[287] 16 Ekaṃ samayaṃ bhagavā bhaggesu viharati suṃsumāragīre 2-
@Footnote: 1 Yu. etthantare .pe. iti atthi . 2 Ma. susumāragire.
Bhesakaḷāvane migadāye . tena kho pana samayena nakulapitā gahapati
ābādhiko hoti dukkhito bāḷhagilāno . atha kho nakulamātā gahapatānī
nakulapitaraṃ gahapatī etadavoca mā kho tvaṃ gahapati sāpekkho 1-
kālamakāsi dukkhā gahapati sāpekkhassa kālakiriyā garahitā ca
bhagavatā sāpekkhassa kālakiriyā siyā kho pana te gahapati
evamassa nakulamātā gahapatānī mamaccayena na sakkhissati 2- dārake
posetuṃ gharāvāsaṃ saṇṭharitunti 3- na kho panetaṃ gahapati evaṃ daṭṭhabbaṃ
kusalāhaṃ gahapati kappāsaṃ kantituṃ veṇiṃ olikhituṃ sakkomahaṃ gahapati
tavaccayena dārake posetuṃ gharāvāsaṃ saṇṭharituṃ tasmā tiha tvaṃ
gahapati mā sāpekkho kālamakāsi dukkhā gahapati sāpekkhassa
kālakiriyā garahitā ca bhagavatā sāpekkhassa kālakiriyā siyā kho
pana te gahapati evamassa nakulamātā gahapatānī mamaccayena aññaṃ
bhattāraṃ 4- gamissatīti na kho panetaṃ gahapati evaṃ daṭṭhabbaṃ
{287.1} tvañceva kho gahapati jānāsi ahañca yathā 5-
soḷasavassāni gahaṭṭhabrahmacariyaṃ 6- samāciṇṇaṃ tasmā tiha tvaṃ
gahapati mā sāpekkho kālamakāsi dukkhā gahapati sāpekkhassa
kālakiriyā garahitā ca bhagavatā sāpekkhassa kālakiriyā siyā kho
pana te gahapati evamassa nakulamātā gahapatānī mamaccayena na
dassanakāmā bhavissati bhagavato na dassanakāmā bhikkhusaṅghassāti
na kho panetaṃ gahapati evaṃ daṭṭhabbaṃ
{287.2} ahaṃ hi gahapati [7]- dassanakāmatarā ca bhavissāmi bhagavato
@Footnote: 1 Ma. Yu. sāpe ... . 2 Ma. na nakulamātā .. sakkhissati. Yu. na sakkoti.
@3 Ma. sandharitunti. Yu. santharitunti . 4 Ma. Yu. gharaṃ . 5 Ma. yaṃ no.
@Yu. yathā no . 6 Ma. Yu. gahaṭṭhakaṃ brahmacariyaṃ . 7 Ma. Yu. tavaccayena.
Dassanakāmatarā ca bhikkhusaṅghassa tasmā tiha tvaṃ gahapati mā
sāpekkho kālamakāsi dukkhā gahapati sāpekkhassa kālakiriyā garahitā
ca bhagavatā sāpekkhassa kālakiriyā siyā kho pana te gahapati evamassa
na nakulamātā gahapatānī mamaccayena sīlesu 1- paripūrakārinīti
na kho panetaṃ gahapati evaṃ daṭṭhabbaṃ
{287.3} yāvatā kho gahapati tassa bhagavato sāvikā gihī
odātavasanā sīlesu paripūrakāriniyo ahantāsaṃ aññatarā yassa
kho panassa kaṅkhā vā vimati vā ayaṃ so bhagavā arahaṃ sammāsambuddho
bhaggesu viharati suṃsumāragīre 2- bhesakaḷāvane migadāye taṃ bhagavantaṃ
upasaṅkamitvā pucchatu tasmā tiha tvaṃ gahapati mā sāpekkho
kālamakāsi dukkhā gahapati sāpekkhassa kālakiriyā garahitā ca
bhagavatā sāpekkhassa kālakiriyā siyā kho pana te gahapati evamassa
na nakulamātā gahapatānī lābhinī ajjhattañcetosamathassāti na kho
panetaṃ gahapati evaṃ daṭṭhabbaṃ
{287.4} yāvatā kho gahapati tassa bhagavato sāvikā gihī
odātavasanā lābhiniyo ajjhattañcetosamathassa ahantāsaṃ
aññatarā yassa kho panassa kaṅkhā vā vimati vā ayaṃ so bhagavā
arahaṃ sammāsambuddho bhaggesu viharati suṃsumāragīre bhesakaḷāvane
migadāye taṃ bhagavantaṃ upasaṅkamitvā pucchatu tasmā tiha
tvaṃ gahapati mā sāpekkho kālamakāsi dukkhā gahapati
sāpekkhassa kālakiriyā garahitā ca bhagavatā sāpekkhassa
kālakiriyā siyā kho pana te gahapati evamassa na
@Footnote: 1 Yu. nakulamātā .. na sīlesu ... . 2 Ma. susumāratire. Yu. suṃsumāratire.
Nakulamātā gahapatānī imasmiṃ dhammavinaye ogādhappattā
patigādhappattā assāsappattā tiṇṇavicikicchā vigatakathaṃkathā
vesārajjappattā aparappaccayā satthu sāsane viharatīti
na kho panetaṃ gahapati evaṃ daṭṭhabbaṃ
{287.5} yāvatā kho gahapati tassa bhagavato sāvikā gihī odātavasanā
imasmiṃ dhammavinaye ogādhappattā patigādhappattā assāsappattā
tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā
satthu sāsane viharantiyo 1- ahantāsaṃ aññatarā yassa kho panassa
kaṅkhā vā vimati vā ayaṃ so bhagavā arahaṃ sammāsambuddho bhaggesu
viharati suṃsumāragīre bhesakaḷāvane migadāye taṃ bhagavantaṃ upasaṅkamitvā
pucchatu tasmā tiha tvaṃ gahapati mā sāpekkho kālamakāsi dukkhā
gahapati sāpekkhassa kālakiriyā garahitā ca bhagavatā sāpekkhassa
kālakiriyāti.
{287.6} Atha kho nakulapituno gahapatissa nakulamātāya 2-
gahapatāniyā iminā ovādena ovadiyamānassa so ābādho ṭhānaso
paṭippassambhi vuṭṭhahi ca nakulapitā gahapati tamhā ābādhā tathā
pahīno ca pana nakulapituno gahapatissa so ābādho ahosi atha kho
nakulapitā gahapati gilānā vuṭṭhitova 3- aciravuṭṭhito gelaññā
daṇḍamolubbha yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnaṃ kho nakulapitaraṃ gahapatiṃ
bhagavā etadavoca lābhā te gahapati suladdhaṃ te gahapati yassa te
@Footnote: 1 Po. Ma. viharanti . 2 Ma. Yu. nakulamātarā . 3 Ma. Yu. vasaddo natthi.
Nakulamātā gahapatānī anukampikā atthakāmā ovādikā anusāsikā
yāvatā kho gahapati mama sāvikā gihī odātavasanā sīlesu
paripūrakāriniyo nakulamātā gahapatānī tāsaṃ aññatarā yāvatā
kho gahapati mama sāvikā gihī odātavasanā lābhiniyo
ajjhattañcetosamathassa nakulamātā gahapatānī tāsaṃ aññatarā
yāvatā kho gahapati mama sāvikā gihī odātavasanā imasmiṃ
dhammavinaye ogādhappattā patigādhappattā assāsappattā
tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā
satthu sāsane viharantiyo 1- nakulamātā gahapatānī tāsaṃ
aññatarā lābhā te gahapati suladdhaṃ te gahapati yassa te
nakulamātā gahapatānī anukampikā atthakāmā ovādikā
anusāsikāti.
The Pali Tipitaka in Roman Character Volume 22 page 329-333.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=287&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=287&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=287&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=22&item=287&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=22&i=287
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2367
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2367
Contents of The Tipitaka Volume 22
http://84000.org/tipitaka/read/?index_22
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]