ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [192]   Athakho   doṇo   brāhmaṇo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ  sammodi  sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  1-
vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho  doṇo brāhmaṇo
bhagavantaṃ    etadavoca    sutaṃ    metaṃ    bho    gotama    na   samaṇo
gotamo   brāhmaṇe  jiṇṇe  vuḍḍhe  mahallake  addhagate  vayoanuppatte
abhivādeti   vā   paccuṭṭheti  vā  āsanena  vā  nimantetīti  .  tayidaṃ
bho   gotama   tatheva   na  hi  bhavaṃ  gotamo  brāhmaṇe  jiṇṇe  vuḍḍhe
mahallake    addhagate    vayoanuppatte   abhivādeti   vā   paccuṭṭheti
@Footnote: 1 Ma. sāraṇīyaṃ. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page250.

Vā āsanena vā nimanteti 1-. Tayidaṃ bho gotama na sampannamevāti. Tvaṃpi no doṇa brāhmaṇo paṭijānāsīti . yaṃ hi taṃ bho gotama sammā vadamāno vadeyya brāhmaṇo ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakuṭṭho jātivādena ajjhāyiko 2- mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayoti mameva taṃ bho gotama sammā vadamāno vadeyya ahaṃ hi bho gotama brāhmaṇo ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakuṭṭho jātivādena ajjhāyiko mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayoti {192.1} ye kho te doṇa brāhmaṇānaṃ pubbakā isiyo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti [3]- vācitamanuvācenti seyyathīdaṃ aṭṭhako vāmako vāmadevo vessāmitto yamadaggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu tyassume pañca brāhmaṇe paññāpenti brahmasamaṃ devasamaṃ mariyādaṃ sambhinnamariyādaṃ brāhmaṇacaṇḍālaññeva pañcamaṃ tesaṃ tvaṃ doṇa katamoti . Na kho mayaṃ bho gotama ime 4- pañca brāhmaṇe jānāma athakho mayaṃ @Footnote: 1 Ma. nimantetīti . 2 Po. Ma. Yu. ajjhāyako . 3 Ma. sajjhāyitamanusajjhāyanti .... @4 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page251.

Brāhmaṇātveva jānāma sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathā ahaṃ ime pañca brāhmaṇe jāneyyanti . tenahi doṇa 1- suṇāhi sādhukaṃ manasikarohi bhāsissāmīti evaṃ bhoti kho doṇo brāhmaṇo bhagavato paccassosi. {192.2} Bhagavā etadavoca kathañca doṇa brāhmaṇo brahmasamo hoti idha doṇa brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakuṭṭho jātivādena so aṭṭhacattāḷīsavassāni komāraṃ brahmacariyaṃ carati mante adhīyamāno aṭṭhacattāḷīsavassāni komāraṃ brahmacariyaṃ caritvā mante adhīyitvā ācariyassa ācariyadhanaṃ pariyesati dhammeneva no adhammena {192.3} tattha ca doṇa ko dhammo neva kasiyā na vaṇijjāya na gorakkhena na issatthena na rājaporisena na sippaññatarena kevalaṃ bhikkhācariyāya kapālaṃ anatimaññamāno so ācariyassa ācariyadhanaṃ niyyādetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati so evaṃ pabbajito samāno mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati karuṇāsahagatena cetasā ... muditāsahagatena cetasā ... upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā @Footnote: 1 Ma. Yu. brāhmaṇa.

--------------------------------------------------------------------------------------------- page252.

Catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati so ime cattāro brahmavihāre bhāvetvā kāyassa bhedā parammaraṇā sugatiṃ brahmalokaṃ upapajjati evaṃ kho doṇa brāhmaṇo brahmasamo hoti. {192.4} Kathañca doṇa brāhmaṇo devasamo hoti idha doṇa brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakuṭṭho jātivādena so aṭṭhacattāḷīsavassāni komāraṃ brahmacariyaṃ carati mante adhīyamāno aṭṭhacattāḷīsavassāni komāraṃ brahmacariyaṃ caritvā mante adhīyitvā ācariyassa ācariyadhanaṃ pariyesati dhammeneva no adhammena tattha ca doṇa ko dhammo neva kasiyā na vaṇijjāya na gorakkhena na issatthena na rājaporisena na sippaññatarena kevalaṃ bhikkhācariyāya kapālaṃ anatimaññamāno so ācariyassa ācariyadhanaṃ niyyādetvā dāraṃ pariyesati dhammeneva no adhammena tattha ca doṇa ko dhammo neva kayena na vikkayena brāhmaṇiṃyeva udakūpasaṭṭhaṃ so brāhmaṇiṃyeva gacchati na khattiyiṃ na vessiṃ na suddiṃ na caṇḍāliṃ na nesādiṃ na veṇiṃ na rathakāriṃ na pukkusiṃ gacchati na gabbhiniṃ gacchati na pāyamānaṃ gacchati na anutuniṃ gacchati kasmā ca doṇa brāhmaṇo na gabbhiniṃ gacchati sace doṇa brāhmaṇo gabbhiniṃ gacchati atimiḷhajo nāma so hoti māṇavako vā māṇavikā

--------------------------------------------------------------------------------------------- page253.

Vā tasmā doṇa brāhmaṇo na gabbhiniṃ gacchati kasmā ca doṇa brāhmaṇo na pāyamānaṃ gacchati sace doṇa brāhmaṇo pāyamānaṃ gacchati asucipaṭipīto 1- nāma so hoti māṇavako vā māṇavikā vā tasmā doṇa brāhmaṇo na pāyamānaṃ gacchati [2]- tassa sā hoti brāhmaṇī neva kāmatthā na davatthā na ratatthā pajatthāva 3- brāhmaṇassa brāhmaṇī hoti so methunaṃ uppādetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati so evaṃ pabbajito samāno vivicceva kāmehi .pe. Catutthaṃ jhānaṃ upasampajja viharati so ime cattāro jhāne bhāvetvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati evaṃ kho doṇa brāhmaṇo devasamo hoti. {192.5} Kathañca doṇa brāhmaṇo mariyādo hoti idha doṇa brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakuṭṭho jātivādena so aṭṭhacattāḷīsavassāni komāraṃ brahmacariyaṃ carati mante adhīyamāno aṭṭhacattāḷīsavassāni komāraṃ brahmacariyaṃ caritvā mante adhīyitvā ācariyassa ācariyadhanaṃ pariyesati dhammeneva no adhammena tattha ca doṇa ko dhammo neva kasiyā na vaṇijjāya na gorakkhena na issatthena na rājaporisena na sippaññatarena kevalaṃ bhikkhācariyāya kapālaṃ anatimaññamāno so ācariyassa ācariyadhanaṃ niyyādetvā dāraṃ pariyesati dhammeneva no adhammena tattha ca @Footnote: 1 Ma. asucipaṭipīḷito . 2 Yu. kasmā ca doṇa brāhmaṇo na anutuniṃ gacchati sace @doṇa brāhmaṇo anutuniṃ gacchatīti dissanti . 3 Po. na majkhatthā ca.

--------------------------------------------------------------------------------------------- page254.

Doṇa ko dhammo neva kayena na vikkayena brāhmaṇiṃyeva udakūpasaṭṭhaṃ so brāhmaṇiṃyeva gacchati na khattiyiṃ na vessiṃ na suddiṃ na caṇḍāliṃ na nesādiṃ na veṇiṃ na rathakāriṃ na pukkusiṃ gacchati na gabbhiniṃ gacchati na pāyamānaṃ gacchati na anutuniṃ gacchati kasmā ca doṇa brāhmaṇo na gabbhiniṃ gacchati sace doṇa brāhmaṇo gabbhiniṃ gacchati atimiḷhajo nāma so hoti māṇavako vā māṇavikā vā tasmā doṇa brāhmaṇo neva gabbhiniṃ gacchati kasmā ca doṇa brāhmaṇo na pāyamānaṃ gacchati sace doṇa brāhmaṇo pāyamānaṃ gacchati asucipaṭipīto nāma so hoti māṇavako vā māṇavikā vā tasmā doṇa brāhmaṇo na pāyamānaṃ gacchati tassa sā hoti brāhmaṇī neva kāmatthā na davatthā na ratatthā pajatthāva brāhmaṇassa brāhmaṇī hoti so methunaṃ uppādetvā tameva puttassādaṃ nikāmayamāno kuṭumbaṃ ajjhāvasati na agārasmā anagāriyaṃ pabbajati yāva porāṇānaṃ brāhmaṇānaṃ mariyādo 1- tattha tiṭṭhati taṃ na vītikkamati yāva porāṇānaṃ brāhmaṇānaṃ mariyādo tattha brāhmaṇo ṭhito taṃ na vītikkamatīti kho doṇa tasmā brāhmaṇo mariyādoti vuccati evaṃ kho doṇa brāhmaṇo mariyādo hoti. {192.6} Kathañca doṇa brāhmaṇo sambhinnamariyādo hoti idha doṇa brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakuṭṭho @Footnote: 1 Po. Yu. mariyādā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page255.

Jātivādena [1]- aṭṭhacattāḷīsavassāni komāraṃ brahmacariyaṃ carati mante adhīyamāno aṭṭhacattāḷīsavassāni komāraṃ brahmacariyaṃ caritvā mante adhīyitvā ācariyassa ācariyadhanaṃ pariyesati dhammeneva no adhammena tattha ca doṇa ko dhammo neva kasiyā na vaṇijjāya na gorakkhena na issatthena na rājaporisena na sippaññatarena kevalaṃ bhikkhācariyāya kapālaṃ anatimaññamāno {192.7} so ācariyassa ācariyadhanaṃ niyyādetvā dāraṃ pariyesati dhammenapi adhammenapi kayenapi vikkayenapi [2]- udakūpasaṭṭhaṃ so brāhmaṇimpi gacchati khattiyimpi gacchati vessimpi gacchati suddimpi gacchati caṇḍālimpi gacchati nesādimpi gacchati veṇimpi gacchati rathakārimpi gacchati pukkusimpi gacchati gabbhinimpi gacchati pāyamānampi gacchati utunimpi gacchati anutunimpi gacchati tassa sā hoti brāhmaṇī kāmatthāpi davatthāpi ratatthāpi pajatthāpi brāhmaṇassa brāhmaṇī hoti yāva porāṇānaṃ brāhmaṇānaṃ mariyādo tattha na tiṭṭhati taṃ vītikkamati yāva porāṇānaṃ brāhmaṇānaṃ mariyādo tattha brāhmaṇo na ṭhito taṃ vītikkamatīti kho doṇa tasmā brāhmaṇo sambhinnamariyādoti vuccati evaṃ kho doṇa brāhmaṇo sambhinnamariyādo hoti. {192.8} Kathañca doṇa brāhmaṇo brāhmaṇacaṇḍālo hoti idha doṇa brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā @Footnote: 1 Ma. Yu. so . 2 Ma. Yu. brāhmaṇimpi

--------------------------------------------------------------------------------------------- page256.

Akkhitto anupakuṭṭho jātivādena so aṭṭhacattāḷīsavassāni komāraṃ brahmacariyaṃ carati mante adhīyamāno aṭṭhacattāḷīsavassāni komāraṃ brahmacariyaṃ caritvā mante adhīyitvā ācariyassa ācariyadhanaṃ pariyesati dhammenapi adhammenapi kasiyāpi vaṇijjāyapi gorakkhenapi issatthenapi sippaññatarenapi rājaporisenapi kevalaṃ bhikkhācariyāya kapālaṃ anatimaññamāno so ācariyassa ācariyadhanaṃ niyyādetvā dāraṃ pariyesati dhammenapi adhammenapi kayenapi vikkayenapi udakūpasaṭṭhaṃ so brāhmaṇimpi gacchati khattiyimpi gacchati vessimpi gacchati suddimpi gacchati caṇḍālimpi gacchati nesādimpi gacchati veṇimpi gacchati rathakārimpi gacchati pukkusimpi gacchati gabbhinimpi gacchati pāyamānampi gacchati utunimpi gacchati anutunimpi gacchati tassa sā hoti brāhmaṇī kāmatthāpi davatthāpi ratatthāpi pajatthāpi brāhmaṇassa brāhmaṇī hoti so sabbakammehi jīvitaṃ kappeti tamenaṃ brāhmaṇā evamāhaṃsu kasmā bhavaṃ brāhmaṇo paṭijānamāno sabbakammehi jīvitaṃ kappetīti so evamāha seyyathāpi bho aggi sucimpi dahati asucimpi dahati na ca tena aggi upalippati evameva kho bho sabbakammehi cepi brāhmaṇo jīvitaṃ kappeti na ca tena brāhmaṇo upalippati sabbakammehi jīvitaṃ kappetīti kho doṇa tasmā brāhmaṇo brāhmaṇacaṇḍāloti vuccati evaṃ kho doṇa brāhmaṇo brāhmaṇacaṇḍālo hoti ye kho te doṇa brāhmaṇānaṃ

--------------------------------------------------------------------------------------------- page257.

Pubbakā isiyo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ 1- etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti [2]- vācitamanuvācenti seyyathīdaṃ aṭṭhako vāmako vāmadevo vessāmitto yamadaggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu tyassume pañca brāhmaṇe paññāpenti brahmasamaṃ devasamaṃ mariyādaṃ sambhinnamariyādaṃ brāhmaṇacaṇḍālaññeva pañcamaṃ tesaṃ tvaṃ doṇa katamoti . evaṃ sante bho gotama brāhmaṇacaṇḍālampi na pūrema abhikkantaṃ bho gotama .pe. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.


             The Pali Tipitaka in Roman Character Volume 22 page 249-257. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=192&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=192&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=192&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=192&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=192              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1604              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1604              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :