ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [128]  Tathāgatassa  bhikkhave  arahato  sammāsambuddhassa  pātubhāvā
cattāro    acchariyā    abbhutadhammā    pātubhavanti   katame   cattāro
ālayārāmā  bhikkhave  pajā  ālayaratā  ālayasammuditā  sā  tathāgatena
anālaye  dhamme desiyamāne sussuti 1- sotaṃ odahati aññācittaṃ upaṭṭhapeti
@Footnote: 1 Po. Ma. sussūsati. Yu. sussūyati. ito paraṃ īdisameva.
Tathāgatassa    bhikkhave    arahato    sammāsambuddhassa   pātubhāvā   ayaṃ
paṭhamo acchariyo abbhutadhammo pātubhavati.
     {128.1}  Mānārāmā  bhikkhave  pajā  mānaratā mānasammuditā sā
tathāgatena  mānavinaye  dhamme  desiyamāne sussuti sotaṃ odahati aññācittaṃ
upaṭṭhapeti  tathāgatassa  bhikkhave  arahato  sammāsambuddhassa  pātubhāvā ayaṃ
dutiyo acchariyo abbhutadhammo pātubhavati.
     {128.2}     Anupasamārāmā    bhikkhave    pajā    anupasamaratā
anupasamasammuditā    sā   tathāgatena   opasamike   dhamme   desiyamāne
sussuti   sotaṃ   odahati   aññācittaṃ   upaṭṭhapeti   tathāgatassa  bhikkhave
arahato    sammāsambuddhassa    pātubhāvā    ayaṃ    tatiyo    acchariyo
abbhutadhammo pātubhavati.
     {128.3}  Avijjāgatā  bhikkhave  pajā  andhabhūtā  pariyonaddhā sā
tathāgatena   avijjāvinaye   dhamme   desiyamāne  sussuti  sotaṃ  odahati
aññācittaṃ   upaṭṭhapeti   tathāgatassa   bhikkhave  arahato  sammāsambuddhassa
pātubhāvā  ayaṃ  catuttho  acchariyo  abbhutadhammo  pātubhavati . Tathāgatassa
bhikkhave  arahato  sammāsambuddhassa  pātubhāvā  ime  cattāro  acchariyā
abbhutadhammā pātubhavantīti.



             The Pali Tipitaka in Roman Character Volume 21 page 177-178. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=128&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=128&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=128&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=128&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=128              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8701              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8701              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :