ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [129]   Cattārome   bhikkhave  acchariyā  abbhutadhammā  ānande
katame  cattāro  sace  bhikkhave  bhikkhuparisā  ānandaṃ dassanāya upasaṅkamati
dassanenapi   sā   attamanā   hoti  tattha  ce  ānando  dhammaṃ  bhāsati
bhāsitenapi    sā   attamanā   hoti   atittāva   bhikkhave   bhikkhuparisā
hoti    atha    ānando    tuṇhī    bhavati   .    sace   bhikkhunīparisā
Ānandaṃ    dassanāya   upasaṅkamati   dassanenapi   sā   attamanā   hoti
tattha   ce   ānando   dhammaṃ  bhāsati  bhāsitenapi  sā  attamanā  hoti
atittāva bhikkhave bhikkhunīparisā hoti atha ānando tuṇhī bhavati.
     {129.1}   Sace   bhikkhave   upāsakaparisā   ānandaṃ   dassanāya
upasaṅkamati   dassanenapi   sā   attamanā   hoti   tattha  ce  ānando
dhammaṃ   bhāsati   bhāsitenapi   sā   attamanā   hoti  atittāva  bhikkhave
upāsakaparisā hoti atha ānando tuṇhī bhavati.
     {129.2}   Sace   bhikkhave   upāsikāparisā   ānandaṃ  dassanāya
upasaṅkamati   dassanenapi   sā   attamanā   hoti   tattha  ce  ānando
dhammaṃ   bhāsati   bhāsitenapi   sā   attamanā   hoti  atittāva  bhikkhave
upāsikāparisā   hoti   atha   ānando   tuṇhī   bhavati   .  ime  kho
bhikkhave cattāro acchariyā abbhutadhammā ānandeti.



             The Pali Tipitaka in Roman Character Volume 21 page 178-179. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=129&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=129&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=129&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=129&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=129              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8715              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8715              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :