathāvādī   iti   yathāvādī
tathākārī   yathākārī  tathāvādī  tasmā  tathāgatoti  vuccati  .  sadevake
bhikkhave    loke   samārake   sabrahmake   sassamaṇabrāhmaṇiyā   pajāya
@Footnote: 1 Yu. soti natthi .  2 Ma. Yu. sabbaṃ.
Sadevamanussāya    tathāgato   abhibhū   anabhibhūto   aññadatthudaso   vasavatti
tasmā tathāgatoti vuccatīti.
         Sabbalokaṃ abhiññāya           sabbaloke yathātathaṃ 1-
         sabbalokavisaṃyutto             sabbaloke anussayo
         sa ve sabbābhibhū dhīro            sabbaganthappamocano
         phuṭṭhassa paramā santi           nibbānaṃ akutobhayaṃ
         esa khīṇāsavo buddho          anīgho chinnasaṃsayo
         sabbakammakkhayaṃ patto         vimutto upadhisaṃkhaye.
         Evaṃ so 2- bhagavā buddho     esa sīho anuttaro
         sadevakassa lokassa             brahmacakkaṃ pavattayi.
         Iti devā manussā ca             ye buddhaṃ saraṇaṃ gatā
         saṅgamma naṃ namassanti          mahantaṃ vītasāradaṃ.
         Danto damayataṃ seṭṭho          santo samayataṃ isi
         mutto mocayataṃ aggo          tiṇṇo tārayataṃ varo
         iti hetaṃ namassanti             mahantaṃ vītasāradaṃ.
         Sadevakasmiṃ lokasmiṃ             natthi te 3- paṭipuggaloti.
     [24]   Ekaṃ   samayaṃ  bhagavā  sākete  viharati  kāḷakārāme .
Tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti  .  bhadanteti  te  bhikkhū
bhagavato   paccassosuṃ   .   bhagavā   etadavoca  yaṃ  bhikkhave  sadevakassa
@Footnote: 1 Yu. yathā tathā .  2 Ma. Yu. esa .  3 Ma. me.
Lokassa     samārakassa     sabrahmakassa    sassamaṇabrāhmaṇiyā    pajāya
sadevamanussāya   diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ  pattaṃ  pariyesitaṃ  anuvicaritaṃ
manasā   tamahaṃ   jānāmi   yaṃ   bhikkhave  sadevakassa  lokassa  samārakassa
sabrahmakassa     sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya    diṭṭhaṃ
sutaṃ   mutaṃ  viññātaṃ  pattaṃ  pariyesitaṃ  anuvicaritaṃ  manasā  tamahaṃ  abbhaññāsiṃ
taṃ  tathāgatassa  viditaṃ  taṃ  tathāgate  1- na upaṭṭhāsi yaṃ bhikkhave sadevakassa
lokassa   ...   diṭṭhaṃ   sutaṃ   mutaṃ  viññātaṃ  pattaṃ  pariyesitaṃ  anuvicaritaṃ
manasā   tamahaṃ   jānāmīti   vadeyyaṃ   taṃ   mamassa   musā   ...  tamahaṃ
jānāmi  ca  na  ca  jānāmīti  vadeyyaṃ taṃ pissa tādisameva ... Tamahaṃ neva
jānāmi   na  na  jānāmīti  vadeyyaṃ  taṃ  mamassa  kali  iti  kho  bhikkhave
tathāgato   diṭṭhā   daṭṭhabbaṃ   diṭṭhaṃ   na   maññati   adiṭṭhaṃ   na  maññati
daṭṭhabbaṃ   na  maññati  diṭṭhānaṃ  2-  na  maññati  sutā  3-  sotabbaṃ  sutaṃ
na   maññati   assutaṃ   na   maññati   sotabbaṃ   na   maññati  sutānaṃ  4-
na   maññati   mutā   5-   motabbaṃ   mutaṃ  na  maññati  amutaṃ  na  maññati
motabbaṃ    na    maññati   mutānaṃ   6-   na   maññati   viññātā   7-
viññātabbaṃ     viññātaṃ     na     maññati    aviññātaṃ    na    maññati
viññātabbaṃ na maññati viññātānaṃ 8- na maññati
     {24.1}   iti   kho   bhikkhave  tathāgato  diṭṭhasutamutaviññātabbesu
dhammesu   tādisova  9-  tādī  tamhā  ca  pana  tādimhā  añño  tādī
uttaritaro vā paṇītataro vā natthīti vadāmīti.
@Footnote: 1 Ma. Yu. tathāgato .  2 Ma. Yu. daṭṭhāraṃ .  3 Ma. Yu. stvā .  4 Ma. Yu. sotāraṃ.
@5 Ma. Yu. mutvā .  6 Ma. Yu. motāraṃ .  7 Ma. Yu. viññatvā.
@8 Ma. Yu. viññātāraṃ. 9 Ma. tādīyeva. Yu. tādiseyeva.
               Yaṅkiñci diṭṭhaṃ ca 1- sutaṃ mutaṃ vā
               ajjhositaṃ saccamutaṃ paresaṃ
               na tesu tādī sayasaṃvutesu
               saccaṃ musāvāpi paraṃ daheyya.
               Etañca sallaṃ paṭikacca disvā
               ajjhositā yattha pajā visattā
               jānāmi passāmi tatheva etaṃ
               ajjhositaṃ natthi tathāgatānanti.
     [25]  Nayidaṃ  bhikkhave  brahmacariyaṃ  vussati  janakuhanatthaṃ na janalapanatthaṃ
na   lābhasakkārasilokānisaṃsatthaṃ   na  itivādappamokkhānisaṃsatthaṃ  na  iti  maṃ
jano  jānātūti  athakho  idaṃ  bhikkhave  brahmacariyaṃ vussati saṃvaratthaṃ pahānatthaṃ
virāgatthaṃ nirodhatthanti.
         Saṃvaratthaṃ pahānatthaṃ            brahmacariyaṃ anītihaṃ
         adesayi so bhagavā             nibbānogadhagāminaṃ
         esa maggo mahantehi        anuyāto mahesibhi.
         Ye ca taṃ paṭipajjanti           yathā buddhena desitaṃ
         dukkhassantaṃ karissanti      satthusāsanakārinoti.
     [26]  Ye  te  bhikkhave  bhikkhū  kuhā  thaddhā  lapā siṅgī unnaḷā
asamāhitā   na   me   te   bhikkhave  bhikkhū  māmakā  apagatā  ca  te
@Footnote: 1 Ma. va.
Bhikkhave   bhikkhū   imasmā   dhammavinayā   na  ca  te  imasmiṃ  dhammavinaye
vuḍḍhiṃ  virūḷhiṃ  vepullaṃ  āpajjanti  .  ye  ca  kho  te  bhikkhave  bhikkhū
nikkuhā   nillapā   dhīrā  atthaddhā  susamāhitā  te  kho  me  bhikkhave
bhikkhū   māmakā   anapagatā  ca  te  bhikkhave  bhikkhū  imasmā  dhammavinayā
te ca imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjantīti.
         Kuhā thaddhā lapā siṅgī       unnaḷā cāsamāhitā
         na te dhamme virūhanti          sammāsambuddhadesite.
         Nikkuhā nillapā dhīrā        atthaddhā susamāhitā
         te ve dhamme virūhanti          sammāsambuddhadesiteti.
     [27]   Cattārīmāni   bhikkhave   appāni   ca  sulabhāni  ca  tāni
ca   anavajjāni   katamāni   cattāri   paṃsukūlaṃ  bhikkhave  cīvarānaṃ  appañca
sulabhañca     tañca     anavajjaṃ    piṇḍiyālopo    bhikkhave    bhojanānaṃ
appañca    sulabhañca   tañca   anavajjaṃ   rukkhamūlaṃ   bhikkhave   senāsanānaṃ
appañca    sulabhañca    tañca   anavajjaṃ   pūtimuttaṃ   bhikkhave   bhesajjānaṃ
appañca   sulabhañca   tañca   anavajjaṃ   imāni   kho   bhikkhave   cattāri
appāni   ca   sulabhāni   ca   tāni  ca  anavajjāni  yato  kho  bhikkhave
bhikkhu   appena   ca   santuṭṭho  hoti  sulabhena  ca  idamassāhaṃ  aññataraṃ
sāmaññaṅganti 1- vadāmīti.
         Anavajjena tuṭṭhassa           appena sulabhena ca
@Footnote: 1 Yu. sāmañañanti.
         Na senāsanamārabbha            cīvaraṃ pānabhojanaṃ
         vighāto hoti cittassa       disā na paṭihaññati.
         Ye cassa dhammā akkhātā     sāmaññassānulomikā
         adhiggahitā tuṭṭhassa           appamattassa bhikkhunoti 1-.
     [28]   Cattārome   bhikkhave   ariyavaṃsā   aggaññā   rattaññā
vaṃsaññā    porāṇā    asaṃkiṇṇā    asaṃkiṇṇapubbā    na   saṃkīyanti   na
saṃkīyissanti    appaṭikuṭṭhā    samaṇehi    brahmaṇehi    viññūhi    katame
cattāro   idha   bhikkhave   bhikkhu   santuṭṭho  hoti  itarītarena  cīvarena
itarītaracīvarasantuṭṭhiyā    ca    vaṇṇavādī   na   ca   cīvarahetu   anesanaṃ
appaṭirūpaṃ   āpajjati   aladdhā   ca   cīvaraṃ   na   paritassati  laddhā  ca
cīvaraṃ    agadhito    amucchito    anajjhāpanno    2-    ādīnavadassāvī
nissaraṇapañño    paribhuñjati    tāya    ca    pana   itarītaracīvarasantuṭṭhiyā
nevattānukkaṃseti   no   paraṃ   vambheti  yo  hi  tattha  dakkho  analaso
sampajāno   patissato   ayaṃ  vuccati  bhikkhave  bhikkhu  porāṇe  aggaññe
ariyavaṃse ṭhito.
     {28.1}   Puna  caparaṃ  bhikkhave  bhikkhu  santuṭṭho  hoti  itarītarena
piṇḍapātena    itarītarapiṇḍapātasantuṭṭhiyā    ca    vaṇṇavādī    na    ca
piṇḍapātahetu     anesanaṃ     appaṭirūpaṃ     āpajjati    aladdhā    ca
piṇḍapātaṃ   na   paritassati   laddhā   ca   piṇḍapātaṃ   agadhito  amucchito
anajjhāpanno ādīnavadassāvī nissaraṇapañño
paribhuñjati       tāya      ca      pana      itarītarapiṇḍapātasantuṭṭhiyā
@Footnote: 1 Ma. Yu. sikkhatoti .  2 Ma. Yu. anajjhopanno. ito paraṃ īdisameva.
Nevattānukkaṃseti   no   paraṃ   vambheti  yo  hi  tattha  dakkho  analaso
sampajāno   patissato   ayaṃ  vuccati  bhikkhave  bhikkhu  porāṇe  aggaññe
ariyavaṃse ṭhito.
     {28.2}   Puna  caparaṃ  bhikkhave  bhikkhu  santuṭṭho  hoti  itarītarena
senāsanena    itarītarasenāsanasantuṭṭhiyā    ca    vaṇṇavādī    na    ca
senāsanahetu   anesanaṃ   appaṭirūpaṃ   āpajjati   aladdhā   ca  senāsanaṃ
na   paritassati   laddhā   ca  senāsanaṃ  agadhito  amucchito  anajjhāpanno
ādīnavadassāvī     nissaraṇapañño     paribhuñjati     tāya     ca    pana
itarītarasenāsanasantuṭṭhiyā    nevattānukkaṃseti    no    paraṃ    vambheti
yo   hi   tattha   dakkho   analaso   sampajāno  patissato  ayaṃ  vuccati
bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.
     {28.3}  Puna  caparaṃ  bhikkhave  bhikkhu bhāvanārāmo hoti bhāvanārato
pahānārāmo    hoti   pahānarato   tāya   ca   pana   bhāvanārāmatāya
bhāvanāratiyā     pahānārāmatāya     pahānaratiyā     nevattānukkaṃseti
no  paraṃ  vambheti  yo  hi  tattha  dakkho  analaso  sampajāno  patissato
ayaṃ   vuccati   bhikkhave   bhikkhu  porāṇe  aggaññe  ariyavaṃse  ṭhito .
Ime    kho    bhikkhave    cattāro   ariyavaṃsā   aggaññā   rattaññā
vaṃsaññā     porāṇā     asaṃkiṇṇā     asaṃkiṇṇapubbā    na    saṃkīyanti
na saṃkīyissanti appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi.
     {28.4}  Imehi  ca  pana  bhikkhave  catūhi  ariyavaṃsehi  samannāgato
bhikkhu  puratthimāya  cepi  disāya  viharati  sveva  aratiṃ  sahati  na  taṃ arati
sahati   pacchimāya   cepi   disāya  viharati  ...  uttarāya  cepi  disāya
Viharati   ...   dakkhiṇāya  cepi  disāya  viharati  sveva  aratiṃ  sahati  na
taṃ    arati    sahati    taṃ   kissa   hetu   aratiratisaho   hi   bhikkhave
dhīroti.
         Nāratī sahatī dhīraṃ                  nāratī dhīrasaṃhati 1-
         dhīro ca aratiṃ sahati               dhīro hi aratiṃsaho 2-.
         Sabbakammavihāyīnaṃ 3-        panuṇṇaṃ ko nivāraye
         nekkhaṃ jambonadasseva       ko taṃ ninditumarahati
         devāpi naṃ pasaṃsanti            brahmunāpi pasaṃsitoti.
     [29]   Cattārīmāni   bhikkhave  dhammapadāni  aggaññāni  rattaññāni
vaṃsaññāni      porāṇāni      asaṃkiṇṇāni      asaṃkiṇṇapubbāni      na
saṃkīyanti    na    saṃkīyissanti    appaṭikuṭṭhāni    samaṇehi    brāhmaṇehi
viññūhi    katamāni    cattāri   anabhijjhā   bhikkhave   dhammapadaṃ   aggaññaṃ
rattaññaṃ    vaṃsaññaṃ    porāṇaṃ    asaṃkiṇṇaṃ    asaṃkiṇṇapubbaṃ    na   saṃkīyati
na   saṃkīyissati   appaṭikuṭṭhaṃ   samaṇehi   brāhmaṇehi  viññūhi  abyāpādo
bhikkhave   dhammapadaṃ  ...  sammāsati  bhikkhave  dhammapadaṃ  ...  sammāsamādhi
bhikkhave    dhammapadaṃ    aggaññaṃ    rattaññaṃ   vaṃsaññaṃ   porāṇaṃ   asaṃkiṇṇaṃ
asaṃkiṇṇapubbaṃ    na    saṃkīyati    na    saṃkīyissati    appaṭikuṭṭhaṃ   samaṇehi
brāhmaṇehi    viññūhi    imāni   kho   bhikkhave   cattāri   dhammapadāni
aggaññāni      rattaññāni     vaṃsaññāni     porāṇāni     asaṃkiṇṇāni
asaṃkiṇṇapubbāni     na     saṃkīyanti    na    saṃkīyissanti    appaṭikuṭṭhāni
@Footnote: 1 Ma. Yu. dhīraṃ sahati .  2 Ma. aratissaho .  3 Yu. sammākammaviyākataṃ.
Samaṇehi brāhmaṇehi viññūhīti.
         Anabhijjhālu vihareyya           abyāpannena cetasā
         sato ekaggacittassa          ajjhattaṃ susamāhitoti.
     [30]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati  gijjhakūṭe pabbate.
Tena   kho  pana  samayena  sambahulā  abhiññātā  abhiññātā  paribbājakā
sippiniyā   1-  tīre  paribbājakārāme  paṭivasanti  seyyathīdaṃ  annabhāro
vadharo  2-  sakuludāyī  ca  paribbājako  aññe  ca  abhiññātā abhiññātā
paribbājakā   .   athakho   bhagavā   sāyaṇhasamayaṃ   paṭisallānā  vuṭṭhito
yena   sippiniyā   tīraṃ   paribbājakārāmo   tenupasaṅkami   upasaṅkamitvā
paññatte  āsane  nisīdi  nisajja  kho  bhagavā  te  paribbajake etadavoca
cattārīmāni     paribbājakā     dhammapadāni    aggaññāni    rattaññāni
vaṃsaññāni      porāṇāni      asaṃkiṇṇāni      asaṃkiṇṇapubbāni      na
saṃkīyanti    na    saṃkīyissanti    appaṭikuṭṭhāni    samaṇehi    brāhmaṇehi
viññūhi     katamāni     cattāri    anabhijjhā    paribbājakā    dhammapadaṃ
aggaññaṃ    rattaññaṃ    vaṃsaññaṃ    porāṇaṃ    asaṃkiṇṇaṃ   asaṃkiṇṇapubbaṃ   na
saṃkīyati   na   saṃkīyissati   appaṭikuṭṭhaṃ   samaṇehi   brāhmaṇehi  viññūhi .
Abyāpādo   paribbājakā   dhammapadaṃ   ...   .  sammāsati  paribbājakā
dhammapadaṃ    ...    .   sammāsamādhi   paribbājakā   dhammapadaṃ   aggaññaṃ
rattaññaṃ    vaṃsaññaṃ    porāṇaṃ    asaṃkiṇṇaṃ    asaṃkiṇṇapubbaṃ    na   saṃkīyati
na   saṃkīyissati   appaṭikuṭṭhaṃ   samaṇehi   brāhmaṇehi   viññūhi  .  imāni
@Footnote: 1 Po. sappinikāya nadiyā. Ma. sippinikātīre .  2 Ma. Yu. varadharo.
Kho    paribbājakā    cattāri    dhammapadāni    aggaññāni   rattaññāni
vaṃsaññāni    porāṇāni    asaṃkiṇṇāni    asaṃkiṇṇapubbāni    na   saṃkīyanti
na saṃkīyissanti appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi.
     {30.1}  Yo  kho  paribbājakā  evaṃ  vadeyya  ahametaṃ  anabhijjhaṃ
dhammapadaṃ    paccakkhāya   abhijjhāluṃ   kāmesu   tibbasārāgaṃ   samaṇaṃ   vā
brāhmaṇaṃ   vā   paññāpessāmīti   tamahaṃ   tattha   evaṃ  vadeyyaṃ  etu
vadatu    byāharatu    passāmissānubhāvanti    so    vata    paribbājakā
anabhijjhaṃ    dhammapadaṃ    paccakkhāya    abhijjhāluṃ    kāmesu   tibbasārāgaṃ
samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati.
     {30.2}  Yo  kho  paribbājakā  evaṃ  vadeyya ahametaṃ abyāpādaṃ
dhammapadaṃ    paccakkhāya    byāpannacittaṃ    paduṭṭhamanasaṅkappaṃ   samaṇaṃ   vā
brāhmaṇaṃ  vā  paññāpessāmīti  tamahaṃ  tattha  evaṃ  vadeyyaṃ  etu  vadatu
byāharatu    passāmissānubhāvanti   so   vata   paribbājakā   abyāpādaṃ
dhammapadaṃ    paccakkhāya    byāpannacittaṃ    paduṭṭhamanasaṅkappaṃ   samaṇaṃ   vā
brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati.
     {30.3}  Yo  kho  paribbājakā  evaṃ  vadeyya  ahametaṃ sammāsatiṃ
dhammapadaṃ   paccakkhāya   muṭṭhassatiṃ   asampajānaṃ  samaṇaṃ  vā  brāhmaṇaṃ  vā
paññāpessāmīti   tamahaṃ   tattha   evaṃ   vadeyyaṃ  etu  vadatu  byāharatu
passāmissānubhāvanti    so    vata    paribbājakā   sammāsatiṃ   dhammapadaṃ
paccakkhāya    muṭṭhassatiṃ    asampajānaṃ    samaṇaṃ    vā   brāhmaṇaṃ   vā
paññāpessatīti netaṃ ṭhānaṃ vijjati.
     {30.4}     Yo     kho     paribbājakā     evaṃ    vadeyya
Ahametaṃ      sammāsamādhiṃ      dhammapadaṃ      paccakkhāya      asamāhitaṃ
vibbhantacittaṃ     samaṇaṃ     vā     brāhmaṇaṃ    vā    paññāpessāmīti
tamahaṃ   tattha  evaṃ  vadeyyaṃ  etu  vadatu  byāharatu  passāmissānubhāvanti
so   vata   paribbājakā   sammāsamādhiṃ   dhammapadaṃ   paccakkhāya  asamāhitaṃ
vibbhantacittaṃ    samaṇaṃ    vā    brāhmaṇaṃ   vā   paññāpessatīti   netaṃ
ṭhānaṃ vijjati.
     {30.5}   Yo   kho   paribbājakā   imāni  cattāri  dhammapadāni
garahitabbaṃ   paṭikkositabbaṃ   maññeyya   tassa   diṭṭheva  dhamme  cattāro
sahadhammikā    vādānupātā    gārayhā    ṭhānā   āgacchanti   katame
cattāro   anabhijjhaṃ   ce  bhavaṃ  dhammapadaṃ  garahati  paṭikkosati  ye  ca  hi
abhijjhālū   kāmesu   tibbasārāgā   samaṇā   vā  brāhmaṇā  vā  te
bhoto   pujjā  te  bhoto  pāsaṃsā  .  abyāpādaṃ  ce  bhavaṃ  dhammapadaṃ
garahati   paṭikkosati   ye   ca   hi   byāpannacittā   paduṭṭhamanasaṅkappā
samaṇā  vā  brāhmaṇā  vā  te  bhoto  pujjā  te  bhoto pāsaṃsā.
Sammāsatiṃ   ce  bhavaṃ  dhammapadaṃ  garahati  paṭikkosati  ye  ca  hi  muṭṭhassatī
asampajānā  samaṇā  vā  brāhmaṇā  vā  te  bhoto  pujjā te bhoto
pāsaṃsā   .   sammāsamādhiṃ   ce  bhavaṃ  dhammapadaṃ  garahati  paṭikkosati  ye
ca   hi   asamāhitā   vibbhantacittā   samaṇā  vā  brāhmaṇā  vā  te
bhoto pujjā te bhoto pāsaṃsā.
     {30.6}   Yo   kho   paribbājakā   imāni  cattāri  dhammapadāni
garahitabbaṃ     paṭikkositabbaṃ     maññeyya    tassa    diṭṭheva    dhamme
ime    cattāro    sahadhammikā    vādānupātā    gārayhā    ṭhānā
Āgacchanti   .   yepi   te   paribbājakā  ahesuṃ  ukkalā  vassabhaññā
ahetukavādā    akiriyavādā    natthikavādā    tepi   imāni   cattāri
dhammapadāni    na   garahitabbaṃ   na   paṭikkositabbaṃ   amaññiṃsu   taṃ   kissa
hetu nindābyārosanaupārambhabhayāti.
         Abyāpanno sadā sato      ajjhattaṃ susamāhito
         abhijjhāvinaye sikkhaṃ            appamattoti vuccatīti.
                    Uruvelavaggo tatiyo.
                        Tassuddānaṃ
         dve uruvelā loko kāḷako  brahmacariyapañcamaṃ
         kuhaṃ santuṭṭhi vaṃso ca 1-        dhammapadaṃ paribbājakena cāti.
                      -----------
                     Cakkavaggo catuttho
     [31]  Cattārīmāni bhikkhave cakkāni yehi samannāgatānaṃ devamanussānaṃ
catucakkaṃ    pavattati    yehi    samannāgatā    devamanussā   nacirasseva
mahantattaṃ     vepullattaṃ    pāpuṇanti    bhogesu    katamāni    cattāri
paṭirūpadesavāso    sappurisūpassayo    2-   attasammāpaṇidhi   pubbe   ca
katapuññatā   imāni  kho  bhikkhave  cattāri  cakkāni  yehi  samannāgatānaṃ
devamanussānaṃ    catucakkaṃ    pavattati   yehi   samannāgatā   devamanussā
nacirasseva mahantattaṃ vepullattaṃ pāpuṇanti bhogesūti.
@Footnote: 1 Yu. caddo natthi .  2 Ma. sapupurisāvassayo.
         Paṭirūpe vase dese              ariyamittakaro siyā
         sammāpaṇidhisampanno       pubbe puññakato naro.
         Dhaññaṃ dhanaṃ yaso kitti         sukhañcetaṃdhivattatīti.
     [32]   Cattārīmāni   bhikkhave   saṅgahavatthūni   katamāni   cattāri
dānaṃ  peyyavajjaṃ  atthacariyā  samānattatā  imāni  kho  bhikkhave  cattāri
saṅgahavatthūnīti.
         Dānañca peyyavajjañca        atthacariyā ca yā idha
         samānattatā ca dhammesu        tattha tattha yathārahaṃ
         ete kho saṅgahā loke        rathassāṇīva yāyato.
         Ete ca saṅgahā nāssu        na mātā puttakāraṇā
         labhetha mānaṃ pūjaṃ vā              pitā vā puttakāraṇā.
         Yasmā ca saṅgahā 1- ete     samavekkhanti paṇḍitā
         tasmā mahattaṃ papponti    pāsaṃsā ca bhavanti teti.
     [33]   Sīho   bhikkhave  migarājā  sāyaṇhasamayaṃ  āsayā  nikkhamati
āsayā  nikkhamitvā  vijambhati  vijambhitvā  samantā  catuddisā  anuviloketi
samantā     catuddisā    anuviloketvā    tikkhattuṃ    sīhanādaṃ    nadati
tikkhattuṃ   sīhanādaṃ   naditvā   gocarāya   pakkamati   ye  kho  pana  te
bhikkhave   tiracchānagatā   pāṇā  sīhassa  migarañño  nadato  saddaṃ  suṇanti
te  yebhuyyena  bhayaṃ  saṃvegaṃ  santāsaṃ  āpajjati  bilaṃ  bilāsayā  pavisanti
udakaṃ   udakāsayā   pavisanti   vanaṃ  vanāsayā  pavisanti  ākāsaṃ  pakkhino
@Footnote: 1 Ma. saṅgahe.
Bhajanti   yepi  te  bhikkhave  rañño  nāgā  gāmanigamarājadhānīsu  daḷhehi
varattehi    bandhanehi   baddhā   tepi   tāni   bandhanāni   sañchinditvā
sampadāletvā  bhītā  muttakarīsaṃ  cajamānā  yena  vā  tena vā palāyanti
evaṃmahiddhiko   kho   bhikkhave   sīho  migarājā  tiracchānagatānaṃ  pāṇānaṃ
evaṃmahesakkho evaṃmahānubhāvo.
     {33.1}  Evameva  kho  bhikkhave  yadā  tathāgato loke uppajjati
arahaṃ     sammāsambuddho     vijjācaraṇasampanno     sugato     lokavidū
anuttaro    purisadammasārathi    satthā    devamanussānaṃ   buddho   bhagavā
so   dhammaṃ   deseti   iti   sakkāyo   iti  sakkāyassa  samudayo  iti
sakkāyassa   nirodho   iti   sakkāyassa   nirodhagāminī   paṭipadāti  yepi
te  bhikkhave  devā  dīghāyukā  vaṇṇavanto  sukhabahulā  uccesu  vimānesu
ciraṭṭhitikā  tepi  tathāgatassa  dhammadesanaṃ  sutvā  yebhuyyena  bhayaṃ  saṃvegaṃ
santāsaṃ   āpajjanti   aniccā  vata  kira  bho  mayaṃ  samānā  niccamhāti
amaññimhā    1-   adhuvā   vata   kira   bho   mayaṃ   samānā   dhuvāti
amaññimhā   1-   asassatā   vata  kira  bho  mayaṃ  samānā  sassatamhāti
amaññimhā    1-    mayaṃ    kira    bho   aniccā   adhuvā   asassatā
sakkāyapariyāpannāti     evaṃmahiddhiko     kho     bhikkhave    tathāgato
sadevakassa lokassa evaṃmahesakkho evaṃmahānubhāvoti.
         Yathā buddho abhiññāya         dhammacakkaṃ pavattayi
         sadevakassa lokassa             satthā appaṭipuggalo
@Footnote: 1 Ma. Yu. amaññimha.
         Sakkāyañca nirodhañca         sakkāyassa ca sambhavaṃ
         ariyaṭṭhaṅgikaṃ 1- maggaṃ           dukkhūpasamagāminaṃ
         yepi dīghāyukā devā            vaṇṇavanto yasassino
         bhītā santāsamāpāduṃ 2-     sīhassevitare migā
         avītivattā sakkāyaṃ             aniccā kira bho mayaṃ
         sutvā arahato vākyaṃ          vippamuttassa tādinoti.
     [34]   Cattārome   bhikkhave   aggappasādā   katame  cattāro
yāvatā   bhikkhave   sattā   apadā   vā  dvipadā  vā  catuppadā  vā
bahuppadā   vā  rūpino  vā  arūpino  vā  saññino  vā  asaññino  vā
nevasaññināsaññino    vā    tathāgato    tesaṃ    aggamakkhāyati   arahaṃ
sammāsambuddho   ye   bhikkhave   buddhe   pasannā  agge  te  pasannā
agge  kho  pana  pasannānaṃ  aggo  vipāko  hoti  .  yāvatā  bhikkhave
dhammā   saṅkhatā   ariyo   aṭṭhaṅgiko  maggo  tesaṃ  aggamakkhāyati  ye
bhikkhave   ariye   aṭṭhaṅgike   magge   pasannā   agge  te  pasannā
agge kho pana pasannānaṃ aggo vipāko hoti.
     {34.1}   Yāvatā  bhikkhave  dhammā  saṅkhatā  vā  asaṅkhatā  vā
virāgo    tesaṃ    aggamakkhāyati    yadidaṃ    madanimmadano   pipāsavinayo
ālayasamugghāto     vaṭṭūpacchedo     taṇhakkhayo    virāgo    nirodho
nibbānaṃ   ye   bhikkhave   virāge   3-   dhamme  pasannā  agge  te
pasannā   agge   kho   pana   pasannānaṃ   aggo   vipāko   hoti .
@Footnote: 1 Ma. Yu. ariyañcaṭṭhaṅgikaṃ .  2 Po. santāsamāpajjuṃ .  3 Ma. Yu. virāgeti natthi.
Yāvatā   bhikkhave   saṅghā   vā   gaṇā  vā  tathāgatasāvakasaṅgho  tesaṃ
aggamakkhāyati   yadidaṃ   cattāri   purisayugāni   aṭṭha   purisapuggalā  esa
bhagavato     sāvakasaṅgho     āhuneyyo    pāhuneyyo    dakkhiṇeyyo
añjalikaraṇīyo     anuttaraṃ    puññakkhettaṃ    lokassa    ye    bhikkhave
saṅghe   pasannā   agge   te   pasannā   agge  kho  pana  pasannānaṃ
aggo vipāko hoti. Ime kho bhikkhave cattāro aggappasādāti.
         Aggato ve pasannānaṃ         aggaṃ dhammaṃ vijānataṃ
         agge buddhe pasannānaṃ       dakkhiṇeyye anuttare
         agge dhamme pasannānaṃ        virāgūpasame sukhe
         agge saṅghe pasannānaṃ       puññakkhette anuttare
         aggasmiṃ dānaṃ dadataṃ            aggaṃ puññaṃ pavaḍḍhati
         aggaṃ āyu ca vaṇṇo ca         yaso kitti sukhaṃ balaṃ.
         Aggassa dātā medhāvī         aggadhammasamāhito
         devabhūto manusso vā           aggappatto pamodatīti.
     [35]  Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Athakho    vassakāro    brāhmaṇo    magadhamahāmatto    yena    bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho
vassakāro    brāhmaṇo   magadhamahāmatto   bhagavantaṃ   etadavoca   catūhi
kho   mayaṃ   bho   gotama   dhammehi   samannāgataṃ   mahāpaññaṃ   mahāpurisaṃ
Paññāpema   katamehi   catūhi   idha   bho  gotama  bahussuto  hoti  tassa
tasseva   sutajātassa  tassa  tasseva  kho  pana  bhāsitassa  atthaṃ  jānāti
ayaṃ    imassa   bhāsitassa   attho   ayaṃ   imassa   bhāsitassa   atthoti
satimā   kho   pana  hoti  cirakataṃpi  cirabhāsitaṃpi  saritā  anussaritā  yāni
kho   pana   tāni   gahaṭṭhakāni  kiṃkaraṇīyāni  tattha  dakkho  hoti  analaso
tatrupāyāya   vīmaṃsāya   samannāgato   alaṃ   kātuṃ  alaṃ  saṃvidhātuṃ  imehi
kho   mayaṃ   bho  gotama  catūhi  dhammehi  samannāgataṃ  mahāpaññaṃ  mahāpurisaṃ
paññāpema   sace   me   bho   gotama   anumoditabbaṃ   anumodatu   me
bhavaṃ   gotamo   sace   pana  me  bho  gotama  paṭikkositabbaṃ  paṭikkosatu
me bhavaṃ gotamoti.
     {35.1}  Neva  kho  tyāhaṃ  brāhmaṇa  anumodāmi  nappaṭikkosāmi
catūhi   kho   ahaṃ   brāhmaṇa   dhammehi  samannāgataṃ  mahāpaññaṃ  mahāpurisaṃ
paññāpemi   katamehi   catūhi   idha   brāhmaṇa   bahujanahitāya   paṭipanno
hoti   bahujanasukhāya   bahussa   janatā  ariye  ñāye  patiṭṭhāpitā  yadidaṃ
kalyāṇadhammatā   kusaladhammatā   so   yaṃ  vitakkaṃ  ākaṅkhati  vitakketuṃ  taṃ
vitakkaṃ  vitakketi  yaṃ  vitakkaṃ  nākaṅkhati  vitakketuṃ  na  taṃ vitakkaṃ vitakketi
yaṃ    saṅkappaṃ   ākaṅkhati   saṅkappetuṃ   taṃ   saṅkappaṃ   saṅkappeti   yaṃ
saṅkappaṃ   nākaṅkhati   saṅkappetuṃ   na   taṃ   saṅkappaṃ   saṅkappeti   iti
cetovasippatto   hoti   vitakkapathesu   catunnaṃ   jhānānaṃ  ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ     nikāmalābhī    hoti    akicchalābhī    akasiralābhī
āsavānaṃ    khayā    anāsavaṃ    cetovimuttiṃ    paññāvimuttiṃ    diṭṭheva
Dhamme   sayaṃ  abhiññā  sacchikatvā  upasampajja  viharati  neva  kho  tyāhaṃ
brāhmaṇa   anumodāmi   nappaṭikkosāmi  1-  imehi  kho  ahaṃ  brāhmaṇa
catūhi dhammehi samannāgataṃ mahāpaññaṃ mahāpurisaṃ paññāpemīti.
     {35.2}  Acchariyaṃ  bho  gotama  abbhutaṃ bho gotama yāva subhāsitañcidaṃ
bhotā  gotamena  imehi  2-  ca  pana  catūhi  dhammehi  samannāgataṃ bhavantaṃ
gotamaṃ   dhāremi   bhavañhi   gotamo  bahujanahitāya  paṭipanno  bahujanasukhāya
bahussa   3-   janatā  ariye  ñāye  patiṭṭhāpitā  yadidaṃ  kalyāṇadhammatā
kusaladhammatā  bhavañhi  gotamo  yaṃ  vitakkaṃ  ākaṅkhati  vitakketuṃ  taṃ  vitakkaṃ
vitakketi   yaṃ  vitakkaṃ  nākaṅkhati  vitakketuṃ  na  taṃ  vitakkaṃ  vitakketi  yaṃ
saṅkappaṃ   ākaṅkhati   saṅkappetuṃ   taṃ   saṅkappaṃ  saṅkappeti  yaṃ  saṅkappaṃ
nākaṅkhati   saṅkappetuṃ   na   taṃ   saṅkappaṃ   saṅkappeti  bhavañhi  gotamo
cetovasippatto    vitakkapathesu    bhavañhi    gotamo   catunnaṃ   jhānānaṃ
ābhicetasikānaṃ      diṭṭhadhammasukhavihārānaṃ      nikāmalābhī     akicchalābhī
akasiralābhī   bhavañhi   gotamo   āsavānaṃ   khayā   anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharatīti.
     {35.3}  Addhā  kho  te  brāhmaṇa  āsajja upanīyavācā bhāsitā
apica   tyāhaṃ   byākarissāmi   ahañhi  brāhmaṇa  bahujanahitāya  paṭipanno
bahujanasukhāya   bahussa   4-   janatā   ariye  ñāye  patiṭṭhāpitā  yadidaṃ
kalyāṇadhammatā   kusaladhammatā   ahañhi   brāhmaṇa  yaṃ  vitakkaṃ  ākaṅkhāmi
vitakketuṃ  taṃ  vitakkaṃ  vitakkemi  yaṃ vitakkaṃ nākaṅkhāmi vitakketuṃ na taṃ vitakkaṃ
@Footnote: 1 Po. Ma. na pana paṭikkosāmi .  2 Ma. Yu. imehi ca mayaṃ catūhi ... dhārema.
@3 Ma. Yu. bahu te .  4 Ma. Yu. bahu me.
Vitakkemi   yaṃ   saṅkappaṃ  ākaṅkhāmi  saṅkappetuṃ  taṃ  saṅkappaṃ  saṅkappemi
yaṃ   saṅkappaṃ  nākaṅkhāmi  saṅkappetuṃ  na  taṃ  saṅkappaṃ  saṅkappemi  ahañhi
brāhmaṇa    cetovasippatto   vitakkapathesu   ahañhi   brāhmaṇa   catunnaṃ
jhānānaṃ   ābhicetasikānaṃ   diṭṭhadhammasukhavihārānaṃ   nikāmalābhī   akicchalābhī
akasiralābhī   ahañhi   brāhmaṇa   āsavānaṃ   khayā  anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharāmīti.
         Yo vedī sabbasattānaṃ           maccupāsā pamocanaṃ
         hitaṃ devamanussānaṃ                ñeyyadhammaṃ 1- pakāsayi
         yañca 2- disvā ca sutvā ca   pasīdati 3- bahujjano
         maggāmaggassa kusalo           katakicco anāsavo
         buddho antimasārīro            mahāpurisoti 4- vuccatīti.
     [36]  Ekaṃ  samayaṃ  bhagavā  antarā  ca ukkaṭṭhaṃ antarā ca setabyaṃ
addhānamaggapaṭipanno   hoti   .   doṇopi   [5]-  brāhmaṇo  antarā
ca   ukkaṭṭhaṃ   antarā  ca  setabyaṃ  addhānamaggapaṭipanno  hoti  addasā
kho    doṇo   brāhmaṇo   bhagavato   pādesu   cakkāni   sahassārāni
sanemikāni    sanābhikāni    sabbākāraparipūrāni   disvānassa   etadahosi
acchariyaṃ   vata   bho   abbhutaṃ  vata  bho  navatimāni  manussabhūtassa  pādāni
bhavissantīti   .   athakho  bhagavā  maggā  okkamma  aññatarasmiṃ  rukkhamūle
@Footnote: 1 Ma. Yu. ñāyaṃ dhammaṃ .  2 Ma. Yu. yaṃ ve .  3 Ma. pasīdanti bahū janā.
@4 Po. Ma. Yu. mahāpaññoti .  5 Po. Ma. Yu. etthantare sudanati atthi.
Nisīdi  pallaṅkaṃ  ābhujitvā  ujuṃ  kāyaṃ  paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
Athakho   doṇo   brāhmaṇo   bhagavato   pādāni   anugacchanto   addasa
bhagavantaṃ     aññatarasmiṃ    rukkhamūle    nisinnaṃ    pāsādikaṃ    pasādanīyaṃ
santindriyaṃ        santamānasaṃ       uttamadamathasamathamanuppattaṃ       dantaṃ
guttaṃ   santindriyaṃ   1-   nāgaṃ   disvā   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā bhagavantaṃ etadavoca devo no bhavaṃ bhavissatīti.
     {36.1}  Na  kho  ahaṃ  brāhmaṇa  devo  bhavissāmīti . Gandhabbo
no  bhavaṃ  bhavissatīti  .  na  kho  ahaṃ  brāhmaṇa  gandhabbo  bhavissāmīti.
Yakkho  no  bhavaṃ  bhavissatīti  .  na  kho ahaṃ brāhmaṇa yakkho bhavissāmīti.
Manusso  no  bhavaṃ  bhavissatīti . Na kho ahaṃ brāhmaṇa manusso bhavissāmīti.
Devo  no  bhavaṃ  bhavissatīti  iti  puṭṭho  samāno  na  kho  ahaṃ brāhmaṇa
devo   bhavissāmīti   vadesi  gandhabbo  no  bhavaṃ  bhavissatīti  iti  puṭṭho
samāno   na   kho  ahaṃ  brāhmaṇa  gandhabbo  bhavissāmīti  vadesi  yakkho
no   bhavaṃ   bhavissatīti   iti   puṭṭho   samāno  na  kho  ahaṃ  brāhmaṇa
yakkho   bhavissāmīti   vadesi   manusso  no  bhavaṃ  bhavissatīti  iti  puṭṭho
samāno   na   kho   ahaṃ   brāhmaṇa   manusso  bhavissāmīti  vadesi  atha
kocarahi bhavaṃ bhavissatīti.
     {36.2}   Yesaṃ   kho   ahaṃ   brāhmaṇa   āsavānaṃ  appahīnattā
devo   bhaveyyaṃ  te  me  āsavā  pahīnā  ucchinnamūlā  tālāvatthukatā
anabhāvaṃ    gatā    āyatiṃanuppādadhammā   yesaṃ   kho   ahaṃ   brāhmaṇa
@Footnote: 1 Ma. saṃyatindriyaṃ.
Āsavānaṃ  appahīnattā  gandhabbo bhaveyyaṃ ... Yakkho bhaveyyaṃ ... Manusso
bhaveyyaṃ  te  me  āsavā  pahīnā  ucchinnamūlā  tālāvatthukatā  anabhāvaṃ
gatā   āyatiṃanuppādadhammā   seyyathāpi   brāhmaṇa   uppalaṃ  vā  padumaṃ
vā   puṇḍarīkaṃ  vā  udake  jātaṃ  udake  saṃvaḍḍhaṃ  udakaṃ  1-  accuggamma
tiṭṭhati   anupalittaṃ   udakena   evameva   kho   ahaṃ   brāhmaṇa  loke
jāto   loke   saṃvaḍḍho   lokaṃ  abhibhuyya  viharāmi  anupalitto  lokena
buddhoti maṃ brāhmaṇa dhārehīti.
         Yena devupapatyassa                gandhabbo vā vihaṅgamo
         yakkhattaṃ yena gaccheyyaṃ           manussattañca abbhaje
         te mayhaṃ āsavā khīṇā           viddhastā vinaḷīkatā.
         Puṇḍarīkaṃ yathā uggaṃ 2-        toyena nupalippati
         nupalippāmi lokena              tasmā buddhosmi brāhmaṇāti.
     [37]   Catūhi   bhikkhave   dhammehi   samannāgato   bhikkhu  abhabbo
parihānāya   nibbānasseva   santike  katamehi  catūhi  idha  bhikkhave  bhikkhu
sīlasampanno   hoti   indriyesu   guttadvāro   hoti  bhojane  mattaññū
hoti jāgariyaṃ anuyutto hoti.
     {37.1}  Kathañca  bhikkhave  bhikkhu  sīlasampanno  hoti  idha  bhikkhave
bhikkhu   sīlavā   hoti  pātimokkhasaṃvarasaṃvuto  viharati  ācāragocarasampanno
aṇumattesu   vajjesu   bhayadassāvī   samādāya  sikkhati  sikkhāpadesu  evaṃ
kho bhikkhave bhikkhu sīlasampanno hoti.
     {37.2}    Kathañca    bhikkhave   bhikkhu   indriyesu   guttadvāro
@Footnote: 1 Ma. udakā .  2 Ma. Yu. vaggu.
Hoti   idha  bhikkhave  bhikkhu  cakkhunā  rūpaṃ  disvā  na  nimittaggāhī  hoti
nānubyañjanaggāhī    yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   paṭipajjati   rakkhati   cakkhundriyaṃ   cakkhundriye  saṃvaraṃ  āpajjati
sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā  ... Jivhāya rasaṃ
sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ... Manasā dhammaṃ viññāya na
nimittaggāhī    hoti    nānubyañjanaggāhī    yatvādhikaraṇamenaṃ   manindriyaṃ
asaṃvutaṃ  viharantaṃ  abhijjhādomanassā  pāpakā  akusalā dhammā anvāssaveyyuṃ
tassa   saṃvarāya  paṭipajjati  rakkhati  manindriyaṃ  manindriye  saṃvaraṃ  āpajjati
evaṃ kho bhikkhave bhikkhu indriyesu guttadvāro hoti.
     {37.3}  Kathañca  bhikkhave  bhikkhu  bhojane mattaññū hoti idha bhikkhave
bhikkhu  paṭisaṅkhā  yoniso  āhāraṃ  āhāreti  neva  davāya  na madāya na
maṇḍanāya   na   vibhūsanāya   yāvadeva  imassa  kāyassa  ṭhitiyā  yāpanāya
vihiṃsuparatiyā   brahmacariyānuggahāya   iti   purāṇañca   vedanaṃ  paṭihaṅkhāmi
navañca  vedanaṃ  na  uppādessāmi  yātrā  ca  me  bhavissati  anavajjatā
ca phāsu vihāro cāti evaṃ kho bhikkhave bhikkhu bhojane mattaññū hoti.
     {37.4}  Kathañca  bhikkhave  bhikkhu jāgariyaṃ anuyutto hoti idha bhikkhave
bhikkhu  divasaṃ  caṅkamena  nisajjāya  āvaraṇiyehi  dhammehi  cittaṃ  parisodheti
rattiyā   paṭhamaṃ   yāmaṃ  caṅkamena  nisajjāya  āvaraṇiyehi  dhammehi  cittaṃ
parasodheti    rattiyā   majjhimaṃ   yāmaṃ   dakkhiṇena   passena   sīhaseyyaṃ
Kappeti  pādena  1-  pādaṃ  accādhāya  2- sato sampajāno uṭṭhānasaññaṃ
manasikaritvā   rattiyā   pacchimaṃ   yāmaṃ   paccuṭṭhāya  caṅkamena  nisajjāya
āvaraṇiyehi   dhammehi   cittaṃ   parisodheti   evaṃ   kho  bhikkhave  bhikkhu
jāgariyaṃ   anuyutto   hoti   .   imehi   kho  bhikkhave  catūhi  dhammehi
samannāgato bhikkhu abhabbo parihānāya nibbānasseva santiketi.
         Sīle patiṭṭhito bhikkhu          indriyesu ca saṃvuto
         bhojanamhi ca mattaññū       jāgariyaṃ anuyuñjati
         evaṃ viharamātāpī 3-          ahorattamatandito
         bhāvayaṃ kusalaṃ dhammaṃ               yogakkhemassa pattiyā
         appamādarato bhikkhu          pamāde bhayadassi vā
         abhabbo parihānāya           nibbānasseva santiketi.
     [38]    Panuṇṇapaccekasacco    bhikkhave   bhikkhu   samavayasaṭṭhesano
passaddhakāyasaṅkhāro   paṭilīnoti   vuccati   .   kathañca   bhikkhave   bhikkhu
panuṇṇapaccekasacco    hoti    idha    bhikkhave   bhikkhuno   yāni   tāni
puthusamaṇabrāhmaṇānaṃ       puthupaccekasaccāni      seyyathīdaṃ      sassato
lokoti   vā  asassato  lokoti  vā  antavā  lokoti  vā  anantavā
lokoti  vā  taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ  jīvaṃ  aññaṃ  sarīranti  vā
hoti   tathāgato   parammaraṇāti   vā   na  hoti  tathāgato  parammaraṇāti
vā   hoti   ca  na  ca  hoti  tathāgato  parammaraṇāti  vā  neva  hoti
@Footnote: 1 Ma. Yu. pāde pādaṃ. 2 Po. accodhāya. 3 Po. Ma. vihārī ātāpī.
@Yu. vihāramānopi.
Na   na   hoti   tathāgato   parammaraṇāti   vā  sabbāni  tāni  nuṇṇāni
honti   panuṇṇāni   cattāni   vantāni   muttāni  pahīnāni  paṭinissaṭṭhāni
evaṃ kho bhikkhave bhikkhu panuṇṇapaccekasacco hoti.
     {38.1}  Kathañca  bhikkhave  bhikkhu  samavayasaṭṭhesano hoti idha bhikkhave
bhikkhuno  kāmesanā  pahīnā  hoti  bhavesanā  pahīnā hoti brahmacariyesanā
paṭippassaddhā hoti evaṃ kho bhikkhave bhikkhu samavayasaṭṭhesano hoti.
     {38.2}   Kathañca  bhikkhave  bhikkhu  passaddhakāyasaṅkhāro  hoti  idha
bhikkhave   bhikkhu   sukhassa   ca   pahānā   dukkhassa  ca  pahānā  pubbeva
somanassadomanassānaṃ     atthaṅgamā    adukkhamasukhaṃ    upekkhāsatipārisuddhiṃ
catutthaṃ    jhānaṃ    upasampajja    viharati   evaṃ   kho   bhikkhave   bhikkhu
passaddhakāyasaṅkhāro hoti.
     {38.3}  Kathañca  bhikkhave  bhikkhu  paṭilīno hoti idha bhikkhave bhikkhuno
asmimāno   pahīno   hoti   ucchinnamūlo  tālāvatthukato  anabhāvaṃ  gato
āyatiṃanuppādadhammo  evaṃ  kho  bhikkhave  bhikkhu  paṭilīno hoti. Evaṃ kho
bhikkhave   bhikkhu  panuṇṇapaccekasacco  samavayasaṭṭhesano  passaddhakāyasaṅkhāro
paṭilīnoti vuccati.
         Kāmesanā bhavesanā           brahmacariyesanā saha
         iti saccaparāmāso            diṭṭhiṭṭhānā samussayā
         sabbarāgavirattassa           taṇhakkhayavimuttino
         esanā paṭinissaṭṭhā         diṭṭhiṭṭhānā samūhatā
         sa ve santo sato bhikkhu      passaddho aparājito
         mānābhisamayā buddho         paṭilīnoti vuccatīti.
     [39]   Athakho   ujjayo   brāhmaṇo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho ujjayo brāhmaṇo
bhagavantaṃ   etadavoca   bhavaṃpi   no   gotamo   yaññaṃ   vaṇṇetīti  .  na
kho   ahaṃ   brāhmaṇa   sabbaṃ   yaññaṃ   vaṇṇemi   na   panāhaṃ  brāhmaṇa
sabbaṃ   yaññaṃ   na   vaṇṇemi   yathārūpe   kho  brāhmaṇa  yaññe  gāvo
haññanti     ajeḷakā     haññanti    kukkuṭasūkarā    haññanti    vividhā
pāṇā   saṅghātaṃ   āpajjanti   evarūpaṃ   kho   ahaṃ  brāhmaṇa  sārambhaṃ
yaññaṃ    na    vaṇṇemi    taṃ    kissa    hetu   evarūpañhi   brāhmaṇa
sārambhaṃ   yaññaṃ   na   upasaṅkamanti   arahanto   vā   arahattamaggaṃ  vā
samāpannā   yathārūpe  ca  kho  brāhmaṇa  yaññe  neva  gāvo  haññanti
na    ajeḷakā    haññanti    na   kukkuṭasūkarā   haññanti   na   vividhā
pāṇā   saṅghātaṃ   āpajjanti   evarūpaṃ   kho  ahaṃ  brāhmaṇa  nirārambhaṃ
yaññaṃ    vaṇṇemi    yadidaṃ    niccadānaṃ   anukulayaññaṃ   taṃ   kissa   hetu
evarūpañhi   brāhmaṇa   nirārambhaṃ   yaññaṃ   upasaṅkamanti   arahanto  vā
arahattamaggaṃ vā samāpannāti.
         Assamedhaṃ purisamedhaṃ               sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ
         mahāyaññā mahārambhā       na te honti mahapphalā.
         Ajeḷakā ca gāvo ca            vividhā yattha haññare
         na taṃ sammaggatā yaññaṃ       upayanti mahesino.
         Yañca yaññaṃ nirārambhaṃ 1-     yajantyanukulaṃ sadā
         nājeḷakā ca gāvo ca          vividhā yattha 2- haññare
         tañca sammaggatā yaññaṃ      upayanti mahesino.
         Evaṃ 3- yajetha medhāvī           eso yañño mahapphalo.
         Evaṃ 4- hi yajamānassa         seyyo hoti na pāpiyo
         yañño ca vipulo hoti         pasīdanti ca devatāti.
     [40]   Athakho   udāyi   brāhmaṇo   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho  udāyi brāhmaṇo
bhagavantaṃ   etadavoca   bhavaṃpi   no   gotamo   yaññaṃ   vaṇṇetīti  .  na
kho   ahaṃ   brāhmaṇa   sabbaṃ   yaññaṃ   vaṇṇemi   na   panāhaṃ  brāhmaṇa
sabbaṃ   yaññaṃ   na   vaṇṇemi   yathārūpe   kho  brāhmaṇa  yaññe  gāvo
haññanti     ajeḷakā     haññanti    kukkuṭasūkarā    haññanti    vividhā
pāṇā   saṅghātaṃ   āpajjanti   evarūpaṃ   kho   ahaṃ  brāhmaṇa  sārambhaṃ
yaññaṃ   na   vaṇṇemi   taṃ   kissa   hetu  evarūpañhi  brāhmaṇa  sārambhaṃ
yaññaṃ   na   upasaṅkamanti   arahanto   vā  arahattamaggaṃ  vā  samāpannā
yathārūpe   ca   kho   brāhmaṇa   yaññe   neva   gāvo   haññanti  na
ajeḷakā   haññanti   na   kukkuṭasūkarā   haññanti   na   vividhā   pāṇā
saṅghātaṃ   āpajjanti   evarūpaṃ   kho   ahaṃ   brāhmaṇa  nirārambhaṃ  yaññaṃ
@Footnote: 1 Ma. Yu. ye ca yaññā nirārambhā. 2 Po. yattha na haññare. Ma. Yu. nettha
@haññare. 3-4 Ma. Yu. etaṃ.
Vaṇṇemi     yadidaṃ     niccadānaṃ     anukulayaññaṃ    taṃ    kissa    hetu
evarūpañhi       brāhmaṇa      nirārambhaṃ      yaññaṃ      upasaṅkamanti
arahanto vā arahattamaggaṃ vā samāpannāti.
         Abhisaṅkhataṃ nirārambhaṃ             yaññaṃ kālena kappiyaṃ
         tādisaṃ upasaṃyanti                saññatā brahmacārayo 1-
         vivaṭṭacchadā ca ye loke      vītivattā kulaṃ gatiṃ
         yaññametaṃ pasaṃsanti             buddhā puññassa 2- kovidā
         yaññe vā yadi vā saddhe       huññaṃ 3- katvā yathārahaṃ
         pasannacitto yajati             sukhette brahmacārisu
         suhutaṃ suyiṭṭhaṃ sampattaṃ 4-    dakkhiṇeyyesu yaṃ kataṃ
         yañño ca vipulo hoti        pasīdanti ca devatā.
         Evaṃ yajitvā medhāvī             saddho muttena cetasā
         abyāpajjhaṃ sukhaṃ lokaṃ          paṇḍito upapajjatīti.
                     Cakkavaggo catuttho.
                        Tassuddānaṃ
         cakko saṅgaho sīho pasādo   vassakārena pañcamaṃ
         doṇo aparihāni paṭilīno       ujjayo udāyena te dasāti.
                   -----------------
@Footnote: 1 Yu. brahmacariyā. 2 Ma. yaññassa. 3 Ma. habyaṃ. Yu. bhabyaṃ.
@4 Ma. Yu. suppattaṃ.
                   Rohitassavaggo pañcamo
     [41]   Catasso   imā   bhikkhave  samādhibhāvanā  katamā  catasso
atthi   bhikkhave   samādhibhāvanā   bhāvitā  bahulīkatā  diṭṭhadhammasukhavihārāya
saṃvattati     atthi     bhikkhave    samādhibhāvanā    bhāvitā    bahulīkatā
ñāṇadassanapaṭilābhāya     saṃvattati     atthi     bhikkhave    samādhibhāvanā
bhāvitā     bahulīkatā    satisampajaññāya    saṃvattati    atthi    bhikkhave
samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati.
     {41.1}   Katamā   ca  bhikkhave  samādhibhāvanā  bhāvitā  bahulīkatā
diṭṭhadhammasukhavihārāya   saṃvattati   idha   bhikkhave  bhikkhu  vivicceva  kāmehi
vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ jhānaṃ
upasampajja    viharati    vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ
cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ
upasampajja  viharati  pītiyā  ca  virāgā  upekkhako  ca  viharati  sato  ca
sampajāno   sukhañca   kāyena   paṭisaṃvedeti   yantaṃ   ariyā  ācikkhanti
upekkhako   satimā   sukhavihārīti  tatiyaṃ  jhānaṃ  upasampajja  viharati  sukhassa
ca    pahānā   dukkhassa   ca   pahānā   pubbeva   somanassadomanassānaṃ
atthaṅgamā     adukkhamasukhaṃ     upekkhāsatipārisuddhiṃ     catutthaṃ     jhānaṃ
upasampajja   viharati  ayaṃ  1-  bhikkhave  samādhibhāvanā  bhāvitā  bahulīkatā
diṭṭhadhammasukhavihārāya saṃvattati.
     {41.2}   Katamā   ca  bhikkhave  samādhibhāvanā  bhāvitā  bahulīkatā
ñāṇadassanapaṭilābhāya    saṃvattati    idha    bhikkhave   bhikkhu   ālokasaññaṃ
manasikaroti    divāsaññaṃ    adhiṭṭhāti    yathā    divā    tathā    rattiṃ
@Footnote: 1 Yu. ayaṃ vuccati. ito paraṃ īdisameva.
Yathā  rattiṃ  tathā  divā iti vivittena 1- cetasā apariyonaddhena sappabhāsaṃ
cittaṃ  bhāveti  ayaṃ  bhikkhave  samādhibhāvanā  bhāvitā bahulīkatā ñāṇadassana-
paṭilābhāya saṃvattati.
     {41.3}   Katamā   ca  bhikkhave  samādhibhāvanā  bhāvitā  bahulīkatā
satisampajaññāya    saṃvattati   idha   bhikkhave   bhikkhuno   viditā   vedanā
uppajjanti   viditā   tiṭṭhanti   viditā  abbhatthaṃ  gacchanti  viditā  saññā
...  viditā  vitakkā  uppajjanti  viditā  tiṭṭhanti viditā abbhatthaṃ gacchanti
ayaṃ    bhikkhave    samādhibhāvanā    bhāvitā   bahulīkatā   satisampajaññāya
saṃvattati.
     {41.4}   Katamā   ca  bhikkhave  samādhibhāvanā  bhāvitā  bahulīkatā
āsavānaṃ  khayāya  saṃvattati  idha  bhikkhave  bhikkhu  pañcasu  upādānakkhandhesu
udayabbayānupassī   viharati   iti   rūpaṃ  iti  rūpassa  samudayo  iti  rūpassa
atthaṅgamo   iti   vedanā   iti   vedanāya   samudayo   iti  vedanāya
atthaṅgamo    iti    saññā   iti   saññāya   samudayo   iti   saññāya
atthaṅgamo   iti   saṅkhārā   iti  saṅkhārānaṃ  samudayo  iti  saṅkhārānaṃ
atthaṅgamo     iti    viññāṇaṃ    iti    viññāṇassa    samudayo    iti
viññāṇassa   atthaṅgamoti  ayaṃ  bhikkhave  samādhibhāvanā  bhāvitā  bahulīkatā
āsavānaṃ  khayāya  saṃvattati  .  imā  kho bhikkhave catasso samādhibhāvanā.
Idañca pana metaṃ bhikkhave sandhāya bhāsitaṃ pārāyane puṇṇapañhe 2-
               saṅkhāya lokasmi paroparāni
               yassiñjitaṃ natthi kuhiñci loke
               santo vidhūmo anīgho nirāso
@Footnote: 1 Ma. Yu. vivaṭena. 2 Ma. Yu. puṇṇakapañhe.
               Atāri so jātijaranti brūmīti.
     [42]   Cattārīmāni   bhikkhave  pañhabyākaraṇāni  katamāni  cattāri
atthi    bhikkhave   pañho   ekaṃsabyākaraṇīyo   atthi   bhikkhave   pañho
vibhajjabyākaraṇīyo     atthi    bhikkhave    pañho    paṭipucchābyākaraṇīyo
atthi    bhikkhave   pañho   ṭhapanīyo   imāni   kho   bhikkhave   cattāri
pañhabyākaraṇānīti.
         Ekaṃsavacanaṃ ekaṃ                 vibhajjavacanāparaṃ
         tatiyaṃ paṭipuccheyya             catutthaṃ pana ṭhāpaye.
         Yo ca nesaṃ tattha tattha        jānāti anudhammataṃ
         catupañhassa kusalo          āhu bhikkhuṃ tathāvidhaṃ.
         Durāsado duppasaho         gambhīro duppadhaṃsiyo
         atho atthe anatthe ca        ubhayatthassa 1- kovido
         anatthaṃ parivajjeti             atthaṃ gaṇhāti paṇḍito
         atthābhisamayā dhīro            paṇḍitoti pavuccatīti.
     [43]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
katame   cattāro   kodhagaru   na   saddhammagaru   makkhagaru  na  saddhammagaru
lābhagaru   na  saddhammagaru  sakkāragaru  na  saddhammagaru  ime  kho  bhikkhave
cattāro   puggalā   santo   saṃvijjamānā   lokasmiṃ   .   cattārome
bhikkhave   puggalā   santo   saṃvijjamānā   lokasmiṃ   katame   cattāro
saddhammagaru   na   kodhagaru   saddhammagaru   na   makkhagaru   saddhammagaru   na
@Footnote: 1 Ma. Yu. ubhayassa hoti kovido.
Lābhagaru   saddhammagaru   na   sakkāragaru   ime   kho  bhikkhave  cattāro
puggalā santo saṃvijjamānā lokasminti.
         Kodhamakkhagaru bhikkhu            lābhasakkāragāravo
         na te dhamme virūhanti         sammāsambuddhadesite.
         Ye ca saddhammagaruno          vihaṃsu 1- viharanti ca
         te ve dhamme virūhanti         sammāsambuddhadesiteti.
     [44]  Cattārome  bhikkhave  asaddhammā katame cattāro kodhagarutā
na    saddhammagarutā    makkhagarutā   na   saddhammagarutā   lābhagarutā   na
saddhammagarutā   sakkāragarutā   na   saddhammagarutā   ime   kho  bhikkhave
cattāro  asaddhammā  .  cattārome  bhikkhave  saddhammā katame cattāro
saddhammagarutā  na  kodhagarutā  saddhammagarutā  na  makkhagarutā  saddhammagarutā
na   lābhagarutā   saddhammagarutā   na   sakkāragarutā  ime  kho  bhikkhave
cattāro saddhammāti.
         Kodhamakkhagaru bhikkhu            lābhasakkāragāravo
         dukkhette vuttabījaṃva         saddhamme na virūhati.
         Ye ca saddhammagaruno          vihaṃsu viharanti ca
         te ve dhamme virūhanti         snehamanvāyamivosadhāti.
     [45]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme   .   athakho   rohitasso   devaputto   abhikkantāya  rattiyā
abhikkantavaṇṇo      kevalakappaṃ     jetavanaṃ     obhāsetvā     yena
@Footnote: 1 Po. vihariṃsu viharanti ca.
Bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
aṭṭhāsi  ekamantaṃ  ṭhito  kho  rohitasso  devaputto  bhagavantaṃ etadavoca
yattha  nu  kho  bhante  na  jāyati  na jiyyati na miyyati na cavati na upapajjati
sakkā  nu  kho  [1]-  bhante  gamanena  lokassa  antaṃ  2-  ñātuṃ  vā
daṭṭhuṃ  vā  pāpuṇituṃ  vāti  .  yattha  kho  āvuso  na  jāyati  na jiyyati
na   miyyati   na   cavati  na  upapajjati  nāhantaṃ  gamanena  lokassa  antaṃ
ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti.
     {45.1}   Acchariyaṃ   bhante   abbhutaṃ   bhante  yāva  subhāsitañcidaṃ
bhante  bhagavatā  yattha  kho  āvuso  na  jāyati  na  jiyyati  na miyyati na
cavati   na  upapajjati  nāhantaṃ  gamanena  lokassa  antaṃ  ñātayyaṃ  daṭṭhayyaṃ
pattayyanti    vadāmīti    bhūtapubbāhaṃ   bhante   rohitasso   nāma   isi
ahosiṃ  bhojaputto  iddhimā  vehāsaṅgamo  tassa  mayhaṃ  bhante  evarūpo
javo  ahosi  seyyathāpi  nāma  daḷhadhammo  dhanuggaho  susikkhito katahattho
katupāsano  lahukena  asanena  appakasirena tiriyaṃ tālacchāyaṃ 3- atipāteyya
evarūpo  padavītihāro  ahosi  seyyathāpi  nāma puratthimā samuddā pacchimo
samuddo  tassa  mayhaṃ  bhante  evarūpena  javena  samannāgatassa evarūpena
ca   padavītihārena   evarūpaṃ   icchāgataṃ  uppajji  ahaṃ  gamanena  lokassa
antaṃ  pāpuṇissāmīti  so  kho  ahaṃ  bhante aññatreva asitapītakhāyitasāyitā
aññatra     uccārapassāvakammā     aññatra     niddākilamathapaṭivinodanā
vassasatāyuko      vassasatajīvī      vassasataṃ     gantvā     appatvāva
@Footnote: 1 Ma. so. Yu. no. 2 Ma. anto. ito paraṃ īdisameva. 3 Yu. tālacchātiṃ.
Lokassa    antaṃ    antarāyeva   kālakato   acchariyaṃ   bhante   abbhutaṃ
bhante   yāva   subhāsitañcidaṃ   bhante   bhagavatā   yattha   kho   āvuso
na   jāyati   na   jiyyati   na  miyyati  na  cavati  na  upapajjati  nāhantaṃ
gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti.
     {45.2}  Yattha  kho  āvuso  na jāyati na jiyyati na miyyati na cavati
na   upapajjati   nāhantaṃ   gamanena   lokassa   antaṃ   ñātayyaṃ  daṭṭhayyaṃ
pattayyanti   vadāmi   na   cāhaṃ   āvuso   appatvāva   lokassa  antaṃ
dukkhassa   antakiriyaṃ   vadāmi   apicāhaṃ  āvuso  imasmiṃyeva  byāmamatte
kaḷevare   sasaññamhi   1-   samanake  lokañca  paññāpemi  lokasamudayañca
lokanirodhañca lokanirodhagāminiñca paṭipadanti.
         Gamanena na pattabbo          lokassanto kudācanaṃ
         na ca appatvā lokantaṃ       dukkhā atthi pamocanaṃ.
               Tasmā have lokavidū sumedho
               lokantagū vusitabrahmacariyo
               lokassa antaṃ samitāvi ñatvā
               nāsiṃsati lokamimaṃ parañcāti.
     [46]  Athakho  bhagavā  tassā  rattiyā  accayena  bhikkhū āmantesi
imaṃ   bhikkhave   rattiṃ   rohitasso   devaputto   abhikkantāya   rattiyā
abhikkantavaṇṇo   kevalakappaṃ  jetavanaṃ  obhāsetvā  yenāhaṃ  tenupasaṅkami
upasaṅkamitvā   maṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi  ekamantaṃ  ṭhito
@Footnote: 1 Po. Ma. sasaññimhi. Yu. saññimhi.
Kho  bhikkhave  rohitasso  devaputto  maṃ  etadavoca  yattha  nu kho bhante
na   jāyati   na  jiyyati  na  miyyati  na  cavati  na  upapajjati  sakkā  nu
kho   bhante   gamanena   lokassa  antaṃ  ñātuṃ  vā  daṭṭhuṃ  vā  pāpuṇituṃ
vāti   .   evaṃ  vutte  ahaṃ  bhikkhave  rohitassaṃ  devaputtaṃ  etadavocaṃ
yattha   kho   āvuso   na  jāyati  na  jiyyati  na  miyyati  na  cavati  na
upapajjati    nāhantaṃ    gamanena    lokassa   antaṃ   ñātayyaṃ   daṭṭhayyaṃ
pattayyanti vadāmīti.
     {46.1}  Evaṃ  vutte  bhikkhave rohitasso devaputto maṃ etadavoca
acchariyaṃ   bhante   abbhutaṃ   bhante   yāva  subhāsitañcidaṃ  bhante  bhagavatā
yattha  kho  āvuso  na  jāyati  na  jiyyati  na miyyati na cavati na upapajjati
nāhantaṃ    gamanena    lokassa   antaṃ   ñātayyaṃ   daṭṭhayyaṃ   pattayyanti
vadāmīti  1-  bhūtapubbāhaṃ  bhante  rohitasso  nāma  isi ahosiṃ bhojaputto
iddhimā  vehāsaṅgamo  tassa  mayhaṃ bhante evarūpo javo ahosi seyyathāpi
nāma   daḷhadhammo   dhanuggaho   susikkhito  katahattho  katupāsano  lahukena
asanena    appakasirena    tiriyaṃ    tālacchāyaṃ   atipāteyya   evarūpo
padavītihāro   ahosi   seyyathāpi   nāma   puratthimā   samuddā  pacchimo
samuddo    tassa    mayhaṃ   bhante   evarūpena   javena   samannāgatassa
evarūpena   ca  padavītihārena  evarūpaṃ  icchāgataṃ  uppajji  ahaṃ  gamanena
lokassa   antaṃ   pāpuṇissāmīti   so   kho   ahaṃ   bhante   aññatreva
asitapītakhāyitasāyitā           aññatra           uccārapassāvakammā
@Footnote: 1 Ma. Yu. itisaddo natthi.
Kammā    aññatra    niddākilamathapaṭivinodanā   vassasatāyuko   vassasatajīvī
vassasataṃ   gantvā   appatvāva   lokassa   antaṃ  antarāyeva  kālakato
acchariyaṃ   bhante   abbhutaṃ   bhante   yāva  subhāsitañcidaṃ  bhante  bhagavatā
yattha  kho  āvuso  na  jāyati  na  jiyyati  na miyyati na cavati na upapajjati
nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti.
     {46.2} Evaṃ vutte ahaṃ bhikkhave rohitassaṃ devaputtaṃ etadavocaṃ yattha
kho  āvuso  na  jāyati  na  jiyyati na miyyati na cavati na upapajjati nāhantaṃ
gamanena   lokassa  antaṃ  ñātayyaṃ  daṭṭhayyaṃ  pattayyanti  vadāmi  na  cāhaṃ
āvuso   appatvāva  lokassa  antaṃ  dukkhassa  antakiriyaṃ  vadāmi  apicāhaṃ
āvuso   imasmiṃyeva   byāmamatte   kaḷevare   sasaññamhi  1-  samanake
lokañca   paññāpemi   lokasamudayañca   lokanirodhañca   lokanirodhagāminiñca
paṭipadanti.
         Gamanena na pattabbo          lokassanto kudācanaṃ
         na ca appatvā lokantaṃ       dukkhā atthi pamocanaṃ.
               Tasmā have lokavidū sumedho
               lokantagū vusitabrahmacariyo
               lokassa antaṃ samitāvi ñatvā
               nāsiṃsati lokamimaṃ parañcāti.
     [47]   Cattārīmāni   bhikkhave   suvidūravidūrāni   katamāni  cattāri
@Footnote: 1 Ma. Yu. saññimhi.
Nabhañca  bhikkhave  paṭhavī  ca  idaṃ  paṭhamaṃ  suvidūravidūre  1- orimañca bhikkhave
tīraṃ   samuddassa   pārimañca  tīraṃ  idaṃ  dutiyaṃ  suvidūravidūre  1-  yato  ca
bhikkhave   verocano   abbhudeti  yattha  ca  atthaṅgameti  2-  idaṃ  tatiyaṃ
suvidūravidūre   1-  satañca  bhikkhave  dhammo  asatañca  dhammo  idaṃ  catutthaṃ
suvidūravidūre 1- imāni kho bhikkhave cattāri suvidūravidūrānīti.
               Nabhañca dūre paṭhavī ca dūre
               pāraṃ samuddassa tadāhu dūre
               yato ca verocano abbhudeti
               pabhaṅkaro yattha ca atthameti
               tato have dūrataraṃ vadanti
               satañca dhammaṃ asatañca dhammaṃ.
               Abyāyiko hoti sataṃ samāgamo
               yāvampi tiṭṭheyya tatheva hoti.
               Khippañhi veti asataṃ samāgamo
               tasmā sataṃ dhammā 3- asabbhi ārakāti.
     [48]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .  tena  kho  pana  samayena  āyasmā  visākho  pañcāliputto
upaṭṭhānasālāyaṃ    bhikkhū    dhammiyā    kathāya   sandasseti   samādapeti
@Footnote: 1 Po. Yu. suvidūravidūraṃ. 2 Ma. Yu. atthameti. 3 Po. Ma. Yu. dhammo.
Samuttejeti   sampahaṃseti   poriyā   vācāya   vissaṭṭhāya   anelagaḷāya
atthassa   viññāpaniyā   pariyāpannāya   anissitāya   .   athakho  bhagavā
sāyaṇhasamayaṃ    paṭisallānā    vuṭṭhito   yenupaṭṭhānasālā   tenupasaṅkami
upasaṅkamitvā   paññatte   āsane   nisīdi   nisajja   kho  bhagavā  bhikkhū
āmantesi   ko   nu   kho   bhikkhave   upaṭṭhānasālāyaṃ  bhikkhū  dhammiyā
kathāya  sandasseti  samādapeti  samuttejeti  sampahaṃseti  poriyā  vācāya
vissaṭṭhāya     anelagaḷāya     atthassa    viññāpaniyā    pariyāpannāya
anissitāyāti     .    āyasmā    bhante    visākho    pañcāliputto
upaṭṭhānasālāyaṃ    bhikkhū    dhammiyā    kathāya   sandasseti   samādapeti
samuttejeti   sampahaṃseti   poriyā   vācāya   vissaṭṭhāya   anelagaḷāya
atthassa    viññāpaniyā    pariyāpannāya    anissitāyāti    .   athakho
bhagavā    āyasmantaṃ   visākhaṃ   pañcāliputtaṃ   etadavoca   sādhu   sādhu
visākha   sādhu   kho   tvaṃ   visākha   bhikkhū  dhammiyā  kathāya  sandassesi
samādapesi    samuttejesi   sampahaṃsesi   poriyā   vācāya   vissaṭṭhāya
anelagaḷāya atthassa viññāpaniyā pariyāpannāya anissitāyāti.
         Nābhāsamānaṃ jānanti         missaṃ bālehi paṇḍitaṃ
         bhāsamānañca jānanti        desentaṃ amataṃpadaṃ.
         Bhāsaye jotaye dhammaṃ           paggaṇhe isinaṃ dhajaṃ
         subhāsitadhajā isayo            dhammo hi isinaṃ dhajoti.
     [49]   Cattārome   bhikkhave   saññāvipallāsā   cittavipallāsā
Diṭṭhivipallāsā    katame    cattāro    anicce    bhikkhave    niccanti
saññāvipallāso    cittavipallāso    diṭṭhivipallāso    dukkhe   bhikkhave
sukhanti    saññāvipallāso    cittavipallāso    diṭṭhivipallāso   anattani
bhikkhave    attāti    saññāvipallāso   cittavipallāso   diṭṭhivipallāso
asubhe   bhikkhave  subhanti  saññāvipallāso  cittavipallāso  diṭṭhivipallāso
ime    kho    bhikkhave    cattāro   saññāvipallāsā   cittavipallāsā
diṭṭhivipallāsā.
     {49.1}  Cattārome  bhikkhave  nasaññāvipallāsā  nacittavipallāsā
nadiṭṭhivipallāsā    katame    cattāro    anicce   bhikkhave   aniccanti
nasaññāvipallāso      nacittavipallāso      nadiṭṭhivipallāso     dukkhe
bhikkhave   dukkhanti   nasaññāvipallāso   nacittavipallāso  nadiṭṭhivipallāso
anattani     bhikkhave    anattāti    asaññavipallāso    nacittavipallāso
nadiṭṭhivipallāso     asubhe     bhikkhave    asubhanti    nasaññāvipallāso
nacittavipallāso    nadiṭṭhivipallāso    ime   kho   bhikkhave   cattāro
nasaññāvipallāsā nacittavipallāsā nadiṭṭhivipallāsāti.
         Anicce niccasaññino          dukkhe ca sukhasaññino
         anattani ca attāti              asubhe subhasaññino
         micchādiṭṭhihatā 1- sattā    khittacittā visaññino
         te yogayuttā mārassa          ayogakkhemino janā
         sattā gacchanti saṃsāraṃ          jātimaraṇagāmino.
         Yadā ca buddhā lokasmiṃ         uppajjanti pabhaṅkarā.
@Footnote: 1 Yu. micchādiṭṭhigatā.
         Temaṃ dhammaṃ pakāsenti           dukkhūpasamagāminaṃ
         tesaṃ sutvāna sappaññā      sacittaṃ paccalatthu te
         aniccaṃ aniccato dakkhuṃ         dukkhamaddakkhu dukkhato
         anattani anattāti              asubhaṃ asubhataddasuṃ
         sammādiṭṭhisamādānā         sabbaṃ dukkhaṃ upaccagunti.
     [50]   Cattārome   bhikkhave   candimasuriyānaṃ  upakkilesā  yehi
upakkilesehi   upakkiliṭṭhā   candimasuriyā   na   tapanti  na  bhāsanti  na
virocanti   katame  cattāro  abbhā  bhikkhave  candimasuriyānaṃ  upakkilesā
yena    upakkilesena    upakkiliṭṭhā    candimasuriyā   na   tapanti   na
bhāsanti   na   virocanti   mahiyā   bhikkhave   candimasuriyānaṃ  upakkilesā
yena   upakkilesena   upakkiliṭṭhā  candimasuriyā  na  tapanti  na  bhāsanti
na   virocanti   dhūmarajo   bhikkhave   candimasuriyānaṃ   upakkileso   yena
upakkilesena   upakkiliṭṭhā   candimasuriyā   na   tapanti  na  bhāsanti  na
virocanti   rāhu   bhikkhave   asurindo  candimasuriyānaṃ  upakkileso  yena
upakkilesena   upakkiliṭṭhā   candimasuriyā   na   tapanti  na  bhāsanti  na
virocanti   ime   kho   bhikkhave   cattāro  candimasuriyānaṃ  upakkilesā
yehi   upakkilesehi   upakkiliṭṭhā  candimasuriyā  na  tapanti  na  bhāsanti
na virocanti.
     {50.1}  Evameva  kho  bhikkhave  cattāro  1-  samaṇabrāhmaṇānaṃ
upakkilesā   yehi   upakkilesehi   upakkiliṭṭhā  eke  samaṇabrāhmaṇā
na   tapanti   na   bhāsanti   na   virocanti   katame   cattāro   santi
@Footnote: 1 Ma. cattārome.
Bhikkhave   eke   samaṇabrāhmaṇā   suraṃ  pivanti  merayaṃ  surāmerayapānā
appaṭiviratā    ayaṃ    bhikkhave   paṭhamo   samaṇabrāhmaṇānaṃ   upakkileso
yena   upakkilesena   upakkiliṭṭhā   eke   samaṇabrāhmaṇā  na  tapanti
na bhāsanti na virocanti.
     {50.2}   Santi   bhikkhave   eke  samaṇabrāhmaṇā  methunaṃ  dhammaṃ
paṭisevanti   methunasmā   dhammā   appaṭiviratā   ayaṃ   bhikkhave   dutiyo
samaṇabrāhmaṇānaṃ    upakkileso    yena    upakkilesena    upakkiliṭṭhā
eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.
     {50.3}   Santi   bhikkhave   eke   samaṇabrāhmaṇā  jātarūparajataṃ
sādiyanti   jātarūparajatapaṭiggahaṇā   appaṭiviratā   ayaṃ   bhikkhave   tatiyo
samaṇabrāhmaṇānaṃ    upakkileso    yena    upakkilesena    upakkiliṭṭhā
eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.
     {50.4}   Santi   bhikkhave   eke   samaṇabrāhmaṇā  micchājīvena
jīvitaṃ   kappenti   1-   micchājīvā  appaṭiviratā  ayaṃ  bhikkhave  catuttho
samaṇabrāhmaṇānaṃ    upakkileso    yena    upakkilesena    upakkiliṭṭhā
eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.
     {50.5}  Ime  kho  bhikkhave cattāro samaṇabrāhmaṇānaṃ upakkilesā
yehi    upakkilesehi    upakkiliṭṭhā    eke    samaṇabrāhmaṇā    na
tapanti na bhāsanti na virocantīti.
         Rāgadosupaṭikkiṭṭhā 2-     eke samaṇabrāhmaṇā
         avijjānivutā posā           piyarūpābhinandino
         suraṃ pivanti merayaṃ                paṭisevanti methunaṃ
@Footnote: 1 Ma. Yu. micchājīvena jīvanti. 2 Ma. rāgadosaparikkiṭṭhā.
@Yu. rāgadosapaṭikkiṭṭhā.
         Rajataṃ jātarūpañca                sādiyanti aviddasū.
         Micchājīvena jīvanti            eke samaṇabrāhmaṇā
         ete upakkilesā vuttā     buddhenādiccabandhunā
         yehi upakkilesehi               eke samaṇabrāhmaṇā
         na tapanti na bhāsanti          asuddhā sarajā matā 1-.
         Andhakārena onaddhā         taṇhādāsā sanettikā
         vaḍḍhenti kaṭasiṃ ghoraṃ         ādiyanti punabbhavanti.
                   Rohitassavaggo pañcamo.
                        Tassuddānaṃ
         samādhipañhā dve kodhā     rohitassāpare duve
         suvidūravisākhā vipallāso    upakkilesena te dasāti.
                  Paṭhamo paṇṇāsako niṭṭhito.
                     -------------
@Footnote: 1 Ma. magā.
                      Dutiyapaṇṇāsako
                   puññābhisandavaggo paṭhamo
     [51]    Cattārome    bhikkhave    puññābhisandā   kusalābhisandā
sukhassāhārā   sovaggikā   sukhavipākā  saggasaṃvattanikā  iṭṭhāya  kantāya
manāpāya   hitāya   sukhāya   saṃvattanti  katame  cattāro  yassa  bhikkhave
bhikkhu   cīvaraṃ   paribhuñjamāno   appamāṇaṃ  cetosamādhiṃ  upasampajja  viharati
appamāṇo   tassa  puññābhisando  kusalābhisando  sukhassāhāro  sovaggiko
sukhavipāko    saggasaṃvattaniko    iṭṭhāya    kantāya   manāpāya   hitāya
sukhāya   saṃvattati   yassa   bhikkhave  bhikkhu  piṇḍapātaṃ  paribhuñjamāno  ...
Yassa  bhikkhave  bhikkhu  senāsanaṃ  paribhuñjamāno  ...  yassa  bhikkhave bhikkhu
gilānapaccayabhesajjaparikkhāraṃ     paribhuñjamāno    appamāṇaṃ    cetosamādhiṃ
upasampajja    viharati   appamāṇo   tassa   puññābhisando   kusalābhisando
sukhassāhāro   sovaggiko   sukhavipāko  saggasaṃvattaniko  iṭṭhāya  kantāya
manāpāya   hitāya   sukhāya   saṃvattati   ime   kho   bhikkhave  cattāro
puññābhisandā    kusalābhisandā    sukhassāhārā   sovaggikā   sukhavipākā
saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti.
     {51.1}    Imehi   ca   pana   bhikkhave   catūhi   puññābhisandehi
kusalābhisandehi      samannāgatassa      ariyasāvakassa      na     sukaraṃ
puññassa     pamāṇaṃ     gahetuṃ     1-     ettako     puññābhisando
kusalābhisando        sukhassāhāro        sovaggiko       sukhavipāko
@Footnote: 1 Po. gaṇetuṃ.
Saggasaṃvattaniko   iṭṭhāya   kantāya   manāpāya  hitāya  sukhāya  saṃvattatīti
athakho  asaṅkheyyo  appameyyo  mahāpuññakkhandhotveva  saṅkhaṃ  1- gacchati
seyyathāpi  bhikkhave  mahāsamudde  na  sukaraṃ  udakassa  pamāṇaṃ  gahetuṃ  2-
ettakāni     udakāḷhakānīti    vā    ettakāni    udakāḷhakasatānīti
vā   ettakāni   udakāḷhakasahassānīti   vā   ettakāni   udakāḷhaka-
satasahassānīti   vā   athakho   asaṅkheyyo   appameyyo   mahāudakak-
khandhotveva saṅkhaṃ gacchati
     {51.2}   evameva   kho  bhikkhave  imehi  catūhi  puññābhisandehi
kusalābhisandehi    samannāgatassa    ariyasāvakassa    na   sukaraṃ   puññassa
pamāṇaṃ   gahetuṃ   ettako   puññābhisando   kusalābhisando  sukhassāhāro
sovaggiko   sukhavipāko   saggasaṃvattaniko   iṭṭhāya   kantāya   manāpāya
hitāya     sukhāya    saṃvattatīti    athakho    asaṅkheyyo    appameyyo
mahāpuññakkhandhotveva saṅkhaṃ gacchatīti.
               Mahodadhiṃ aparimitaṃ mahāsaraṃ
               bahubheravaṃ ratanagaṇānamālayaṃ 3-
               najjo yathā macchagaṇasaṅghasevitā 4-
               puthū savantī upayanti sāgaraṃ.
               Evaṃ naraṃ annadapānavatthadaṃ
               seyyānisajjattharaṇassa dāyakaṃ
               puññassa dhārā upayanti paṇḍitaṃ
               najjo yathā vārivahāva sāgaranti.
@Footnote: 1 Po. Ma. saṅkhyaṃ .  2 Po. gaṇetuṃ .  3 Ma. ratanavarānamālayaṃ.
@4 Ma. Yu. naragaṇasaṅghasevitā.
     [52]  Cattārome bhikkhave puññābhisandā kusalābhisandā sukhassāhārā
sovaggikā   sukhavipākā   saggasaṃvattanikā   iṭṭhāya   kantāya   manāpāya
hitāya   sukhāya   saṃvattanti  katame  cattāro  idha  bhikkhave  ariyasāvako
buddhe   aveccappasādena   samannāgato  hoti  itipi  so  bhagavā  arahaṃ
sammāsambuddho     vijjācaraṇasampanno    sugato    lokavidū    anuttaro
purisadammasārathi   satthā   devamanussānaṃ   buddho   bhagavāti  ayaṃ  bhikkhave
paṭhamo     puññābhisando    kusalābhisando    sukhassāhāro    sovaggiko
sukhavipāko    saggasaṃvattaniko    iṭṭhāya    kantāya   manāpāya   hitāya
sukhāya saṃvattati.
     {52.1}  Puna  caparaṃ  bhikkhave  ariyasāvako dhamme aveccappasādena
samannāgato   hoti   svākkhāto  bhagavatā  dhammo  sandiṭṭhiko  akāliko
ehipassiko   opanayiko   paccattaṃ   veditabbo   viññūhīti  ayaṃ  bhikkhave
dutiyo     puññābhisando    kusalābhisando    sukhassāhāro    sovaggiko
sukhavipāko   saggasaṃvattaniko   iṭṭhāya  kantāya  manāpāya  hitāya  sukhāya
saṃvattati.
     {52.2}  Puna  caparaṃ  bhikkhave  ariyasāvako saṅghe aveccappasādena
samannāgato    hoti   supaṭipanno   bhagavato   sāvakasaṅgho   ujupaṭipanno
bhagavato  sāvakasaṅgho  ñāyapaṭipanno  bhagavato  sāvakasaṅgho  sāmīcipaṭipanno
bhagavato  sāvakasaṅgho  yadidaṃ  cattāri  purisayugāni  aṭṭha  purisapuggalā esa
bhagavato     sāvakasaṅgho     āhuneyyo    pāhuneyyo    dakkhiṇeyyo
añjalikaraṇīyo    anuttaraṃ    puññakkhettaṃ    lokassāti    ayaṃ   bhikkhave
tatiyo     puññābhisando    kusalābhisando    sukhassāhāro    sovaggiko
Sukhavipāko    saggasaṃvattaniko    iṭṭhāya    kantāya   manāpāya   hitāya
sukhāya saṃvattati.
     {52.3}   Puna   caparaṃ  bhikkhave  ariyasāvako  ariyakantehi  sīlehi
samannāgato    hoti    akhaṇḍehi   acchiddehi   asabalehi   akammāsehi
bhujissehi     viññūpasatthehi    aparāmaṭṭhehi    samādhisaṃvattanikehi    ayaṃ
bhikkhave   catuttho  puññābhisando  kusalābhisando  sukhassāhāro  sovaggiko
sukhavipāko    saggasaṃvattaniko    iṭṭhāya    kantāya   manāpāya   hitāya
sukhāya saṃvattati.
     {52.4}  Ime  kho  bhikkhave  cattāro puññābhisandā kusalābhisandā
sukhassāhārā     sovaggikā    sukhavipākā    saggasaṃvattanikā    iṭṭhāya
kantāya manāpāya hitāya sukhāya saṃvattantīti.
         Yassa saddhā tathāgate         acalā supatiṭṭhitā
         sīlañca yassa kalyāṇaṃ         ariyakantaṃ pasaṃsitaṃ
         saṅghe pasādo yassatthi      ujubhūtañca dassanaṃ
         adaḷiddoti taṃ āhu           amoghaṃ tassa jīvitaṃ.
         Tasmā saddhañca sīlañca     pasādaṃ dhammadassanaṃ
         anuyuñjetha medhāvī             saraṃ buddhānasāsananti.
     [53]  Ekaṃ  samayaṃ  bhagavā  antarā  ca  madhuraṃ  antarā ca verañjaṃ
addhānamaggapaṭipanno   hoti   .  sambahulāpi  gahapatī  ca  gahapatāniyo  ca
antarā  ca  madhuraṃ  antarā  ca  verañjaṃ  addhānamaggapaṭipannā  honti .
Athakho  bhagavā  maggā  okkamma  aññatarasmiṃ  rukkhamūle  [1]-  nisīdi .
@Footnote: 1 Yu. paññatte āsane.
Addasaṃsu  kho  te  1-  gahapatī  ca  gahapatāniyo  ca  bhagavantaṃ  aññatarasmiṃ
rukkhamūle   nisinanaṃ   disvā   yena   bhagavā  tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinne  kho te
gahapatī   ca   gahapatāniyo  ca  bhagavā  etadavoca  cattārome  gahapatayo
saṃvāsā   katame   cattāro  chavo  chavāya  saddhiṃ  saṃvasati  chavo  deviyā
saddhiṃ saṃvasati devo chavāya saddhiṃ saṃvasati devo deviyā saddhiṃ saṃvasati.
     {53.1}  Kathañca  gahapatayo  chavo  chavāya saddhiṃ saṃvasati idha gahapatayo
sāmiko   hoti  pāṇātipātī  adinnādāyī  kāmesu  micchācārī  musāvādī
surāmerayamajjapamādaṭṭhāyī    dussīlo   pāpadhammo   maccheramalapariyuṭṭhitena
cetasā    agāraṃ    ajjhāvasati    akkosakaparibhāsako   samaṇabrāhmaṇānaṃ
bhariyāpissa   hoti   pāṇātipātinī   adinnādāyinī   kāmesu  micchācārinī
musāvādinī      surāmerayamajjapamādaṭṭhāyinī      dussīlā     pāpadhammā
maccheramalapariyuṭṭhitenacetasā    agāraṃ    ajjhāvasati   akkosikaparibhāsikā
samaṇabrāhmaṇānaṃ evaṃ kho gahapatayo chavo chavāya saddhiṃ saṃvasati.
     {53.2}  Kathañca  gahapatayo  chavo deviyā saddhiṃ saṃvasati idha gahapatayo
sāmiko     hoti    pāṇātipātī    .pe.    surāmerayamajjapamādaṭṭhāyī
dussīlo     pāpadhammo     maccheramalapariyuṭṭhitena     cetasā    agāraṃ
ajjhāvasati       akkosakaparibhāsako       samaṇabrāhmaṇānaṃ      bhariyā
ca     khvassa     hoti     pāṇātipātā    paṭiviratā    adinnādānā
paṭiviratā    kāmesu    micchārā    paṭiviratā    musāvādā   paṭiviratā
surāmerayamajjapamādaṭṭhānā      paṭiviratā      sīlavatī     kalyāṇadhammā
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Vigatamalamaccherena    cetasā   agāraṃ   ajjhāvasati   anakkosikaparibhāsikā
samaṇabrāhmaṇānaṃ evaṃ kho gahapatayo chavo deviyā saddhiṃ saṃvasati.
     {53.3}  Kathañca  gahapatayo  devo chavāya saddhiṃ saṃvasati idha gahapatayo
sāmiko  hoti  pāṇātipātā  paṭivirato  adinnādānā  paṭivirato  kāmesu
micchācārā   paṭivirato  musāvādā  paṭivirato  surāmerayamajjapamādaṭṭhānā
paṭivirato   sīlavā   kalyāṇadhammo   vigatamalamaccherena   cetasā   agāraṃ
ajjhāvasati   anakkosakaparibhāsako   samaṇabrāhmaṇānaṃ   bhariyā   ca  khvassa
hoti    pāṇātipātinī    .pe.    surāmerayamajjapamādaṭṭhāyinī   dussīlā
pāpadhammā     maccheramalapariyuṭṭhitena    cetasā    agāraṃ    ajjhāvasati
akkosikaparibhāsikā    samaṇabrāhmaṇānaṃ   evaṃ   kho   gahapatayo   devo
chavāya saddhiṃ saṃvasati.
     {53.4}   Kathañca   gahapatayo  devo  deviyā  saddhiṃ  saṃvasati  idha
gahapatayo   sāmiko   hoti  pāṇātipātā  paṭivirato  .pe.  surāmeraya-
majjapamādaṭṭhānā   paṭivirato   sīlavā   kalyāṇadhammo  vigatamalamaccherena
cetasā    agāraṃ    ajjhāvasati   anakkosakaparibhāsako   samaṇabrāhmaṇānaṃ
bhariyāpissa   hoti   pāṇātipātā   paṭiviratā   .pe.   surāmerayamajja-
pamādaṭṭhānā    paṭiviratā    sīlavatī   kalyāṇadhammā   vigatamalamaccherena
cetasā    agāraṃ    ajjhāvasati   anakkosikaparibhāsikā   samaṇabrāhmaṇānaṃ
evaṃ  kho  gahapatayo  devo  deviyā  saddhiṃ  saṃvasati. Ime kho gahapatayo
cattāro saṃvāsāti.
         Ubho ca honti dussīlā       kadariyā paribhāsakā
         Te honti jānipatayo         chavā saṃvāsamāgatā.
         Sāmiko hoti dussīlo        kadariyo paribhāsako
         bhariyā sīlavatī hoti             vadaññū vītamaccharā
         sāpi devī saṃvasati                chavena patinā saha.
         Sāmiko sīlavā hoti           vadaññū vītamaccharo
         bhariyā 1- hoti dussīlā       kadariyā paribhāsikā
         sāpi chavā saṃvasati                devena patinā saha.
         Ubho saddhā vadaññū ca         saññatā dhammajīvino
         te honti jānipatayo         aññamaññaṃ piyaṃ vadā
         atthā sampacurā honti      phāsukaṃ upajāyati
         amittā dummanā honti     ubhinnaṃ samasīlinaṃ
         idha dhammaṃ caritvāna             samasīlabbatā ubho
         nandino devalokasmiṃ        modanti kāmakāminoti.
     [54]   Cattārome   bhikkhave   saṃvāsā  katame  cattāro  chavo
chavāya   saddhiṃ   saṃvasati   chavo   deviyā   saddhiṃ  saṃvasati  devo  chavāya
saddhiṃ saṃvasati devo deviyā saddhiṃ saṃvasati.
     {54.1}   Kathañca   bhikkhave   chavo   chavāya   saddhiṃ  saṃvasati  idha
bhikkhave     sāmiko    hoti    pāṇātipātī    adinnādāyī    kāmesu
micchācārī     musāvādī     pisuṇavāco     pharusavāco     samphappalāpī
abhijjhālu     byāpannacitto     micchādiṭṭhiko    dussīlo    pāpadhammo
maccheramalapariyuṭṭhitena   cetasā   agāraṃ   ajjhāvasati  akkosakaparibhāsako
@Footnote: 1 Po. Yu. bhariyāssa.
Samaṇabrāhmaṇānaṃ    bhariyāpissa    hoti    pāṇātipātinī    adinnādāyinī
kāmesu   micchācārinī   musāvādinī  pisuṇavācā  pharusavācā  samphappalāpinī
abhijjhālunī     byāpannacittā    micchādiṭṭhikā    dussīlā    pāpadhammā
maccheramalapariyuṭṭhitena   cetasā   agāraṃ   ajjhāvasati  akkosikaparibhāsikā
samaṇabrāhmaṇānaṃ evaṃ kho bhikkhave chavo chavāya saddhiṃ saṃvasati.
     {54.2}  Kathañca  bhikkhave  chavo  deviyā  saddhiṃ saṃvasati idha bhikkhave
sāmiko   hoti   pāṇātipātī  adinnādāyī  .pe.  maccheramalapariyuṭṭhitena
cetasā    agāraṃ    ajjhāvasati    akkosakaparibhāsako   samaṇabrāhmaṇānaṃ
bhariyā  ca  khvassa  hoti  pāṇātipātā  paṭiviratā  adinnādānā paṭiviratā
kāmesu   micchācārā  paṭiviratā  musāvādā  paṭiviratā  pisuṇāya  vācāya
paṭiviratā    pharusāya    vācāya    paṭiviratā   samphappalāpā   paṭiviratā
anabhijjhālunī    abyāpannacittā    sammādiṭṭhikā   sīlavatī   kalyāṇadhammā
vigatamalamaccherena    cetasā   agāraṃ   ajjhāvasati   anakkosikaparibhāsikā
samaṇabrāhmaṇānaṃ evaṃ kho bhikkhave chavo deviyā saddhiṃ saṃvasati.
     {54.3}  Kathañca  bhikkhave  devo  chavāya  saddhiṃ saṃvasati idha bhikkhave
sāmiko  hoti  pāṇātipātā  paṭivirato  adinnādānā  paṭivirato  kāmesu
micchācārā  paṭivirato  musāvādā  paṭivirato  pisuṇāya  vācāya paṭivirato
pharusāya    vācāya    paṭivirato   samphappalāpā   paṭivirato   anabhijjhālu
abyāpannacitto   sammādaṭṭhiko   sīlavā  kalyāṇadhammo  vigatamalamaccherena
cetasā    agāraṃ    ajjhāvasati   anakkosakaparibhāsako   samaṇabrāhmaṇānaṃ
Bhariyā   ca   khvassa   hoti  pāṇātipātinī  .pe.  maccheramalapariyuṭṭhitena
cetasā    agāraṃ    ajjhāvasati    akkosikaparibhāsikā   samaṇabrāhmaṇānaṃ
evaṃ kho bhikkhave devo chavāya saddhiṃ saṃvasati.
     {54.4}  Kathañca  bhikkhave  devo  deviyā saddhiṃ saṃvasati idha bhikkhave
sāmiko    hoti   pāṇātipātā   paṭivirato   .pe.   vigatamalamaccherena
cetasā    agāraṃ    ajjhāvasati   anakkosakaparibhāsako   samaṇabrāhmaṇānaṃ
bhariyāpissa   hoti   pāṇātipātā  paṭiviratā  .pe.  anakkosikaparibhāsikā
samaṇabrāhmaṇānaṃ  evaṃ  kho  bhikkhave  devo  deviyā saddhiṃ saṃvasati. Ime
kho bhikkhave cattāro saṃvāsāti.
         Ubho ca honti dussīlā       kadariyā paribhāsakā
         te honti jānipatayo         chavā saṃvāsamāgatā.
         Sāmiko hoti dussīlo        kadariyo paribhāsako
         bhariyā sīlavatī hoti             vadaññū vītamaccharā
         sāpi devī saṃvasati                chavena patinā saha.
         Sāmiko sīlavā hoti           vadaññū vītamaccharo
         bhariyā hoti dussīlā            kadariyā paribhāsakā
         sāpi chavā saṃvasati                devena patinā saha.
         Ubho saddhā vadaññū ca        saññatā dhammajīvino
         te honti jānipatayo         aññamaññaṃ piyaṃ vadā
         atthā sampacurā honti      phāsukaṃ upajāyati
         Amittā dummanā honti     ubhinnaṃ samasīlinaṃ
         idha dhammaṃ caritvāna              samasīlabbatā ubho
         nandino devalokasmiṃ         modanti kāmakāminoti.
     [55]  Ekaṃ  samayaṃ  bhagavā bhaggesu viharati suṃsumāragire bhesakaḷāvane
migadāye   .  athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
yena   nakulapituno   1-   gahapatissa  nivesanaṃ  tenupasaṅkami  upasaṅkamitvā
paññatte   āsane   nisīdi  .  athakho  nakulapitā  ca  gahapati  nakulamātā
ca   gahapatānī   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdiṃsu   ekamantaṃ   nisinno   kho  nakulapitā
gahapati   bhagavantaṃ   etadavoca   yato  me  bhante  nakulamātā  gahapatānī
daharasseva    daharā    ānītā    nābhijānāmi   nakulamātaraṃ   gahapatāniṃ
manasāpi  aticaritā  kuto  pana  kāyena  iccheyyāma  mayaṃ  bhante  diṭṭhe
ceva     dhamme     aññamaññaṃ    passituṃ    abhisamparāyañca    aññamaññaṃ
passitunti    .    nakulamātāpi   kho   gahapatānī   bhagavantaṃ   etadavoca
yatohaṃ   bhante   nakulapituno   gahapatissa   daharasseva   daharā   ānītā
nābhijānāmi   nakulapitaraṃ   gahapatiṃ  manasāpi  aticaritā  kuto  pana  kāyena
iccheyyāma   mayaṃ   bhante   diṭṭhe   ceva   dhamme   aññamaññaṃ  passituṃ
abhisamparāyañca aññamaññaṃ passitunti.
     Ākaṅkheyyuṃ  ce  gahapatayo  ubho  jānipatayo  diṭṭhe  ceva dhamme
aññamaññaṃ    passituṃ   abhisamparāyañca   aññamaññaṃ   passituṃ   ubhova   2-
@Footnote: 1 Po. naṃkulapituno. 2 Po. Yu. ubho ca.
Assu  samasaddhā  samasīlā  samacāgā  samapaññā  te  diṭṭhe  ceva  dhamme
aññamaññaṃ passanti abhisamparāyañca aññamaññaṃ  passantīti.
         Ubho saddhā vadaññū ca        saññatā dhammajīvino
         te honti jānipatayo         aññamaññaṃ piyaṃ vadā
         atthā sampacurā honti      phāsukaṃ upajāyati
         amittā dummanā honti     ubhinnaṃ samasīlinaṃ
         idha dhammaṃ caritvāna             samasīlabbatā ubho
         nandino devalokasmiṃ         modanti kāmakāminoti.
     [56]  Ākaṅkheyyuṃ  ce  bhikkhave  ubho  jānipatayo  diṭṭhe  ceva
dhamme     aññamaññaṃ    passituṃ    abhisamparāyañca    aññamaññaṃ    passituṃ
ubhova   assu   samasaddhā   samasīlā   samacāgā   samapaññā  te  diṭṭhe
ceva     dhamme    aññamaññaṃ    passanti    abhisamparāyañca    aññamaññaṃ
passantīti.
         Ubho saddhā vadaññū ca        saññatā dhammajīvino
         te honti jānipatayo         aññamaññaṃ piyaṃ vadā
         atthā sampacurā honti      phāsukaṃ upajāyati
         amittā dummanā honti     ubhinnaṃ samasīlinaṃ
         idha dhammaṃ caritvāna             samasīlabbatā ubho
         nandino devalokasmiṃ        modanti kāmakāminoti.
     [57]  Ekaṃ  samayaṃ  bhagavā  koḷiyesu  viharati  pajjanelaṃ  1- nāma
koliyānaṃ    nigamo    .   athakho   bhagavā   pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya   yena   suppavāsāya  koḷiyadhītāya  nivesanaṃ  tenupasaṅkami
upasaṅkamitvā  paññatte  āsane  nisīdi  .  athakho  suppavāsā koḷiyadhītā
bhagavantaṃ    paṇītena    khādanīyena    bhojanīyena    sahatthā   santappesi
sampavāresi    athakho    suppavāsā    koḷiyadhītā    bhagavantaṃ   bhuttāviṃ
onītapattapāṇiṃ   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinnaṃ  kho  suppavāsaṃ
koḷiyadhītaraṃ   bhagavā   etadavoca  bhojanaṃ  suppavāse  dentī  ariyasāvikā
paṭiggāhakānaṃ   cattāri   ṭhānāni   deti  katamāni  cattāri  āyuṃ  deti
vaṇṇaṃ  deti  sukhaṃ  deti  balaṃ  deti  āyuṃ  kho  pana datvā āyussa bhāginī
hoti   dibbassa   vā   mānusassa   vā   vaṇṇaṃ  datvā  vaṇṇassa  bhāginī
hoti   dibbassa   vā  mānusassa  vā  sukhaṃ  datvā  sukhassa  bhāginī  hoti
dibbassa   vā   mānusassa   vā   balaṃ   datvā   balassa   bhāginī  hoti
dibbassa   vā   mānusassa   vā  bhojanaṃ  suppavāse  dentī  ariyasāvikā
paṭiggāhakānaṃ imāni cattāri ṭhānāni detīti.
               Saṅkhataṃ 2- bhojanaṃ yāva 3- deti
               suciṃ paṇītaṃ rasasā upetaṃ
               sā dakkhiṇā ujjugatesu dinnā
               caraṇopapannesu mahaggatesu
               puññena puññaṃ saṃsandamānā
@Footnote: 1 Ma. pajjanikaṃ. Yu. sajjanelaṃ. 2 Ma. Yu. susaṅkhataṃ. 3 Po. yāvadatthaṃ.
@Ma. Yu. yā dadāti.
               Mahapphalā lokavidūna vaṇṇitā
               etādisaṃ yaññamanussarantā
               ye vedajātā vicaranti loke
               vineyya maccheramalaṃ samūlaṃ
               aninditā saggamupenti ṭhānanti.
     [58]   Athakho   anāthapiṇḍiko  gahapati  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā     bhagavantaṃ     abhivādetvā    ekamantaṃ    nisīdi   .
Ekamantaṃ    nisinnaṃ    kho   anāthapiṇḍikaṃ   gahapatiṃ   bhagavā   etadavoca
bhojanaṃ   gahapati   dadamāno  ariyasāvako  paṭiggāhakānaṃ  cattāri  ṭhānāni
deti    katamāni   cattāri   āyuṃ   deti   vaṇṇaṃ   deti   sukhaṃ   deti
balaṃ   deti   āyuṃ   kho   pana   datvā  āyussa  bhāgī  hoti  dibbassa
vā  mānusassa  vā  vaṇṇaṃ  datvā  ...  sukhaṃ  datvā  ...  balaṃ  datvā
balassa   bhāgī   hoti   dibbassa   vā   mānusassa   vā  bhojanaṃ  gahapati
dadamāno ariyasāvako paṭiggāhakānaṃ imāni cattāri ṭhānāni detīti.
               Yo saññatānaṃ paradattabhojinaṃ
               kālena sakkacca dadāti bhojanaṃ
               cattāri ṭhānāni anuppavecchati
               āyuñca vaṇṇañca sukhaṃ balañca.
    [1]- Āyudāyī baladāyī             sukhaṃ vaṇṇaṃ 2- dado naro
         dīghāyu yasavā hoti             yattha yatthūpapajjatīti.
@Footnote: 1 Po. Yu. so. Ma. āyudāyī vaṇṇadāyī. 2 Ma. sukhaṃ balaṃ dado naro. Yu. sukhavaṇṇadado.
     [59]  Bhojanaṃ  bhikkhave  dadamāno  dāyako  paṭiggāhakānaṃ  cattāri
ṭhānāni   deti   katamāni   cattāri   āyuṃ   deti   vaṇṇaṃ   deti  sukhaṃ
deti   balaṃ   deti   āyuṃ   kho   pana   datvā   āyussa  bhāgī  hoti
dibbassa  vā  mānusassa  vā  vaṇṇaṃ  datvā  ...  sukhaṃ  datvā  ... Balaṃ
datvā   balassa   bhāgī   hoti   dibbassa   vā   mānusassa  vā  bhojanaṃ
bhikkhave   dadamāno   dāyako   paṭiggāhakānaṃ   imāni  cattāri  ṭhānāni
detīti.
               Yo saññatānaṃ paradattabhojinaṃ
               kālena sakkacca dadāti bhojanaṃ
               cattāri ṭhānāni anuppavecchati
               āyuñca vaṇṇañca sukhaṃ balañca.
         Āyudāyī baladāyī             sukhaṃ vaṇṇaṃ dado naro
         dīghāyu yasavā hoti           yattha yatthūpapajjatīti.
     [60]   Athakho   anāthapiṇḍiko  gahapati  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho  anāthapiṇḍikaṃ  gahapatiṃ  bhagavā  etadavoca  catūhi  kho  gahapati
dhammehi     samannāgato     ariyasāvako    gihisāmīcipaṭipadaṃ    paṭipanno
hoti   yasapaṭilābhiniṃ   1-   saggasaṃvattanikaṃ   katamehi   catūhi  idha  gahapati
ariyasāvako  bhikkhusaṅghaṃ  paccupaṭṭhito  hoti  cīvarena  bhikkhusaṅghaṃ paccupaṭṭhito
hoti    piṇḍapātena    bhikkhusaṅghaṃ    paccupaṭṭhito    hoti   senāsanena
@Footnote: 1 Ma. Yu. yasopaṭilābhiniṃ.. ito paraṃ īdisameva.
Bhikkhusaṅghaṃ    paccupaṭṭhito    hoti    gilānapaccayabhesajjaparikkhārena   .
Imehi  kho  gahapati  catūhi dhammehi  samannāgato ariyasāvako gihisāmīcipaṭipadaṃ
paṭipanno hoti yasapaṭilābhiniṃ saggasaṃvattanikanti.
         Gihisāmīcipaṭipadaṃ               paṭipajjanti paṇḍitā
         sammaggate sīlavante          cīvarena upaṭṭhitā
         piṇḍapātasayanena             gilānapaccayena ca
         tesaṃ divā ca ratto ca           sadā puññaṃ pavaḍḍhati
         saggañca kamatiṭṭhānaṃ          kammaṃ katvāna bhaddakanti.
                   Puññābhisandavaggo paṭhamo.
                        Tassuddānaṃ
         dve puññābhisandā dvesaṃvāsā dve ca honti samajīvino
         suppavāsā sudatto ca        bhojanaṃ gihisāmīcīti.
                   -----------------
                    Pattakammavaggo dutiyo
     [61]   Athakho   anāthapiṇḍiko  gahapati  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   anāthapiṇḍikaṃ   gahapatiṃ   bhagavā   etadavoca   cattārome
gahapati   dhammā   iṭṭhā   kantā   manāpā   dullabhā   lokasmiṃ  katame
cattāro   bhogā   me   uppajjantu  sahadhammenāti  ayaṃ  paṭhamo  dhammo
Iṭṭho   kanto   manāpo   dullabho  lokasmiṃ  bhoge  laddhā  sahadhammena
yaso  maṃ  1-  abbhuggacchatu  saha  ñātīhi  saha  upajjhāyehīti  ayaṃ  dutiyo
dhammo  iṭṭho  kanto  manāpo  dullabho  lokasmiṃ bhoge laddhā sahadhammena
yasaṃ   laddhā   saha   ñātīhi   saha   upajjhāyehi   ciraṃ  jīvāmi  dīghamāyuṃ
pālemīti  ayaṃ  tatiyo  dhammo  iṭṭho  kanto  manāpo  dullabho  lokasmiṃ
bhoge   laddhā   sahadhammena  yasaṃ  laddhā  saha  ñātīhi  saha  upajjhāyehi
ciraṃ   jīvitvā   dīghamāyuṃ   pāletvā  kāyassa  bhedā  parammaraṇā  sugatiṃ
saggaṃ   lokaṃ  upapajjāmīti  ayaṃ  catuttho  dhammo  iṭṭho  kanto  manāpo
dullabho   lokasmiṃ   ime  kho  gahapati  cattāro  dhammā  iṭṭhā  kantā
manāpā dullabhā lokasmiṃ.
     {61.1}   Imesaṃ  kho  gahapati  catunnaṃ  dhammānaṃ  iṭṭhānaṃ  kantānaṃ
manāpānaṃ   dullabhānaṃ   lokasmiṃ   cattāro  dhammā  paṭilābhāya  saṃvattanti
katame cattāro saddhāsampadā sīlasampadā cāgasampadā paññāsampadā.
     {61.2}  Katamā  ca  gahapati  saddhāsampadā  idha gahapati ariyasāvako
saddho   hoti   saddahati   tathāgatassa   bodhiṃ   itipi  so  bhagavā  arahaṃ
sammāsambuddho     vijjācaraṇasampanno    sugato    lokavidū    anuttaro
purisadammasārathi   satthā   devamanussānaṃ   buddho   bhagavāti   ayaṃ  vuccati
gahapati saddhāsampadā.
     {61.3}  Katamā  ca  gahapati  sīlasampadā  idha  gahapati  ariyasāvako
pāṇātipātā    paṭivirato    hoti   .pe.   surāmerayamajjapamādaṭṭhānā
paṭivirato hoti ayaṃ vuccati gahapati sīlasampadā.
     {61.4}       Katamā       ca       gahapati      cāgasampadā
idha           gahapati         ariyasāvako         vigatamalamaccherena
@Footnote: 1 Po. Ma. me āgacchatu.
Cetasā    agāraṃ    ajjhāvasati   muttacāgo   payatapāṇi   vossaggarato
yācayogo dānasaṃvibhāgarato ayaṃ vuccati gahapati cāgasampadā.
     {61.5}  Katamā  ca  gahapati  paññāsampadā abhijjhāvisamalobhābhibhūtena
gahapati  cetasā  viharanto  akiccaṃ  karoti kiccaṃ aparādheti akiccaṃ karonto
kiccaṃ  aparādhento  yasā ca sukhā ca dhaṃsati byāpādābhibhūtena gahapati cetasā
viharanto  akiccaṃ karoti kiccaṃ aparādheti akiccaṃ karonto kiccaṃ aparādhento
yasā  ca  sukhā  ca  dhaṃsati  thīnamiddhābhibhūtena gahapati cetasā viharanto akiccaṃ
karoti kiccaṃ aparādheti akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati
     {61.6}  uddhaccakukkuccābhibhūtena  gahapati  cetasā  viharanto akiccaṃ
karoti  kiccaṃ  aparādheti  akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā
ca  dhaṃsati  vicikicchābhibhūtena  gahapati  cetasā  viharanto  akiccaṃ karoti kiccaṃ
aparādheti  akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati sa kho
so   gahapati  ariyasāvako  abhijjhāvisamalobho  cittassa  upakkilesoti  iti
viditvā    abhijjhāvisamalobhaṃ   cittassa   upakkilesaṃ   pajahati   byāpādo
cittassa   upakkilesoti   iti   viditvā   byāpādaṃ  cittassa  upakkilesaṃ
pajahati    thīnamiddhaṃ    cittassa   upakkilesoti   iti   viditvā   thīnamiddhaṃ
cittassa   upakkilesaṃ   pajahati   uddhaccakukkuccaṃ   cittassa   upakkilesoti
iti     viditvā     uddhaccakukkuccaṃ    cittassa    upakkilesaṃ    pajahati
vicikicchā   cittassa   upakkilesoti   iti   viditvā   vicikicchaṃ   cittassa
upakkilesaṃ     pajahati    yato    ca    kho    gahapati    ariyasāvakassa
Abhijjhāvisamalobho      cittassa      upakkilesoti     iti     viditvā
abhijjhāvisamalobho    cittassa   upakkileso   pahīno   hoti   byāpādo
cittassa   upakkileso   ...   thīnamiddhaṃ   cittassa   upakkileso   ...
Uddhaccakukkuccaṃ    cittassa    upakkileso    ...   vicikicchā   cittassa
upakkilesoti    iti    viditvā    vicikicchā    cittassa    upakkileso
pahīno    hoti    ayaṃ    vuccati    gahapati    ariyasāvako   mahāpañño
puthupañño     āpāthadaso    paññāsampanno    ayaṃ    vuccati    gahapati
paññāsampadā   .   imesaṃ   kho   gahapati   catunnaṃ   dhammānaṃ   iṭṭhānaṃ
kantānaṃ    manāpānaṃ    dullabhānaṃ   lokasmiṃ   ime   cattāro   dhammā
paṭilābhāya saṃvattanti.
     {61.7}  Sa  kho  so  gahapati   ariyasāvako  uṭṭhānaviriyādhigatehi
bhogehi    bāhābalaparicitehi   sedāvakkhittehi   dhammikehi   dhammaladdhehi
cattāri  pattakammāni  kattā  hoti katamāni cattāri idha gahapati ariyasāvako
uṭṭhānaviriyādhigatehi     bhogehi    bāhābalaparicitehi    sedāvakkhittehi
dhammikehi   dhammaladdhehi   attānaṃ   sukheti  piṇeti  sammā  sukhaṃ  pariharati
mātāpitaro  sukheti  piṇeti  sammā sukhaṃ pariharati puttadāradāsakammakaraporise
sukheti  pīṇeti  sammā  sukhaṃ  pariharati  mittāmacce  sukheti  pīṇeti  sammā
sukhaṃ pariharati idamassa paṭhamaṃ ṭhānaṃ gataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.
     {61.8}   Puna   caparaṃ   gahapati  ariyasāvako  uṭṭhānaviriyādhigatehi
bhogehi   bāhābalaparicitehi  sedāvakkhittehi  dhammikehi  dhammaladdhehi  yā
tā  honti  āpadā aggito vā udakato vā rājato vā corato appiyato
vā   dāyādato  vā  tathārūpāsu  āpadāsu  bhogehi  pariyodhāya  vattati
Sotthiṃ   attānaṃ   karoti   idamassa   dutiyaṃ   ṭhānaṃ  gataṃ  hoti  pattagataṃ
āyatanaso paribhuttaṃ.
     {61.9}   Puna   caparaṃ   gahapati  ariyasāvako  uṭṭhānaviriyādhigatehi
bhogehi    bāhābalaparicitehi   sedāvakkhittehi   dhammikehi   dhammaladdhehi
pañca   balī   kattā   hoti   ñātibaliṃ   atithibaliṃ   pubbapetabaliṃ  rājabaliṃ
devatābaliṃ   idamassa   tatiyaṃ   ṭhānaṃ   gataṃ   hoti   pattagataṃ  āyatanaso
paribhuttaṃ.
     {61.10}   Puna   caparaṃ  gahapati  ariyasāvako  uṭṭhānaviriyādhigatehi
bhogehi    bāhābalaparicitehi   sedāvakkhittehi   dhammikehi   dhammaladdhehi
ye   te  samaṇabrāhmaṇā  madappamādā  paṭiviratā  khantisoracce  niviṭṭhā
ekamattānaṃ   damenti  ekamattānaṃ  samenti  ekamattānaṃ  parinibbāpenti
tathārūpesu   samaṇabrāhmaṇesu   uddhaggikaṃ   dakkhiṇaṃ  patiṭṭhāpeti  sovaggikaṃ
sukhavipākaṃ   saggasaṃvattanikaṃ   idamassa   catutthaṃ   ṭhānaṃ  gataṃ  hoti  pattagataṃ
āyatanaso paribhuttaṃ.
     {61.11}  Sa  kho  so  gahapati  ariyasāvako  uṭṭhānaviriyādhigatehi
bhogehi    bāhābalaparicitehi   sedāvakkhittehi   dhammikehi   dhammaladdhehi
imāni   cattāri   pattakammāni   kattā   hoti   .  yassakassaci  gahapati
aññatra   imehi   catūhi   pattakammehi   bhogā  parikkhayaṃ  gacchanti  ime
vuccanti    gahapati    bhogā    aṭṭhānagatā   appattagatā   anāyatanaso
paribhuttā    yassakassaci   gahapati   imehi   catūhi   pattakammehi   bhogā
parikkhayaṃ   gacchanti   ime   vuccanti  gahapati  bhogā  ṭhānagatā  pattagatā
āyatanaso paribhuttāti.
         Bhuttā bhogā bhaṭā bhaccā      vitiṇṇā āpadāsu me
         uddhaggā dakkhiṇā dinnā    atho pañca balī katā
         Upaṭṭhitā sīlavanto              saññatā brahmacārayo
         yadatthaṃ bhogamiccheyya             paṇḍito gharamāvasaṃ
         so me attho anuppatto     kataṃ ananutāpiyaṃ
         etaṃ anussaraṃ macco              ariyadhamme ṭhito naro
         idheva naṃ pasaṃsanti                 pecca sagge pamodatīti.
     [62]   Athakho   anāthapiṇḍiko  gahapati  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   anāthapiṇḍikaṃ   gahapatiṃ   bhagavā   etadavoca   cattārīmāni
gahapati    sukhāni   adhigamanīyāni   gihinā   kāmabhoginā   kālena   kālaṃ
samayena    samayaṃ    upādāya    katamāni   cattāri   atthisukhaṃ   bhogasukhaṃ
anaṇasukhaṃ 1- anavajjasukhaṃ
     {62.1}   katamañca   gahapati   atthisukhaṃ   idha   gahapati  kulaputtassa
bhogā    honti   uṭṭhānaviriyādhigatā   bāhābalaparicitā   sedāvakkhittā
dhammikā    dhammaladdhā   so   bhogā   me   atthi   uṭṭhānaviriyādhigatā
bāhābalaparicitā    sedāvakkhittā    dhammikā    dhammaladdhāti   adhigacchati
sukhaṃ adhigacchati somanassaṃ idaṃ vuccati gahapati atthisukhaṃ.
     {62.2}   Katamañca   gahapati   bhogasukhaṃ   idha   gahapati   kulaputto
uṭṭhānaviriyādhigatehi     bhogehi    bāhābalaparicitehi    sedāvakkhittehi
dhammikehi  dhammaladdhehi  bhoge  2-  ca  3-  bhuñjati  puññāni  ca  karoti
so   uṭṭhānaviriyādhigatehi   bhogehi   bāhābalaparicitehi  sedāvakkhittehi
dhammikehi   dhammaladdhehi   bhoge   ca   bhuñjāmi   puññāni   ca  karomīti
adhigacchati     sukhaṃ    adhigacchati    somanassaṃ    idaṃ    vuccati    gahapati
@Footnote: 1 Ma. āṇaññasukhaṃ. 2-3 Ma. ime pāṭhā natthi.
Bhogasukhaṃ.
     {62.3}   Katamañca   gahapati   anaṇasukhaṃ  idha  gahapati  kulaputto  na
kassaci   kiñci   dhāreti   appaṃ   vā  bahuṃ  vā  so  na  kassaci  kiñci
dhāremi   appaṃ   vā   bahuṃ   vāti  adhigacchati  sukhaṃ  adhigacchati  somanassaṃ
idaṃ vuccati gahapati anaṇasukhaṃ.
     {62.4}   Katamañca   gahapati  anavajjasukhaṃ  idha  gahapati  ariyasāvako
anavajjena   kāyakammena   samannāgato   hoti   anavajjena   vacīkammena
samannāgato   hoti   anavajjena   manokammena   samannāgato  hoti  so
anavajjenamhi    kāyakammena    samannāgato    anavajjena    vacīkammena
samannāgato   anavajjena   manokammena   samannāgatoti   adhigacchati   sukhaṃ
adhigacchati   somanassaṃ   idaṃ   vuccati  gahapati  anavajjasukhaṃ  .  imāni  kho
gahapati   cattāri   sukhāni   adhigamanīyāni   gihinā   kāmabhoginā  kālena
kālaṃ samayena samayaṃ upādāyāti.
         Anaṇaṃ sukhaṃ ñatvāna              atho atthisukhaṃ sare
         bhuñjaṃ bhogaṃ sukhaṃ macco         atho paññā vipassati
         vipassamāno jānāti          ubho bhāge sumedhaso
         anavajjasukhassetaṃ                kalaṃ nāgghati soḷasinti.
     [63]  Sabrahmakāni  bhikkhave  tāni kulāni yesaṃ puttānaṃ mātāpitaro
ajjhāgāre   pūjitā   honti   sapubbācariyakāni   bhikkhave  tāni  kulāni
yesaṃ  puttānaṃ  mātāpitaro  ajjhāgāre  pūjitā  honti sapubbadevāni 1-
bhikkhave    tāni   kulāni   yesaṃ   puttānaṃ   mātāpitaro   ajjhāgāre
pūjitā   honti   sāhuneyyakāni   bhikkhave  tāni  kulāni  yesaṃ  puttānaṃ
@Footnote: 1 Ma. sapubbadevatāni.
Mātāpitaro   ajjhāgāre  pūjitā  honti  brahmāti  bhikkhave  mātāpitūnaṃ
etaṃ   adhivacanaṃ   pubbācariyāti   bhikkhave   mātāpitūnaṃ   etaṃ   adhivacanaṃ
pubbadevāti  1-  bhikkhave  mātāpitūnaṃ  etaṃ adhivacanaṃ āhuneyyāti bhikkhave
mātāpitūnaṃ  etaṃ  adhivacanaṃ  taṃ  kissa  hetu  bahukārā bhikkhave mātāpitaro
puttānaṃ āpādakā posakā imassa lokassa dassetāroti.
         Brahmāti mātāpitaro        pubbācariyāti vuccare
         āhuneyyā ca puttānaṃ        pajāya anukampakā.
         Tasmā hi ne namasseyya       sakkareyyātha 2- paṇḍito
         annena atho pānena         vatthena sayanena ca
         ucchādanena nhāpanena     pādānaṃ dhovanena ca
         tāya naṃ pāricariyāya             mātāpitūsu paṇḍitā
         idheva naṃ pasaṃsanti               pecca sagge pamodatīti.
     [64]   Catūhi   bhikkhave   dhammehi  samannāgato  puggalo  yathābhataṃ
nikkhitto   evaṃ  niraye  katamehi  catūhi  pāṇātipātī  hoti  adinnādāyī
hoti    kāmesu    micchācārī    hoti    musāvādī    hoti    imehi
kho   bhikkhave   catūhi  dhammehi  samannāgato  puggalo  yathābhataṃ  nikkhitto
evaṃ nirayeti.
         Pāṇātipāto adinnādānaṃ     musāvādo ca vuccati
         paradāragamanañcāpi                 nappasaṃsanti paṇḍitāti.
     [65]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
@Footnote: 1 Po. Ma. pubbadevatāti. 2 Ma. sakkareyya ca.
Katame   cattāro  rūpappamāṇo  rūpappasanno  ghosappamāṇo  ghosappasanno
lūkhappamāṇo       lūkhappasanno       dhammappamāṇo       dhammappasanno
ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
         Ye 1- ca rūpena pāmiṃsu          ye ca ghosena anvagū
         chandarāgavasūpetā              na 2- te jānanti tañjanaṃ
         ajjhattañca na jānāti      bahiddhā ca na passati
         samantāvaraṇo bālo         sa ve ghosena vuyhati.
         Ajjhattañca na jānāti       bahiddhā ca vipassati
         bahiddhā phaladassāvī           sopi ghosena vuyhati.
         Ajjhattañca pajānāti        bahiddhā ca vipassati
         (evaṃ) vinīvaraṇadassāvī        na so ghosena vuyhatīti.
     [66]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
katame   cattāro   sarāgo   sadoso   samoho   samāno   ime  kho
bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
         Sārattā rajanīyesu              piyarūpābhinandino
         mohena adhamasattā 3-       baddhā vaḍḍhenti bandhanaṃ.
         Rāgajaṃ dosajañcāpi           mohajaṃ vāpi aviddasū 4-
         karonti akusalaṃ kammaṃ          savighātaṃ dukkhuddayaṃ 5-
         avijjānivutā posā           andhabhūtā acakkhukā
         yathā dhammā tathā santā      na tassevanti maññareti.
@Footnote: 1 Ma. ye ca rūpe pamāṇiṃsu. 2 Ma. nābhijānanti te janā. 3 Po. Ma. āvutā
@sattā. 4 Ma. cāpaviddasū. 5 Ma. dukkhudrayaṃ.
     [67]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme    .    tena    kho   pana   samayena   sāvatthiyaṃ   aññataro
bhikkhu  ahinā  daṭṭho  kālakato  hoti  .  athakho  sambahulā  bhikkhū  yena
bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ
nisīdiṃsu   ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ  idha
bhante sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālakatoti.
     {67.1}  Naha  1-  nūna  so  bhikkhave  bhikkhu cattāri ahirājakulāni
mettena  cittena  phari  sace  hi  so bhikkhave bhikkhu cattāri ahirājakulāni
mettena  cittena  phareyya  na  hi  so  bhikkhave bhikkhu ahinā daṭṭho kālaṃ
kareyya  katamāni  cattāri  [2]-  virūpakkhaṃ ahirājakulaṃ erāpathaṃ ahirājakulaṃ
chabyāputtaṃ  ahirājakulaṃ  kaṇhāgotamakaṃ  ahirājakulaṃ  naha  nūna  so  bhikkhave
bhikkhu  imāni  cattāri  ahirājakulāni  mettena  cittena  phari sace hi so
bhikkhave  bhikkhu  imāni  cattāri  ahirājakulāni  mettena  cittena phareyya
na   hi   so  bhikkhave  bhikkhu  ahinā  daṭṭho  kālaṃ  kareyya  anujānāmi
bhikkhave   imāni   cattāri   ahirājakulāni   mettena   cittena   pharituṃ
attaguttiyā attarakkhāya attaparittāyāti.
         Virūpakkhehi me mettaṃ           mettaṃ erāpathehi me
         chabyāputtehi me mettaṃ      mettaṃ kaṇhāgotamakehi ca
         apādakehi me mettaṃ           mettaṃ dipādakehi me
         catuppadehi me mettaṃ          mettaṃ bahuppadehi me.
@Footnote: 1 Ma. nahi nūna. 2 Po. Yu. ahirājakulāni.
         Mā maṃ apādako hiṃsi            mā maṃ hiṃsi dipādako
         mā maṃ catuppado hiṃsi           mā maṃ hiṃsi bahuppado.
         Sabbe sattā sabbe pāṇā      sabbe bhūtā ca kevalā
         sabbe bhadrāni passantu          mā kiñci 1- pāpamāgamā.
Appamāṇo   buddho  appamāṇo  dhammo  appamāṇo  saṅgho  pamāṇavantāni
siriṃsapāni    2-   ahi   vicchikā   satapadī   uṇṇānābhī   sarabū   mūsikā
katā   me   rakkhā   katā   me   parittā   paṭikkamantu  bhūtāni  sohaṃ
namo bhagavato namo sattannaṃ sammāsambuddhānanti.
     [68]   Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati  gijjhakūṭe  pabbate
acirapakkante  devadatte  .  tatra  kho  bhagavā  devadattaṃ  ārabbha bhikkhū
āmantesi  attavadhāya  bhikkhave  devadattassa  lābhasakkārasiloko  udapādi
parābhavāya  bhikkhave  devadattassa  lābhasakkārasiloko  udapādi  seyyathāpi
bhikkhave   kadalī  attavadhāya  phalaṃ  deti  parābhavāya  phalaṃ  deti  evameva
kho   bhikkhave   attavadhāya   devadattassa   lābhasakkārasiloko   udapādi
parābhavāya    devadattassa    lābhasakkārasiloko    udapādi   seyyathāpi
bhikkhave  veḷu  attavadhāya  phalaṃ  deti  parābhavāya  phalaṃ deti evameva kho
bhikkhave  attavadhāya  devadattassa  lābhasakkārasiloko  udapādi  parābhavāya
devadattassa   lābhasakkārasiloko   udapādi   seyyathāpi   bhikkhave  naḷo
attavadhāya   phalaṃ   deti  parābhavāya  phalaṃ  deti  evameva  kho  bhikkhave
attavadhāya    devadattassa    lābhasakkārasiloko    udapādi   parābhavāya
@Footnote: 1 Ma. Yu. kañci. 2 Ma. sariṃsapāni.
Devadattassa   lābhasakkārasiloko   udapādi  seyyathāpi  bhikkhave  assatarī
attavadhāya    gabbhaṃ   gaṇhāti   parābhavāya   gabbhaṃ   gaṇhāti   evameva
kho   bhikkhave   attavadhāya   devadattassa   lābhasakkārasiloko   udapādi
parābhavāya devadattassa lābhasakkārasiloko udapādīti.
         Phalaṃ ve kadaliṃ hanti            phalaṃ veḷuṃ phalaṃ naḷaṃ
         sakkāro kāpurisaṃ hanti    gabbho assatariṃ yathāti.
     [69]  Cattārīmāni  bhikkhave  padhānāni katamāni cattāri saṃvarappadhānaṃ
pahānappadhānaṃ     bhāvanāppadhānaṃ     anurakkhanāppadhānaṃ    .    katamañca
bhikkhave   saṃvarappadhānaṃ   idha   bhikkhave   bhikkhu   anuppannānaṃ   pāpakānaṃ
akusalānaṃ   dhammānaṃ   anuppādāya  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ paggaṇhāti padahati idaṃ vuccati bhikkhave saṃvarappadhānaṃ.
     {69.1}   Katamañca   bhikkhave   pahānappadhānaṃ  idha  bhikkhave  bhikkhu
uppannānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ   pahānāya   chandaṃ   janeti
vāyamati   viriyaṃ  ārabhati  cittaṃ  paggaṇhāti  padahati  idaṃ  vuccati  bhikkhave
pahānappadhānaṃ.
     {69.2}   Katamañca   bhikkhave  bhāvanāppadhānaṃ  idha  bhikkhave  bhikkhu
anuppannānaṃ   kusalānaṃ   dhammānaṃ   uppādāya   chandaṃ   janeti   vāyamati
viriyaṃ    ārabhati   cittaṃ   paggaṇhāti   padahati   idaṃ   vuccati   bhikkhave
bhāvanāppadhānaṃ.
     {69.3}   Katamañca   bhikkhave   anurakkhanāppadhānaṃ   idha   bhikkhave
bhikkhu     uppannānaṃ     kusalānaṃ     dhammānaṃ    ṭhitiyā    asammosāya
bhiyyobhāvāya    vepullāya    bhāvanāya    paripūriyā    chandaṃ    janeti
vāyamati      viriyaṃ      ārabhati      cittaṃ     paggaṇhāti     padahati
Idaṃ   vuccati   bhikkhave   anurakkhanāppadhānaṃ   .   imāni   kho  bhikkhave
cattāri padhānānīti.
         Saṃvaro ca pahānañca            bhāvanā anurakkhanā
         ete padhānā cattāro       desitādiccabandhunā
         yehi bhikkhu idhātāpī            khayaṃ dukkhassa pāpuṇeti.
     [70]   Yasmiṃ   bhikkhave   samaye   rājāno   adhammikā   honti
rājayuttāpi   tasmiṃ   samaye   adhammikā   honti   rājayuttesu  bhikkhave
adhammikesu    brāhmaṇagahapatikāpi    tasmiṃ    samaye   adhammikā   honti
brāhmaṇagahapatikesu   adhammikesu  negamajānapadāpi  tasmiṃ  samaye  adhammikā
honti  negamajānapadesu  adhammikesu  visamaṃ  candimasuriyā  parivattanti  visamaṃ
candimasuriyesu   parivattantesu   visamaṃ  nakkhattāni  tārakarūpāni  parivattanti
visamaṃ  nakkhattesu  tārakarūpesu  parivattantesu  visamaṃ  rantindivā parivattanti
visamaṃ    rattindivesu   parivattantesu   visamaṃ   māsaḍḍhamāsā   parivattanti
visamaṃ   māsaḍḍhamāsesu   parivattantesu   visamaṃ   utusaṃvaccharā   parivattanti
visamaṃ  utusaṃvaccharesu  parivattantesu  visamaṃ  vātā  vāyanti  visamaṃ  vātesu
vāyantesu    visamā    apañjasā    parivattanti    visamesu   apañjasesu
parivattantesu   devatā   parikupitā  bhavanti  devatāsu  parikupitāsu  devo
na  sammā  dhāraṃ  anuppavecchati  deve  na  sammā  dhāraṃ anuppavecchante
visamapākīni   1-  sassāni  bhavanti  visamapākīni  bhikkhave  sassāni  manussā
@Footnote: 1 Ma. visamapākāni.
Paribhuñjantā    appāyukā   ca   honti   dubbaṇṇā   ca   dubbalā   ca
bahvābādhā ca.
     {70.1}   Yasmiṃ   bhikkhave    samaye   rājāno  dhammikā  honti
rājayuttāpi   tasmiṃ   samaye   dhammikā   honti   rājayuttesu  dhammikesu
brāhmaṇagahapatikāpi    tasmiṃ    samaye    dhammikā    honti   brāhmaṇa-
gahapatikesu    dhammikesu    negamajānapadāpi    tasmiṃ   samaye   dhammikā
honti   negamajānapadesu   dhammikesu   samaṃ  candimasuriyā  parivattanti  samaṃ
candimasuriyesu   parivattantesu   samaṃ   nakkhattāni  tārakarūpāni  parivattanti
samaṃ   nakkhattesu  tārakarūpesu  parivattantesu  samaṃ  rattindivā  parivattanti
samaṃ   rattindivesu   parivattantesu   samaṃ   māsaḍḍhamāsā  parivattanti  samaṃ
māsaḍḍhamāsesu    parivattantesu    samaṃ   utusaṃvaccharā   parivattanti   samaṃ
utusaṃvaccharesu  parivattantesu  samaṃ  vātā  vāyanti  samaṃ vātesu vāyantesu
samā  1-  pañjasā  parivattanti  samesu  pañjasesu  parivattantesu  devatā
aparikupitā    bhavanti   devatāsu   aparikupitāsu   devo   sammā   dhāraṃ
anuppavecchati    deve    sammā    dhāraṃ   anuppavecchante   samapākīni
sassāni   bhavanti   samapākīni   bhikkhave   sassāni   manussā  paribhuñjantā
dīghāyukā ca honti vaṇṇavanto ca balavanto ca appābādhā cāti.
         Gunnañce taramānānaṃ         jimhaṃ gacchati puṅgavo
         sabbā tā jimhaṃ gacchanti   nette jimhaṃ gate sati
         evameva manussesu               yo hoti seṭṭhasammato
         so ce adhammaṃ carati              pageva itarā pajā
@Footnote: 1 Po. Yu. samaṃ.
         Sabbaṃ raṭṭhaṃ dukkhaṃ seti         rājā ce hotyadhammiko.
         Gunnañce taramānānaṃ         ujuṃ gacchati puṅgavo
         sabbā tā ujuṃ gacchanti       nette ujuṃ gate sati
         evameva manussesu               yo hoti seṭṭhasammato
         so ce 1- dhammaṃ carati           pageva itarā pajā
         sabbaṃ raṭṭhaṃ sukhaṃ seti            rājā ce hoti dhammikoti.
                    Pattakammavaggo dutiyo.
                        Tassuddānaṃ
         pattakammaṃ annanātho        sabrahmanirayā rūpena pañcamaṃ
         sarāgaahinā devadatto      padhānaṃ dhammikena cāti.
                    ---------------
                    Apaṇṇakavaggo tatiyo
     [71]   Catūhi  bhikkhave  dhammehi  samannāgato  bhikkhu  apaṇṇakapaṭipadaṃ
paṭipanno   hoti   yoni   cassa   āraddhā   hoti   āsavānaṃ   khayāya
katamehi   catūhi   idha   bhikkhave   bhikkhu   sīlavā  hoti  bahussuto  hoti
āraddhaviriyo   hoti   paññavā   hoti   imehi   kho   bhikkhave   catūhi
dhammehi   samannāgato   bhikkhu   apaṇṇakapaṭipadaṃ   paṭipanno   hoti   yoni
cassa āraddhā hoti āsavānaṃ khayāyāti.
     [72]   Catūhi  bhikkhave  dhammehi  samannāgato  bhikkhu  apaṇṇakapaṭipadaṃ
paṭipanno   hoti   yoni   cassa   āraddhā   hoti   āsavānaṃ   khayāya
@Footnote: 1 Ma. sace. Yu. ceva.
Katamehi   catūhi   nekkhammavitakkena   abyāpādavitakkena  avihiṃsāvitakkena
sammādiṭṭhiyā   imehi   kho  bhikkhave  catūhi  dhammehi  samannāgato  bhikkhu
apaṇṇakapaṭipadaṃ    paṭipanno    hoti    yoni    cassa   āraddhā   hoti
āsavānaṃ khayāyāti.
     [73]    Catūhi    bhikkhave   dhammehi   samannāgato   asappurisoti
veditabbo   katamehi   catūhi   idha   bhikkhave   asappuriso   yo   hoti
parassa   avaṇṇo   taṃ   apuṭṭhopi  pātukaroti  ko  pana  vādo  puṭṭhassa
puṭṭho  kho  pana  pañhābhinīto  ahāpetvā  alambetvā paripūraṃ vitthārena
parassa   avaṇṇaṃ   bhāsitā   hoti   veditabbametaṃ   bhikkhave   asappuriso
ayaṃ bhavanti.
     {73.1}  Puna  caparaṃ  bhikkhave  asappuriso  yo  hoti parassa vaṇṇo
taṃ  puṭṭhopi  na  pātukaroti  ko  pana  vādo  apuṭṭhassa  puṭṭho  kho pana
pañhābhinīto    hāpetvā   lambetvā   aparipūraṃ   avitthārena   parassa
vaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti.
     {73.2}  Puna  caparaṃ  bhikkhave  asappuriso yo hoti attano avaṇṇo
taṃ  puṭṭhopi  na  pātukaroti  ko  pana  vādo  apuṭṭhassa  puṭṭho  kho pana
pañhābhinīto   hāpetvā   lambetvā   aparipūraṃ   avitthārena   attano
avaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti.
     {73.3}   Puna   caparaṃ   bhikkhave  asappuriso  yo  hoti  attano
vaṇṇo   taṃ   apuṭṭhopi   pātukaroti   ko  pana  vādo  puṭṭhassa  puṭṭho
kho   pana   pañhābhinīto   ahāpetvā   alambetvā  paripūraṃ  vitthārena
Attano   vaṇṇaṃ   bhāsitā   hoti   veditabbametaṃ   bhikkhave   asappuriso
ayaṃ   bhavanti   .   imehi   kho   bhikkhave  catūhi  dhammehi  samannāgato
asappurisoti 1- veditabbo.
     {73.4}   Catūhi   bhikkhave  dhammehi  samannāgato  sappurisoti  1-
veditabbo   katamehi   catūhi  idha  bhikkhave  sappuriso  yo  hoti  parassa
avaṇṇo  taṃ  puṭṭhopi  na  pātukaroti  ko  pana  vādo  apuṭṭhassa  puṭṭho
kho   pana   pañhābhinīto   hāpetvā   lambetvā  aparipūraṃ  avitthārena
parassa    avaṇṇaṃ   bhāsitā   hoti   veditabbametaṃ   bhikkhave   sappuriso
ayaṃ bhavanti.
     {73.5}  Puna  caparaṃ  bhikkhave  sappuriso  yo  hoti  parassa vaṇṇo
taṃ   apuṭṭhopi   pātukaroti  ko  pana  vādo  puṭṭhassa  puṭṭho  kho  pana
pañhābhinīto    ahāpetvā   alambetvā   paripūraṃ   vitthārena   parassa
vaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti.
     {73.6}  Puna  caparaṃ  bhikkhave  sappuriso  yo hoti attano avaṇṇo
taṃ   apuṭṭhopi   pātukaroti  ko  pana  vādo  puṭṭhassa  puṭṭho  kho  pana
pañhābhinīto   ahāpetvā   alambetvā   paripūraṃ   vitthārena   attano
avaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti.
     {73.7}   Puna   caparaṃ   bhikkhave   sappuriso  yo  hoti  attano
vaṇṇo   taṃ   puṭṭhopi   na   pātukaroti   ko   pana   vādo  apuṭṭhassa
puṭṭho     kho     pana     pañhābhinīto     hāpetvā     lambetvā
aparipūraṃ      avitthārena     attano     vaṇṇaṃ     bhāsitā     hoti
@Footnote: 1 Ma. Yu. itisaddo natthi.
Veditabbametaṃ   bhikkhave  sappuriso  ayaṃ  bhavanti  .  imehi  kho  bhikkhave
catūhi dhammehi samannāgato sappurisoti 1- veditabbo.
     {73.8}  Seyyathāpi  bhikkhave  vadhukā  yaññadeva  rattiṃ  vā  divasaṃ
vā    ānītā   hoti   tāvadevassā   tibbaṃ   hirottappaṃ   paccupaṭṭhitaṃ
hoti   sassuyāpi   sassurepi   sāmikepi   antamaso  dāsakammakaraporisesu
sā   aparena   samayena  saṃvāsamanvāya  [2]-  sassuṃpi  sassuraṃpi  sāmikaṃpi
evamāha  apetha  kiṃ pana tumhe jānāthāti evameva kho bhikkhave idhekacco
bhikkhu   yaññadeva  rattiṃ  vā  divasaṃ  vā  agārasmā  anagāriyaṃ  pabbajito
hoti    tāvadevassa    tibbaṃ   hirottappaṃ   paccupaṭṭhitaṃ   hoti   bhikkhūsu
bhikkhunīsu    upāsakesu    upāsikāsu    antamaso   ārāmikasamaṇuddesesu
so   aparena   samayena   saṃvāsamanvāya   [2]-   ācariyaṃpi  upajjhāyaṃpi
evamāha  apetha  kiṃ  pana  tumhe  jānāthāti  tasmā  tiha  bhikkhave evaṃ
sikkhitabbaṃ   adhunāgatavadhukasamena   3-   cetasā   viharissāmāti   evañhi
vo bhikkhave sikkhitabbanti.
     [74]  Cattārīmāni  bhikkhave aggāni 4- katamāni cattāri sīlaggaṃ 5-
samādhaggaṃ paññaggaṃ 6- vimuttaggaṃ imāni kho bhikkhave cattāri aggānīti.
     [75]   Cattārīmāni   bhikkhave  aggāni  katamāni  cattāri  rūpaggaṃ
vedanaggaṃ saññaggaṃ bhavaggaṃ imāni kho bhikkhave cattāri aggānīti.
     [76]  Ekaṃ  samayaṃ  bhagavā  kusinārāyaṃ  viharati  upavattane mallānaṃ
sālavane   antare  yamakasālānaṃ  parinibbānasamaye  .  tatra  kho  bhagavā
@Footnote: 1 Ma. Yu. itisaddo natthi. 2 Ma. Yu. vissāsamanvāya.
@3 Ma. Yu. adhunāgatavadhukāsamena. 4-5 Yu. aṅgāni ... sīlaṅgaṃ ... aṅgānīti.
@6 Ma. paññāggaṃ.
Bhikkhū    āmantesi   bhikkhavoti   .   bhadanteti   te   bhikkhū   bhagavato
paccassosuṃ  .  bhagavā  etadavoca  siyā  kho  pana  bhikkhave ekabhikkhussapi
kaṅkhā  vā  vimati  vā  buddhe  vā  dhamme  vā  saṅghe  vā magge vā
paṭipadāya   vā   pucchatha   bhikkhave   mā   pacchāvippaṭisārino   ahuvattha
sammukhībhūto    no    satthā   ahosi   nāsakkhimhā   bhagavantaṃ   sammukhā
paṭipucchitunti   evaṃ   vutte  te  bhikkhū  tuṇhī  ahesuṃ  .  dutiyampi  kho
bhagavā  bhikkhū  āmantesi  ...  tatiyampi  kho bhagavā bhikkhū āmantesi siyā
kho  pana  bhikkhave  ekabhikkhussapi  kaṅkhā  vā  vimati vā buddhe vā dhamme
vā   saṅghe   vā   magge   vā  paṭipadāya  vā  pucchatha  bhikkhave  mā
pacchāvippaṭisārino  ahuvattha  sammukhībhūto  no  satthā  ahosi  nāsakkhimhā
bhagavantaṃ    sammukhā   paṭipucchitunti   tatiyampi   kho   te   bhikkhū   tuṇhī
ahesuṃ.
     {76.1}  Athakho  bhagavā  bhikkhū  āmantesi  siyā  kho pana bhikkhave
satthu   gāravenapi   na   puccheyyātha   sahāyakopi   bhikkhave  sahāyakassa
ārocetūti  evaṃ  vutte  te  bhikkhū  tuṇhī  ahesuṃ  .  athakho āyasmā
ānando   bhagavantaṃ   etadavoca   acchariyaṃ  bhante  abbhutaṃ  bhante  evaṃ
pasanno   ahaṃ   bhante   imasmiṃ   bhikkhusaṅghe   natthi  imasmiṃ  bhikkhusaṅghe
ekabhikkhussapi  kaṅkhā  vā  vimati  vā  buddhe  vā  dhamme vā saṅghe vā
magge   vā   paṭipadāya   vāti  .  pasādā  kho  tvaṃ  ānanda  vadesi
ñāṇamevettha    ānanda    tathāgatassa    natthi    imasmiṃ    bhikkhusaṅghe
ekabhikkhussapi  kaṅkhā  vā  vimati  vā  buddhe  vā  dhamme vā saṅghe vā
Magge   vā   paṭipadāya  vāti  imesaṃ  hi  ānanda  pañcannaṃ  bhikkhusatānaṃ
yo    pacchimako    bhikkhu   so   sotāpanno   avinipātadhammo   niyato
sambodhiparāyanoti.
     [77]  Cattārīmāni  bhikkhave  acinteyyāni  na  cintetabbāni yāni
cintento    ummādassa   vighātassa   bhāgī   assa   katamāni   cattāri
buddhānaṃ  bhikkhave  buddhavisayo  acinteyyo  na  cintetabbo  yaṃ cintento
ummādassa    vighātassa   bhāgī   assa   jhāyissa   bhikkhave   jhānavisayo
acinteyyo   na   cintetabbo   yaṃ   cintento   ummādassa  vighātassa
bhāgī   assa   kammavipāko   bhikkhave   acinteyyo  na  cintetabbo  yaṃ
cintento   ummādassa   vighātassa   bhāgī   assa   lokacintā  bhikkhave
acinteyyā   na   cintetabbā   yaṃ   cintento   ummādassa  vighātassa
bhāgī  assa  imāni  kho  bhikkhave  cattāri  acinteyyāni na cintetabbāni
yāni cintento ummādassa vighātassa bhāgī assāti.



             The Pali Tipitaka in Roman Character Volume 21 page 1-104. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=1&items=77              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=1&items=77&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=1&items=77              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=1&items=77              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6449              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6449              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :