ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [34]   Cattārome   bhikkhave   aggappasādā   katame  cattāro
yāvatā   bhikkhave   sattā   apadā   vā  dvipadā  vā  catuppadā  vā
bahuppadā   vā  rūpino  vā  arūpino  vā  saññino  vā  asaññino  vā
nevasaññināsaññino    vā    tathāgato    tesaṃ    aggamakkhāyati   arahaṃ
sammāsambuddho   ye   bhikkhave   buddhe   pasannā  agge  te  pasannā
agge  kho  pana  pasannānaṃ  aggo  vipāko  hoti  .  yāvatā  bhikkhave
dhammā   saṅkhatā   ariyo   aṭṭhaṅgiko  maggo  tesaṃ  aggamakkhāyati  ye
bhikkhave   ariye   aṭṭhaṅgike   magge   pasannā   agge  te  pasannā
agge kho pana pasannānaṃ aggo vipāko hoti.
     {34.1}   Yāvatā  bhikkhave  dhammā  saṅkhatā  vā  asaṅkhatā  vā
virāgo    tesaṃ    aggamakkhāyati    yadidaṃ    madanimmadano   pipāsavinayo
ālayasamugghāto     vaṭṭūpacchedo     taṇhakkhayo    virāgo    nirodho
nibbānaṃ   ye   bhikkhave   virāge   3-   dhamme  pasannā  agge  te
pasannā   agge   kho   pana   pasannānaṃ   aggo   vipāko   hoti .
@Footnote: 1 Ma. Yu. ariyañcaṭṭhaṅgikaṃ .  2 Po. santāsamāpajjuṃ .  3 Ma. Yu. virāgeti natthi.
Yāvatā   bhikkhave   saṅghā   vā   gaṇā  vā  tathāgatasāvakasaṅgho  tesaṃ
aggamakkhāyati   yadidaṃ   cattāri   purisayugāni   aṭṭha   purisapuggalā  esa
bhagavato     sāvakasaṅgho     āhuneyyo    pāhuneyyo    dakkhiṇeyyo
añjalikaraṇīyo     anuttaraṃ    puññakkhettaṃ    lokassa    ye    bhikkhave
saṅghe   pasannā   agge   te   pasannā   agge  kho  pana  pasannānaṃ
aggo vipāko hoti. Ime kho bhikkhave cattāro aggappasādāti.
         Aggato ve pasannānaṃ         aggaṃ dhammaṃ vijānataṃ
         agge buddhe pasannānaṃ       dakkhiṇeyye anuttare
         agge dhamme pasannānaṃ        virāgūpasame sukhe
         agge saṅghe pasannānaṃ       puññakkhette anuttare
         aggasmiṃ dānaṃ dadataṃ            aggaṃ puññaṃ pavaḍḍhati
         aggaṃ āyu ca vaṇṇo ca         yaso kitti sukhaṃ balaṃ.
         Aggassa dātā medhāvī         aggadhammasamāhito
         devabhūto manusso vā           aggappatto pamodatīti.
     [35]  Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Athakho    vassakāro    brāhmaṇo    magadhamahāmatto    yena    bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho
vassakāro    brāhmaṇo   magadhamahāmatto   bhagavantaṃ   etadavoca   catūhi
kho   mayaṃ   bho   gotama   dhammehi   samannāgataṃ   mahāpaññaṃ   mahāpurisaṃ
Paññāpema   katamehi   catūhi   idha   bho  gotama  bahussuto  hoti  tassa
tasseva   sutajātassa  tassa  tasseva  kho  pana  bhāsitassa  atthaṃ  jānāti
ayaṃ    imassa   bhāsitassa   attho   ayaṃ   imassa   bhāsitassa   atthoti
satimā   kho   pana  hoti  cirakataṃpi  cirabhāsitaṃpi  saritā  anussaritā  yāni
kho   pana   tāni   gahaṭṭhakāni  kiṃkaraṇīyāni  tattha  dakkho  hoti  analaso
tatrupāyāya   vīmaṃsāya   samannāgato   alaṃ   kātuṃ  alaṃ  saṃvidhātuṃ  imehi
kho   mayaṃ   bho  gotama  catūhi  dhammehi  samannāgataṃ  mahāpaññaṃ  mahāpurisaṃ
paññāpema   sace   me   bho   gotama   anumoditabbaṃ   anumodatu   me
bhavaṃ   gotamo   sace   pana  me  bho  gotama  paṭikkositabbaṃ  paṭikkosatu
me bhavaṃ gotamoti.
     {35.1}  Neva  kho  tyāhaṃ  brāhmaṇa  anumodāmi  nappaṭikkosāmi
catūhi   kho   ahaṃ   brāhmaṇa   dhammehi  samannāgataṃ  mahāpaññaṃ  mahāpurisaṃ
paññāpemi   katamehi   catūhi   idha   brāhmaṇa   bahujanahitāya   paṭipanno
hoti   bahujanasukhāya   bahussa   janatā  ariye  ñāye  patiṭṭhāpitā  yadidaṃ
kalyāṇadhammatā   kusaladhammatā   so   yaṃ  vitakkaṃ  ākaṅkhati  vitakketuṃ  taṃ
vitakkaṃ  vitakketi  yaṃ  vitakkaṃ  nākaṅkhati  vitakketuṃ  na  taṃ vitakkaṃ vitakketi
yaṃ    saṅkappaṃ   ākaṅkhati   saṅkappetuṃ   taṃ   saṅkappaṃ   saṅkappeti   yaṃ
saṅkappaṃ   nākaṅkhati   saṅkappetuṃ   na   taṃ   saṅkappaṃ   saṅkappeti   iti
cetovasippatto   hoti   vitakkapathesu   catunnaṃ   jhānānaṃ  ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ     nikāmalābhī    hoti    akicchalābhī    akasiralābhī
āsavānaṃ    khayā    anāsavaṃ    cetovimuttiṃ    paññāvimuttiṃ    diṭṭheva
Dhamme   sayaṃ  abhiññā  sacchikatvā  upasampajja  viharati  neva  kho  tyāhaṃ
brāhmaṇa   anumodāmi   nappaṭikkosāmi  1-  imehi  kho  ahaṃ  brāhmaṇa
catūhi dhammehi samannāgataṃ mahāpaññaṃ mahāpurisaṃ paññāpemīti.
     {35.2}  Acchariyaṃ  bho  gotama  abbhutaṃ bho gotama yāva subhāsitañcidaṃ
bhotā  gotamena  imehi  2-  ca  pana  catūhi  dhammehi  samannāgataṃ bhavantaṃ
gotamaṃ   dhāremi   bhavañhi   gotamo  bahujanahitāya  paṭipanno  bahujanasukhāya
bahussa   3-   janatā  ariye  ñāye  patiṭṭhāpitā  yadidaṃ  kalyāṇadhammatā
kusaladhammatā  bhavañhi  gotamo  yaṃ  vitakkaṃ  ākaṅkhati  vitakketuṃ  taṃ  vitakkaṃ
vitakketi   yaṃ  vitakkaṃ  nākaṅkhati  vitakketuṃ  na  taṃ  vitakkaṃ  vitakketi  yaṃ
saṅkappaṃ   ākaṅkhati   saṅkappetuṃ   taṃ   saṅkappaṃ  saṅkappeti  yaṃ  saṅkappaṃ
nākaṅkhati   saṅkappetuṃ   na   taṃ   saṅkappaṃ   saṅkappeti  bhavañhi  gotamo
cetovasippatto    vitakkapathesu    bhavañhi    gotamo   catunnaṃ   jhānānaṃ
ābhicetasikānaṃ      diṭṭhadhammasukhavihārānaṃ      nikāmalābhī     akicchalābhī
akasiralābhī   bhavañhi   gotamo   āsavānaṃ   khayā   anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharatīti.
     {35.3}  Addhā  kho  te  brāhmaṇa  āsajja upanīyavācā bhāsitā
apica   tyāhaṃ   byākarissāmi   ahañhi  brāhmaṇa  bahujanahitāya  paṭipanno
bahujanasukhāya   bahussa   4-   janatā   ariye  ñāye  patiṭṭhāpitā  yadidaṃ
kalyāṇadhammatā   kusaladhammatā   ahañhi   brāhmaṇa  yaṃ  vitakkaṃ  ākaṅkhāmi
vitakketuṃ  taṃ  vitakkaṃ  vitakkemi  yaṃ vitakkaṃ nākaṅkhāmi vitakketuṃ na taṃ vitakkaṃ
@Footnote: 1 Po. Ma. na pana paṭikkosāmi .  2 Ma. Yu. imehi ca mayaṃ catūhi ... dhārema.
@3 Ma. Yu. bahu te .  4 Ma. Yu. bahu me.
Vitakkemi   yaṃ   saṅkappaṃ  ākaṅkhāmi  saṅkappetuṃ  taṃ  saṅkappaṃ  saṅkappemi
yaṃ   saṅkappaṃ  nākaṅkhāmi  saṅkappetuṃ  na  taṃ  saṅkappaṃ  saṅkappemi  ahañhi
brāhmaṇa    cetovasippatto   vitakkapathesu   ahañhi   brāhmaṇa   catunnaṃ
jhānānaṃ   ābhicetasikānaṃ   diṭṭhadhammasukhavihārānaṃ   nikāmalābhī   akicchalābhī
akasiralābhī   ahañhi   brāhmaṇa   āsavānaṃ   khayā  anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharāmīti.
         Yo vedī sabbasattānaṃ           maccupāsā pamocanaṃ
         hitaṃ devamanussānaṃ                ñeyyadhammaṃ 1- pakāsayi
         yañca 2- disvā ca sutvā ca   pasīdati 3- bahujjano
         maggāmaggassa kusalo           katakicco anāsavo
         buddho antimasārīro            mahāpurisoti 4- vuccatīti.



             The Pali Tipitaka in Roman Character Volume 21 page 44-48. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=34&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=34&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=34&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=34&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=34              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7749              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7749              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :